.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 100

te rāvaṇavadhaṃ dṛṣṭvā devagandharvadānavāḥ .
jagmustaistairvimānaiḥ svaiḥ kathayantaḥ śubhāḥ kathāḥ .. 1..

rāvaṇasya vadhaṃ ghoraṃ rāghavasya parākramam .
suyuddhaṃ vānarāṇāṃ ca sugrīvasayca mantritam .. 2..

anurāgaṃ ca vīryaṃ ca saumitrerlakṣmaṇasya ca .
kathayanto mahābhāgā jagmurhṛṣṭā yathāgatam .. 3..

rāghavastu rathaṃ divyamindradattaṃ śikhiprabham .
anujñāya mahābhāgo mātaliṃ pratyapūjayat .. 4..

rāghaveṇābhyanujñāto mātaliḥ śakrasārathiḥ .
divyaṃ taṃ rathamāsthāya divamevāruroha saḥ .. 5..

tasmiṃstu divamārūḍhe surasārathisattame .
rāghavaḥ paramaprītaḥ sugrīvaṃ pariṣasvaje .. 6..

pariṣvajya ca sugrīvaṃ lakṣmaṇenābhivāditaḥ .
pūjyamāno hariśreṣṭhairājagāma balālayam .. 7..

abravīcca tadā rāmaḥ samīpaparivartinam .
saumitriṃ sattvasampannaṃ lakṣmaṇaṃ dīptatejasaṃ .. 8..

vibhīṣaṇamimaṃ saumya laṅkāyāmabhiṣecaya .
anuraktaṃ ca bhaktaṃ ca mama caivopakāriṇam .. 9..

eṣa me paramaḥ kāmo yadimaṃ rāvaṇānujam .
laṅkāyāṃ saumya paśyeyamabhiṣiktaṃ vibhīṣaṇam .. 10..

evamuktastu saumitrī rāghaveṇa mahātmanā .
tathetyuktvā tu saṃhṛṣṭaḥ sauvarṇaṃ ghaṭamādade .. 11..

ghaṭena tena saumitrirabhyaṣiñcadvibhīṣaṇam .
laṅkāyāṃ rakṣasāṃ madhye rājānaṃ rāmaśāsanāt .. 12..

abhyaṣiñcatsa dharmātmā śuddhātmānaṃ vibhīṣaṇam .
tasyāmātyā jahṛṣire bhaktā ye cāsya rākṣasāḥ .. 13..

dṛṣṭvābhiṣiktaṃ laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam .
rāghavaḥ paramāṃ prītiṃ jagāma sahalakṣmaṇaḥ .. 14..

sa tadrājyaṃ mahatprāpya rāmadattaṃ vibhīṣaṇaḥ .
prakṛtīḥ sāntvayitvā ca tato rāmamupāgamat .. 15..

akṣatānmodakā.Nllājāndivyāḥ sumanasastathā .
ājahruratha saṃhṛṣṭāḥ paurāstasmai niśācarāḥ .. 16..

sa tāngṛhītvā durdharṣo rāghavāya nyavedayat .
maṅgalyaṃ maṅgalaṃ sarvaṃ lakṣmaṇāya ca vīryavān .. 17..

kṛtakāryaṃ samṛddhārthaṃ dṛṣṭvā rāmo vibhīṣaṇam .
pratijagrāha tatsarvaṃ tasyaiva priyakāmyayā .. 18..

tataḥ śailopamaṃ vīraṃ prāñjaliṃ pārśvataḥ sthitam .
abravīdrāghavo vākyaṃ hanūmantaṃ plavaṅgamam .. 19..

anumānya mahārājamimaṃ saumya vibhīṣaṇam .
praviśya rāvaṇagṛhaṃ vinayenopasṛtya ca .. 20..

vaidehyā māṃ kuśalinaṃ sasugrīvaṃ salakṣmaṇam .
ācakṣva jayatāṃ śreṣṭha rāvaṇaṃ ca mayā hatam .. 21..

priyametadudāhṛtya maithilyāstvaṃ harīśvara .
pratigṛhya ca sandeśamupāvartitumarhasi .. 22..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).