.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 105

tato vaiśravaṇo rājā yamaścāmitrakarśanaḥ .
sahasrākṣo mahendraśca varuṇaśca parantapaḥ .. 1..

ṣaḍardhanayanaḥ śrīmānmahādevo vṛṣadhvajaḥ .
kartā sarvasya lokasya brahmā brahmavidāṃ varaḥ .. 2..

ete sarve samāgamya vimānaiḥ sūryasaṃnibhaiḥ .
āgamya nagarīṃ laṅkāmabhijagmuśca rāghavam .. 3..

tataḥ sahastābharaṇānpragṛhya vipulānbhujān .
abruvaṃstridaśaśreṣṭhāḥ prāñjaliṃ rāghavaṃ sthitam .. 4..

kartā sarvasya lokasya śreṣṭho jñānavatāṃ varaḥ .
upekṣase kathaṃ sītāṃ patantīṃ havyavāhane .
kathaṃ devagaṇaśreṣṭhamātmānaṃ nāvabudhyase .. 5..

ṛtadhāmā vasuḥ pūrvaṃ vasūnāṃ ca prajāpatiḥ .
tvaṃ trayāṇāṃ hi lokānāmādikartā svayamprabhuḥ .. 6..

rudrāṇāmaṣṭamo rudraḥ sādhyānāmapi pañcamaḥ .
aśvinau cāpi te karṇau candrasūryau ca cakṣuṣī .. 7..

ante cādau ca lokānāṃ dṛśyase tvaṃ parantapa .
upekṣase ca vaidehīṃ mānuṣaḥ prākṛto yathā .. 8..

ityukto lokapālaistaiḥ svāmī lokasya rāghavaḥ .
abravīttridaśaśreṣṭhānrāmo dharmabhṛtāṃ varaḥ .. 9..

ātmānaṃ mānuṣaṃ manye rāmaṃ daśarathātmajam .
yo.ahaṃ yasya yataścāhaṃ bhagavāṃstadbravītu me .. 10..

iti bruvāṇaṃ kākutsthaṃ brahmā brahmavidāṃ varaḥ .
abravīcchṛṇu me rāma satyaṃ satyaparākrama .. 11..

bhavānnārāyaṇo devaḥ śrīmāṃścakrāyudho vibhuḥ .
ekaśṛṅgo varāhastvaṃ bhūtabhavyasapatnajit .. 12..

akṣaraṃ brahmasatyaṃ ca madhye cānte ca rāghava .
lokānāṃ tvaṃ paro dharmo viṣvaksenaścaturbhujaḥ .. 13..

śārṅgadhanvā hṛṣīkeśaḥ puruṣaḥ puruṣottamaḥ .
ajitaḥ khaḍgadhṛgviṣṇuḥ kṛṣṇaścaiva bṛhadbalaḥ .. 14..

senānīrgrāmaṇīśca tvaṃ buddhiḥ sattaṃ kṣamā damaḥ .
prabhavaścāpyayaśca tvamupendro madhusūdanaḥ .. 15..

indrakarmā mahendrastvaṃ padmanābho raṇāntakṛt .
śaraṇyaṃ śaraṇaṃ ca tvāmāhurdivyā maharṣayaḥ .. 16..

sahasraśṛṅgo vedātmā śatajihvo maharṣabhaḥ .
tvaṃ yajñastvaṃ vaṣaṭkārastvamoṅkāraḥ parantapa .. 17..

prabhavaṃ nidhanaṃ vā te na viduḥ ko bhavāniti .
dṛśyase sarvabhūteṣu brāhmaṇeṣu ca goṣu ca .. 18..

dikṣu sarvāsu gagane parvateṣu vaneṣu ca .
sahasracaraṇaḥ śrīmāñśataśīrṣaḥ sahasradhṛk .. 19..

tvaṃ dhārayasi bhūtāni vasudhāṃ ca saparvatām .
ante pṛthivyāḥ salile dṛśyase tvaṃ mahoragaḥ .. 20..

trī.Nllokāndhārayanrāma devagandharvadānavān .
ahaṃ te hṛdayaṃ rāma jihvā devī sarasvatī .. 21..

devā gātreṣu lomāni nirmitā brahmaṇā prabho .
nimeṣaste.abhavadrātrirunmeṣaste.abhavaddivā .. 22..

saṃskārāste.abhavanvedā na tadasti tvayā vinā .
jagatsarvaṃ śarīraṃ te sthairyamṃ te vasudhātalam .. 23..

agniḥ kopaḥ prasādaste somaḥ śrīvatsalakṣaṇa .
tvayā lokāstrayaḥ krāntāḥ purāṇe vikramaistribhiḥ .. 24..

mahendraśca kṛto rājā baliṃ baddhvā mahāsuram .
sītā lakṣmīrbhavānviṣṇurdevaḥ kṛṣṇaḥ prajāpatiḥ .. 25..

vadhārthaṃ rāvaṇasyeha praviṣṭo mānuṣīṃ tanum .
tadidaṃ naḥ kṛtaṃ kāryaṃ tvayā dharmabhṛtāṃ vara .. 26..

nihato rāvaṇo rāma prahṛṣṭo divamākrama .
amoghaṃ balavīryaṃ te amoghaste parākramaḥ .. 27..

amoghāste bhaviṣyanti bhaktimantaśca ye narāḥ .
ye tvāṃ devaṃ dhruvaṃ bhaktāḥ purāṇaṃ puruṣottamam .. 28..

ye narāḥ kīrtayiṣyanti nāsti teṣāṃ parābhavaḥ .. 29..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).