.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 101

iti pratisamādiṣṭo hanūmānmārutātmajaḥ .
praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ .. 1..

praviśya tu mahātejā rāvaṇasya niveśanam .
dadarśa śaśinā hīnāṃ sātaṅkāmiva rohiṇīm .. 2..

nibhṛtaḥ praṇataḥ prahvaḥ so.abhigamyābhivādya ca .
rāmasya vacanaṃ sarvamākhyātumupacakrame .. 3..

vaidehi kuśalī rāmaḥ sasugrīvaḥ salakṣmaṇaḥ .
kuśalaṃ cāha siddhārtho hataśatrurarindamaḥ .. 4..

vibhīṣaṇasahāyena rāmeṇa haribhiḥ saha .
nihato rāvaṇo devi lakṣmaṇasya nayena ca .. 5..

pṛṣṭvā ca kuśalaṃ rāmo vīrastvāṃ raghunandanaḥ .
abravītparamaprītaḥ kṛtārthenāntarātmanā .. 6..

priyamākhyāmi te devi tvāṃ tu bhayaḥ sabhājaye .
diṣṭyā jīvasi dharmajñe jayena mama saṃyuge .. 7..

labdho no vijayaḥ sīte svasthā bhava gatavyathā .
rāvaṇaḥ sa hataḥ śatrurlaṅkā ceyaṃ vaśe sthitā .. 8..

mayā hyalabdhanidreṇa dhṛtena tava nirjaye .
pratijñaiṣā vinistīrṇā baddhvā setuṃ mahodadhau .. 9..

sambhramaśca na kartavyo vartantyā rāvaṇālaye .
vibhīṣaṇa vidheyaṃ hi laṅkaiśvaryamidaṃ kṛtam .. 10..

tadāśvasihi viśvastā svagṛhe parivartase .
ayaṃ cābhyeti saṃhṛṣṭastvaddarśanasamutsukaḥ .. 11..

evamuktā samutpatya sītā śaśinibhānanā .
praharṣeṇāvaruddhā sā vyājahāra na kiṃ cana .. 12..

abravīcca hariśreṣṭhaḥ sītāmapratijalpatīm .
kiṃ tvaṃ cintayase devi kiṃ ca māṃ nābhibhāṣase .. 13..

evamuktā hanumatā sītā dharme vyavasthitā .
abravītparamapritā harṣagadgadayā girā .. 14..

priyametadupaśrutya bharturvijayasaṃśritam .
praharṣavaśamāpannā nirvākyāsmi kṣaṇāntaram .. 15..

na hi paśyāmi sadṛśaṃ cintayantī plavaṅgama .
matpriyākhyānakasyeha tava pratyabhinandanam .. 16..

na ca paśyāmi tatsaumya pṛthivyāmapi vānara .
sadṛśaṃ matpriyākhyāne tava dātuṃ bhavetsamam .. 17..

hiraṇyaṃ vā suvarṇaṃ vā ratnāni vividhāni ca .
rājyaṃ vā triṣu lokeṣu naitadarhati bhāṣitum .. 18..

evamuktastu vaidehyā pratyuvāca plavaṅgamaḥ .
pragṛhītāñjalirvākyaṃ sītāyāḥ pramukhe sthitaḥ .. 19..

bhartuḥ priyahite yukte bharturvijayakāṅkṣiṇi .
snigdhamevaṃvidhaṃ vākyaṃ tvamevārhasi bhāṣitum .. 20..

tavaitadvacanaṃ saumye sāravatsnigdhameva ca .
ratnaughādvividhāccāpi devarājyādviśiṣyate .. 21..

arthataśca mayā prāptā devarājyādayo guṇāḥ .
hataśatruṃ vijayinaṃ rāmaṃ paśyāmi yatsthitam .. 22..

imāstu khalu rākṣasyo yadi tvamanumanyase .
hantumicchāmyahaṃ sarvā yābhistvaṃ tarjitā purā .. 23..

kliśyantīṃ patidevāṃ tvāmaśokavanikāṃ gatām .
ghorarūpasamācārāḥ krūrāḥ krūratarekṣaṇāḥ .. 24..

rākṣasyo dāruṇakathā varametaṃ prayaccha me .
icchāmi vividhairghātairhantumetāḥ sudāruṇāḥ .. 25..

muṣṭibhiḥ pāṇibhiścaiva caraṇaiścaiva śobhane .
ghorairjānuprahāraiśca daśanānāṃ ca pātanaiḥ .. 26..

bhakṣaṇaiḥ karṇanāsānāṃ keśānāṃ luñcanaistathā .
bhṛśaṃ śuṣkamukhībhiśca dāruṇairlaṅghanairhataiḥ .. 27..

evamprakārairbahubhirviprakārairyaśasvini .
hantumicchāmyahaṃ devi tavemāḥ kṛtakilbiṣāḥ .. 28..

evamuktā mahumatā vaidehī janakātmajā .
uvāca dharmasahitaṃ hanūmantaṃ yaśasvinī .. 29..

rājasaṃśrayavaśyānāṃ kurvatīnāṃ parājñayā .
vidheyānāṃ ca dāsīnāṃ kaḥ kupyedvānarottama .. 30..

bhāgyavaiṣamya yogena purā duścaritena ca .
mayaitetprāpyate sarvaṃ svakṛtaṃ hyupabhujyate .. 31..

prāptavyaṃ tu daśā yogānmayaitaditi niścitam .
dāsīnāṃ rāvaṇasyāhaṃ marṣayāmīha durbalā .. 32..

ājñaptā rāvaṇenaitā rākṣasyo mām atarjayan .
hate tasminna kuryurhi tarjanaṃ vānarottama .. 33..

ayaṃ vyāghrasamīpe tu purāṇo dharmasaṃhitaḥ .
ṛkṣeṇa gītaḥ śloko me taṃ nibodha plavaṅgama .. 34..

na paraḥ pāpamādatte pareṣāṃ pāpakarmaṇām .
samayo rakṣitavyastu santaścāritrabhūṣaṇāḥ .. 35..

pāpānāṃ vā śubhānāṃ vā vadhārhāṇāṃ plavaṅgama .
kāryaṃ kāruṇyamāryeṇa na kaścinnāparādhyati .. 36..

lokahiṃsāvihārāṇāṃ rakṣasāṃ kāmarūpiṇam .
kurvatāmapi pāpāni naiva kāryamaśobhanam .. 37..

evamuktastu hanumānsītayā vākyakovidaḥ .
pratyuvāca tataḥ sītāṃ rāmapatnīṃ yaśasvinīm .. 38..

yuktā rāmasya bhavatī dharmapatnī yaśasvinī .
pratisandiśa māṃ devi gamiṣye yatra rāghavaḥ .. 39..

evamuktā hanumatā vaidehī janakātmajā .
abravīddraṣṭumicchāmi bhartāraṃ vānarottama .. 40..

tasyāstadvacanaṃ śrutvā hanumānpavanātmajaḥ .
harṣayanmaithilīṃ vākyamuvācedaṃ mahādyutiḥ .. 41..

pūrṇacandrānanaṃ rāmaṃ drakṣyasyārye salakṣmaṇam .
sthiramitraṃ hatāmitraṃ śacīva tridaśeśvaram .. 42..

tāmevamuktvā rājantīṃ sītāṃ sākṣādiva śriyam .
ājagāma mahāvego hanūmānyatra rāghavaḥ .. 43..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).