.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 106

etacchrutvā śubhaṃ vākyaṃ pitāmahasamīritam .
aṅkenādāya vaidehīmutpapāta vibhāvasuḥ .. 1..

taruṇādityasaṅkāśāṃ taptakāñcanabhūṣaṇām .
raktāmbaradharāṃ bālāṃ nīlakuñcitamūrdhajām .. 2..

akliṣṭamālyābharaṇāṃ tathā rūpāṃ manasvinīm .
dadau rāmāya vaidehīmaṅke kṛtvā vibhāvasuḥ .. 3..

abravīcca tadā rāmaṃ sākṣī lokasya pāvakaḥ .
eṣā te rāma vaidehī pāpamasyā na vidyate .. 4..

naiva vācā na manasā nānudhyānānna cakṣuṣā .
suvṛttā vṛttaśauṇḍīrā na tvāmaticacāra ha .. 5..

rāvaṇenāpanītaiṣā vīryotsiktena rakṣasā .
tvayā virahitā dīnā vivaśā nirjanādvanāt .. 6..

ruddhā cāntaḥpure guptā tvakcittā tvatparāyaṇā .
rakṣitā rākṣasī saṅghairvikṛtairghoradarśanaiḥ .. 7..

pralobhyamānā vividhaṃ bhartsyamānā ca maithilī .
nācintayata tadrakṣastvadgatenāntarātmanā .. 8..

viśuddhabhāvāṃ niṣpāpāṃ pratigṛhṇīṣva rāghava .
na kiṃ cidabhidhātavyamahamājñāpayāmi te .. 9..

evamukto mahātejā dhṛtimāndṛḍhavikramaḥ .
abravīttridaśaśreṣṭhaṃ rāmo dharmabhṛtāṃ varaḥ .. 10..

avaśyaṃ triṣu lokeṣu sītā pāvanamarhati .
dīrghakāloṣitā ceyaṃ rāvaṇāntaḥpure śubhā .. 11..

bāliśaḥ khalu kāmātmā rāmo daśarathātmajaḥ .
iti vakṣyanti māṃ santo jānakīmaviśodhya hi .. 12..

ananyahṛdayāṃ bhaktāṃ maccittaparirakṣaṇīm .
ahamapyavagacchāmi maithilīṃ janakātmajām .. 13..

pratyayārthaṃ tu lokānāṃ trayāṇāṃ satyasaṃśrayaḥ .
upekṣe cāpi vaidehīṃ praviśantīṃ hutāśanam .. 14..

imāmapi viśālākṣīṃ rakṣitāṃ svena tejasā .
rāvaṇo nātivarteta velāmiva mahodadhiḥ .. 15..

na hi śaktaḥ sa duṣṭātmā manasāpi hi maithilīm .
pradharṣayitumaprāptāṃ dīptāmagniśikhām iva .. 16..

neyamarhati caiśvaryaṃ rāvaṇāntaḥpure śubhā .
ananyā hi mayā sītāṃ bhāskareṇa prabhā yathā .. 17..

viśuddhā triṣu lokeṣu maithilī janakātmajā .
na hi hātumiyaṃ śakyā kīrtirātmavatā yathā .. 18..

avaśyaṃ ca mayā kāryaṃ sarveṣāṃ vo vaco hitam .
snigdhānāṃ lokamānyānāmevaṃ ca bruvatāṃ hitam .. 19..

itīdamuktvā vacanaṃ mahābalaiḥ
praśasyamānaḥ svakṛtena karmaṇā .
sametya rāmaḥ priyayā mahābalaḥ
sukhaṃ sukhārho.anubabhūva rāghavaḥ .. 20..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).