.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 103

tāṃ tu pārśve sthitāṃ prahvāṃ rāmaḥ samprekṣya maithilīm .
hṛdayāntargatakrodho vyāhartumupacakrame .. 1..

eṣāsi nirjitā bhadre śatruṃ jitvā mayā raṇe .
pauruṣādyadanuṣṭheyaṃ tadetadupapāditam .. 2..

gato.asmyantamamarṣasya dharṣaṇā sampramārjitā .
avamānaśca śatruśca mayā yugapaduddhṛtau .. 3..

adya me pauruṣaṃ dṛṣṭamadya me saphalaḥ śramaḥ .
adya tīrṇapratijñatvātprabhavāmīha cātmanaḥ .. 4..

yā tvaṃ virahitā nītā calacittena rakṣasā .
daivasampādito doṣo mānuṣeṇa mayā jitaḥ .. 5..

samprāptamavamānaṃ yastejasā na pramārjati .
kastasya puruṣārtho.asti puruṣasyālpatejasaḥ .. 6..

laṅghanaṃ ca samudrasya laṅkāyāścāvamardanam .
saphalaṃ tasya tacchlāghyamadya karma hanūmataḥ .. 7..

yuddhe vikramataścaiva hitaṃ mantrayataś ca me .
sugrīvasya sasainyasya saphalo.adya pariśramaḥ .. 8..

nirguṇaṃ bhrātaraṃ tyaktvā yo māṃ svayamupasthitaḥ .
vibhīṣaṇasya bhaktasya saphalo.adya pariśramaḥ .. 9..

ityevaṃ bruvatastasya sītā rāmasya tadvacaḥ .
mṛgīvotphullanayanā babhūvāśrupariplutā .. 10..

paśyatastāṃ tu rāmasya bhūyaḥ krodho.abhyavartata .
prabhūtājyāvasiktasya pāvakasyeva dīpyataḥ .. 11..

sa baddhvā bhrukuṭiṃ vaktre tiryakprekṣitalocanaḥ .
abravītparuṣaṃ sītāṃ madhye vānararakṣasām .. 12..

yatkartavyaṃ manuṣyeṇa dharṣaṇāṃ parimārjatā .
tatkṛtaṃ sakalaṃ sīte śatruhastādamarṣaṇāt .. 13..

nirjitā jīvalokasya tapasā bhāvitātmanā .
agastyena durādharṣā muninā dakṣiṇeva dik .. 14..

viditaścāstu bhadraṃ te yo.ayaṃ raṇapariśramaḥ .
sa tīrṇaḥ suhṛdāṃ vīryānna tvadarthaṃ mayā kṛtaḥ .. 15..

rakṣatā tu mayā vṛttamapavādaṃ ca sarvaśaḥ .
prakhyātasyātmavaṃśasya nyaṅgaṃ ca parimārjatā .. 16..

prāptacāritrasandehā mama pratimukhe sthitā .
dīpo netrāturasyeva pratikūlāsi me dṛḍham .. 17..

tadgaccha hyabhyanujñātā yateṣṭaṃ janakātmaje .
etā daśa diśo bhadre kāryamasti na me tvayā .. 18..

kaḥ pumānhi kule jātaḥ striyaṃ paragṛhoṣitām .
tejasvi punarādadyātsuhṛllekhena cetasā .. 19..

rāvaṇāṅkaparibhraṣṭāṃ dṛṣṭāṃ duṣṭena cakṣuṣā .
kathaṃ tvāṃ punarādadyāṃ kulaṃ vyapadiśanmahat .. 20..

tadarthaṃ nirjitā me tvaṃ yaśaḥ pratyāhṛtaṃ mayā .
nāsti me tvayyabhiṣvaṅgo yatheṣṭaṃ gamyatāmitaḥ .. 21..

iti pravyāhṛtaṃ bhadre mayaitatkṛtabuddhinā .
lakṣmaṇe bharate vā tvaṃ kuru buddhiṃ yathāsukham .. 22..

sugrīve vānarendre vā rākṣasendre vibhīṣaṇe .
niveśaya manaḥ śīte yathā vā sukhamātmanaḥ .. 23..

na hi tvāṃ rāvaṇo dṛṣṭvā divyarūpāṃ manoramām .
marṣayate ciraṃ sīte svagṛhe parivartinīm .. 24..

tataḥ priyārhaśvaraṇā tadapriyaṃ
priyādupaśrutya cirasya maithilī .
mumoca bāṣpaṃ subhṛśaṃ pravepitā
gajendrahastābhihateva vallarī .. 25..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).