.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 102

sa uvāca mahāprajñamabhigamya plavaṅgamaḥ .
rāmaṃ vacanamarthajño varaṃ sarvadhanuṣmatām .. 1..

yannimitto.ayamārambhaḥ karmaṇāṃ ca phalodayaḥ .
tāṃ devīṃ śokasantaptāṃ maithilīṃ draṣṭumarhasi .. 2..

sā hi śokasamāviṣṭā bāṣpaparyākulekṣaṇā .
maithilī vijayaṃ śrutvā tava harṣamupāgamat .. 3..

pūrvakātpratyayāccāhamukto viśvastayā tayā .
bhartāraṃ draṣṭumicchāmi kṛtārthaṃ sahalakṣmaṇam .. 4..

evamukto hanumatā rāmo dharmabhṛtāṃ varaḥ .
agacchatsahasā dhyānamāsīdbāṣpapariplutaḥ .. 5..

dīrghamuṣṇaṃ ca niśvasya medinīm avalokayan .
uvāca meghasaṅkāśaṃ vibhīṣaṇamupasthitam .. 6..

divyāṅgarāgāṃ vaidehīṃ divyābharaṇabhūṣitām .
iha sītāṃ śiraḥsnātāmupasthāpaya māciram .. 7..

evamuktastu rāmeṇa tvaramāṇo vibhīṣaṇaḥ .
praviśyāntaḥpuraṃ sītāṃ strībhiḥ svābhiracodayat .. 8..

divyāṅgarāgā vaidehī divyābharaṇabhūṣitā .
yānamāroha bhadraṃ te bhartā tvāṃ draṣṭumicchati .. 9..

evamuktā tu vaidehī pratyuvāca vibhīṣaṇam .
asnātā draṣṭumicchāmi bhartāraṃ rākṣasādhipa .. 10..

tasyāstadvacanaṃ śrutvā pratyuvāca vibhīṣaṇaḥ .
yathāhaṃ rāmo bhartā te tattathā kartumarhasi .. 11..

tasya tadvacanaṃ śrutvā maithilī bhrātṛdevatā .
bhartṛbhaktivratā sādhvī tatheti pratyabhāṣata .. 12..

tataḥ sītāṃ śiraḥsnātāṃ yuvatībhiralaṅkṛtām .
mahārhābharaṇopetāṃ mahārhāmbaradhāriṇīm .. 13..

āropya śibikāṃ dīptāṃ parārdhyāmbarasaṃvṛtām .
rakṣobhirbahubhirguptāmājahāra vibhīṣaṇaḥ .. 14..

so.abhigamya mahātmānaṃ jñātvābhidhyānamāsthitam .
praṇataśca prahṛṣṭaśca prāptāṃ sītāṃ nyavedayat .. 15..

tāmāgatāmupaśrutya rakṣogṛhaciroṣitām .
harṣo dainyaṃ ca roṣaśca trayaṃ rāghavamāviśat .. 16..

tataḥ pārśvagataṃ dṛṣṭvā savimarśaṃ vicārayan .
vibhīṣaṇamidaṃ vākyamahṛṣṭo rāghavo.abravīt .. 17..

rākṣasādhipate saumya nityaṃ madvijaye rata .
vaidehī saṃnikarṣaṃ me śīghraṃ samupagacchatu .. 18..

sa tadvacanamājñāya rāghavasya vibhīṣaṇaḥ .
tūrṇamutsāraṇe yatnaṃ kārayāmāsa sarvataḥ .. 19..

kañcukoṣṇīṣiṇastatra vetrajharjharapāṇayaḥ .
utsārayantaḥ puruṣāḥ samantātparicakramuḥ .. 20..

ṛkṣāṇāṃ vānarāṇāṃ ca rākṣasānāṃ ca sarvataḥ .
vṛndānyutsāryamāṇāni dūramutsasṛjustataḥ .. 21..

teṣāmutsāryamāṇānāṃ sarveṣāṃ dhvanirutthitaḥ .
vāyunodvartamānasya sāgarasyeva nisvanaḥ .. 22..

utsāryamāṇāṃstāndṛṣṭvā samantājjātasambhramān .
dākṣiṇyāttadamarṣācca vārayāmāsa rāghavaḥ .. 23..

saṃrabdhaścābravīdrāmaścakṣuṣā pradahanniva .
vibhīṣaṇaṃ mahāprājñaṃ sopālambhamidaṃ vacaḥ .. 24..

kimarthaṃ māmanādṛtya kṛśyate.ayaṃ tvayā janaḥ .
nivartayainamudyogaṃ jano.ayaṃ svajano mama .. 25..

na gṛhāṇi na vastrāṇi na prākārāstiraskriyāḥ .
nedṛśā rājasatkārā vṛttamāvaraṇaṃ striyaḥ .. 26..

vyasaneṣu na kṛcchreṣu na yuddhe na svayaṃ vare .
na kratau no vivāhe ca darśanaṃ duṣyate striyaḥ .. 27..

saiṣā yuddhagatā caiva kṛcchre mahati ca sthitā .
darśane.asyā na doṣaḥ syānmatsamīpe viśeṣataḥ .. 28..

tadānaya samīpaṃ me śīghramenāṃ vibhīṣaṇa .
sītā paśyatu māmeṣā suhṛdgaṇavṛtaṃ sthitam .. 29..

evamuktastu rāmeṇa savimarśo vibhīṣaṇaḥ .
rāmasyopānayatsītāṃ saṃnikarṣaṃ vinītavat .. 30..

tato lakṣmaṇasugrīvau hanūmāṃśca plavaṅgamaḥ .
niśamya vākyaṃ rāmasya babhūvurvyathitā bhṛśam .. 31..

kalatranirapekṣaiśca iṅgitairasya dāruṇaiḥ .
aprītamiva sītāyāṃ tarkayanti sma rāghavam .. 32..

lajjayā tvavalīyantī sveṣu gātreṣu maithilī .
vibhīṣaṇenānugatā bhartāraṃ sābhyavartata .. 33..

sā vastrasaṃruddhamukhī lajjayā janasaṃsadi .
rurodāsādya bhartāramāryaputreti bhāṣiṇī .. 34..

vismayācca praharṣācca snehācca paridevatā .
udaikṣata mukhaṃ bhartuḥ saumyaṃ saumyatarānanā .. 35..

atha samapanudanmanaḥklamaṃ sā
suciramadṛṣṭamudīkṣya vai priyasya .
vadanamuditapūrṇacandrakāntaṃ
vimalaśaśāṅkanibhānanā tadāsīt .. 36..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).