.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 10

suniviṣṭaṃ hitaṃ vākyamuktavantaṃ vibhīṣaṇam .
abravītparuṣaṃ vākyaṃ rāvaṇaḥ kālacoditaḥ .. 1..

vasetsaha sapatnena kruddhenāśīviṣeṇa vā .
na tu mitrapravādena saṃvasecchatrusevinā .. 2..

jānāmi śīlaṃ jñātīnāṃ sarvalokeṣu rākṣasa .
hṛṣyanti vyasaneṣvete jñātīnāṃ jñātayaḥ sadā .. 3..

pradhānaṃ sādhakaṃ vaidyaṃ dharmaśīlaṃ ca rākṣasa .
jñātayo hyavamanyante śūraṃ paribhavanti ca .. 4..

nityamanyonyasaṃhṛṣṭā vyasaneṣvātatāyinaḥ .
pracchannahṛdayā ghorā jñātayastu bhayāvahāḥ .. 5..

śrūyante hastibhirgītāḥ ślokāḥ padmavane kva cit .
pāśahastānnarāndṛṣṭvā śṛṇu tāngadato mama .. 6..

nāgnirnānyāni śastrāṇi na naḥ pāśā bhayāvahāḥ .
ghorāḥ svārthaprayuktāstu jñātayo no bhayāvahāḥ .. 7..

upāyamete vakṣyanti grahaṇe nātra saṃśayaḥ .
kṛtsnādbhayājjñātibhayaṃ sukaṣṭaṃ viditaṃ ca naḥ .. 8..

vidyate goṣu sampannaṃ vidyate brāhmaṇe damaḥ .
vidyate strīṣu cāpalyaṃ vidyate jñātito bhayam .. 9..

tato neṣṭamidaṃ saumya yadahaṃ lokasatkṛtaḥ .
aiśvaryamabhijātaśca ripūṇāṃ mūrdhni ca sthitaḥ .. 10..

anyastvevaṃvidhaṃ brūyādvākyametanniśācara .
asminmuhūrte na bhavettvāṃ tu dhikkulapāṃsanam .. 11..

ityuktaḥ paruṣaṃ vākyaṃ nyāyavādī vibhīṣaṇaḥ .
utpapāta gadāpāṇiścaturbhiḥ saha rākṣasaiḥ .. 12..

abravīcca tadā vākyaṃ jātakrodho vibhīṣaṇaḥ .
antarikṣagataḥ śrīmānbhrātaraṃ rākṣasādhipam .. 13..

sa tvaṃ bhrātāsi me rājanbrūhi māṃ yadyadicchasi .
idaṃ tu paruṣaṃ vākyaṃ na kṣamāmyanṛtaṃ tava .. 14..

sunītaṃ hitakāmena vākyamuktaṃ daśānana .
na gṛhṇantyakṛtātmānaḥ kālasya vaśamāgatāḥ .. 15..

sulabhāḥ puruṣā rājansatataṃ priyavādinaḥ .
apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ .. 16..

baddhaṃ kālasya pāśena sarvabhūtāpahāriṇā .
na naśyantamupekṣeyaṃ pradīptaṃ śaraṇaṃ yathā .. 17..

dīptapāvakasaṅkāśaiḥ śitaiḥ kāñcanabhūṣaṇaiḥ .
na tvāmicchāmyahaṃ draṣṭuṃ rāmeṇa nihataṃ śaraiḥ .. 18..

śūrāśca balavantaśca kṛtāstrāśca raṇājire .
kālābhipannā sīdanti yathā vālukasetavaḥ .. 19..

ātmānaṃ sarvathā rakṣa purīṃ cemāṃ sarākṣasām .
svasti te.astu gamiṣyāmi sukhī bhava mayā vinā .. 20..

nivāryamāṇasya mayā hitaiṣiṇā
na rocate te vacanaṃ niśācara .
parītakālā hi gatāyuṣo narā
hitaṃ na gṛhṇanti suhṛdbhirīritam .. 21..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).