.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 107

etacchrutvā śubhaṃ vākyaṃ rāghaveṇa subhāṣitam .
idaṃ śubhataraṃ vākyaṃ vyājahāra maheśvaraḥ .. 1..

puṣkarākṣa mahābāho mahāvakṣaḥ parantapa .
diṣṭyā kṛtamidaṃ karma tvayā śastrabhṛtāṃ vara .. 2..

diṣṭyā sarvasya lokasya pravṛddhaṃ dāruṇaṃ tamaḥ .
apāvṛttaṃ tvayā saṅkhye rāma rāvaṇajaṃ bhayam .. 3..

āśvāsya bharataṃ dīnaṃ kausalyāṃ ca yaśasvinīm .
kaikeyīṃ ca sumitrāṃ ca dṛṣṭvā lakṣmaṇamātaram .. 4..

prāpya rājyamayodhyāyāṃ nandayitvā suhṛjjanam .
ikṣvākūṇāṃ kule vaṃśaṃ sthāpayitvā mahābala .. 5..

iṣṭvā turagamedhena prāpya cānuttamaṃ yaśaḥ .
brāhmaṇebhyo dhanaṃ dattvā tridivaṃ gantumarhasi .. 6..

eṣa rājā vimānasthaḥ pitā daśarathastava .
kākutstha mānuṣe loke gurustava mahāyaśāḥ .. 7..

indralokaṃ gataḥ śrīmāṃstvayā putreṇa tāritaḥ .
lakṣmaṇena saha bhrātrā tvamenamabhivādaya .. 8..

mahādevavacaḥ śrutvā kākutsthaḥ sahalakṣmaṇaḥ .
vimānaśikharasthasya praṇāmamakarotpituḥ .. 9..

dīpyamānaṃ svayāṃ lakṣmyā virajo.ambaradhāriṇam .
lakṣmaṇena saha bhrātrā dadarśa pitaraṃ prabhuḥ .. 10..

harṣeṇa mahatāviṣṭo vimānastho mahīpatiḥ .
prāṇaiḥ priyataraṃ dṛṣṭvā putraṃ daśarathastadā .. 11..

āropyāṅkaṃ mahābāhurvarāsanagataḥ prabhuḥ .
bāhubhyāṃ sampariṣvajya tato vākyaṃ samādade .. 12..

na me svargo bahumataḥ saṃmānaśca surarṣibhiḥ .
tvayā rāma vihīnasya satyaṃ pratiśṛṇomi te .. 13..

kaikeyyā yāni coktāni vākyāni vadatāṃ vara .
tava pravrājanārthāni sthitāni hṛdaye mama .. 14..

tvāṃ tu dṛṣṭvā kuśalinaṃ pariṣvajya salakṣmaṇam .
adya duḥkhādvimukto.asmi nīhārādiva bhāskaraḥ .. 15..

tārito.ahaṃ tvayā putra suputreṇa mahātmanā .
aṣṭāvakreṇa dharmātmā tārito brāhmaṇo yathā .. 16..

idānīṃ ca vijānāmi yathā saumya sureśvaraiḥ .
vadhārthaṃ rāvaṇasyeha vihitaṃ puruṣottamam .. 17..

siddhārthā khalu kausalyā yā tvāṃ rāma gṛhaṃ gatam .
vanānnivṛttaṃ saṃhṛṣṭā drakṣyate śatrusūdana .. 18..

siddhārthāḥ khalu te rāma narā ye tvāṃ purīṃ gatam .
jalārdramabhiṣiktaṃ ca drakṣyanti vasudhādhipam .. 19..

anuraktena balinā śucinā dharmacāriṇā .
iccheyaṃ tvāmahaṃ draṣṭuṃ bharatena samāgatam .. 20..

caturdaśasamāḥ saumya vane niryāpitāstvayā .
vasatā sītayā sārdhaṃ lakṣmaṇena ca dhīmatā .. 21..

nivṛttavanavāso.asi pratijñā saphalā kṛtā .
rāvaṇaṃ ca raṇe hatvā devāste paritoṣitāḥ .. 22..

kṛtaṃ karma yaśaḥ ślāghyaṃ prāptaṃ te śatrusūdana .
bhrātṛbhiḥ saha rājyastho dīrghamāyuravāpnuhi .. 23..

iti bruvāṇaṃ rājānaṃ rāmaḥ prāñjalirabravīt .
kuru prasādaṃ dharmajña kaikeyyā bharatasya ca .. 24..

saputrāṃ tvāṃ tyajāmīti yaduktā kaikayī tvayā .
sa śāpaḥ kaikayīṃ ghoraḥ saputrāṃ na spṛśetprabho .. 25..

sa tatheti mahārājo rāmamuktvā kṛtāñjalim .
lakṣmaṇaṃ ca pariṣvajya punarvākyamuvāca ha .. 26..

rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā .
kṛtā mama mahāprītiḥ prāptaṃ dharmaphalaṃ ca te .. 27..

dharmaṃ prāpsyasi dharmajña yaśaśca vipulaṃ bhuvi .
rāme prasanne svargaṃ ca mahimānaṃ tathaiva ca .. 28..

rāmaṃ śuśrūṣa bhadraṃ te sumitrānandavardhana .
rāmaḥ sarvasya lokasya śubheṣvabhirataḥ sadā .. 29..

ete sendrāstrayo lokāḥ siddhāśca paramarṣayaḥ .
abhigamya mahātmānamarcanti puruṣottamam .. 30..

etattaduktamavyaktamakṣaraṃ brahmanirmitam .
devānāṃ hṛdayaṃ saumya guhyaṃ rāmaḥ parantapaḥ .. 31..

avāptaṃ dharmacaraṇaṃ yaśaśca vipulaṃ tvayā .
rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā .. 32..

sa tathoktvā mahābāhurlakṣmaṇaṃ prāñjaliṃ sthitam .
uvāca rājā dharmātmā vaidehīṃ vacanaṃ śubham .. 33..

kartavyo na tu vaidehi manyustyāgamimaṃ prati .
rāmeṇa tvadviśuddhyarthaṃ kṛtametaddhitaiṣiṇā .. 34..

na tvaṃ subhru samādheyā patiśuśrūvaṇaṃ prati .
avaśyaṃ tu mayā vācyameṣa te daivataṃ param .. 35..

iti pratisamādiśya putrau sītāṃ tathā snuṣām .
indralokaṃ vimānena yayau daśaratho jvalan .. 36..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).