.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 104

evamuktā tu vaidehī paruṣaṃ lomaharṣaṇam .
rāghaveṇa saroṣeṇa bhṛśaṃ pravyathitābhavat .. 1..

sā tadaśrutapūrvaṃ hi jane mahati maithilī .
śrutvā bhartṛvaco rūkṣaṃ lajjayā vrīḍitābhavat .. 2..

praviśantīva gātrāṇi svānyeva janakātmajā .
vākṣalyaistaiḥ saśalyeva bhṛśamaśrūṇyavartayat .. 3..

tato bāṣpaparikliṣṭaṃ pramārjantī svamānanam .
śanairgadgadayā vācā bhartāramidamabravīt .. 4..

kiṃ māmasadṛśaṃ vākyamīdṛśaṃ śrotradāruṇam .
rūkṣaṃ śrāvayase vīra prākṛtaḥ prākṛtām iva .. 5..

na tathāsmi mahābāho yathā tvamavagacchasi .
pratyayaṃ gaccha me svena cāritreṇaiva te śape .. 6..

pṛthakstrīṇāṃ pracāreṇa jātiṃ tvaṃ pariśaṅkase .
parityajemāṃ śaṅkāṃ tu yadi te.ahaṃ parīkṣitā .. 7..

yadyahaṃ gātrasaṃsparśaṃ gatāsmi vivaśā prabho .
kāmakāro na me tatra daivaṃ tatrāparādhyati .. 8..

madadhīnaṃ tu yattanme hṛdayaṃ tvayi vartate .
parādhīneṣu gātreṣu kiṃ kariṣyāmyanīśvarā .. 9..

sahasaṃvṛddhabhāvācca saṃsargeṇa ca mānada .
yadyahaṃ te na vijñātā hatā tenāsmi śāśvatam .. 10..

preṣitaste yadā vīro hanūmānavalokakaḥ .
laṅkāsthāhaṃ tvayā vīra kiṃ tadā na visarjitā .. 11..

pratyakṣaṃ vānarendrasya tvadvākyasamanantaram .
tvayā santyaktayā vīra tyaktaṃ syājjīvitaṃ mayā .. 12..

na vṛthā te śramo.ayaṃ syātsaṃśaye nyasya jīvitam .
suhṛjjanaparikleśo na cāyaṃ niṣphalastava .. 13..

tvayā tu naraśārdūla krodhamevānuvartatā .
laghuneva manuṣyeṇa strītvameva puraskṛtam .. 14..

apadeśena janakānnotpattirvasudhātalāt .
mama vṛttaṃ ca vṛttajña bahu te na puraskṛtam .. 15..

na pramāṇīkṛtaḥ pāṇirbālye bālena pīḍitaḥ .
mama bhaktiśca śīlaṃ ca sarvaṃ te pṛṣṭhataḥ kṛtam .. 16..

evaṃ bruvāṇā rudatī bāṣpagadgadabhāṣiṇī .
abravīllakṣmaṇaṃ sītā dīnaṃ dhyānaparaṃ sthitam .. 17..

citāṃ me kuru saumitre vyasanasyāsya bheṣajam .
mithyāpavādopahatā nāhaṃ jīvitumutsahe .. 18..

aprītasya guṇairbhartustyaktayā janasaṃsadi .
yā kṣamā me gatirgantuṃ pravekṣye havyavāhanam .. 19..

evamuktastu vaidehyā lakṣmaṇaḥ paravīrahā .
amarṣavaśamāpanno rāghavānanamaikṣata .. 20..

sa vijñāya manaśchandaṃ rāmasyākārasūcitam .
citāṃ cakāra saumitrirmate rāmasya vīryavān .. 21..

adhomukhaṃ tato rāmaṃ śanaiḥ kṛtvā pradakṣiṇam .
upāsarpata vaidehī dīpyamānaṃ hutāśanam .. 22..

praṇamya devatābhyaśca brāhmaṇebhyaśca maithilī .
baddhāñjalipuṭā cedamuvācāgnisamīpataḥ .. 23..

yathā me hṛdayaṃ nityaṃ nāpasarpati rāghavāt .
tathā lokasya sākṣī māṃ sarvataḥ pātu pāvakaḥ .. 24..

evamuktvā tu vaidehī parikramya hutāśanam .
viveśa jvalanaṃ dīptaṃ niḥsaṅgenāntarātmanā .. 25..

janaḥ sa sumahāṃstatra bālavṛddhasamākulaḥ .
dadarśa maithilīṃ tatra praviśantīṃ hutāśanam .. 26..

tasyāmagniṃ viśantyāṃ tu hāheti vipulaḥ svanaḥ .
rakṣasāṃ vānarāṇāṃ ca sambabhūvādbhutopamaḥ .. 27..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).