.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 108

pratiprayāte kākutsthe mahendraḥ pākaśāsanaḥ .
abravītparamaprīto rāghavaṃ prāñjaliṃ sthitam .. 1..

amoghaṃ darśanaṃ rāma tavāsmākaṃ parantapa .
prītiyukto.asmi tena tvaṃ brūhi yanmanasecchasi .. 2..

evamuktastu kākutsthaḥ pratyuvāca kṛtāñjaliḥ .
lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā .. 3..

yadi prītiḥ samutpannā mayi sarvasureśvara .
vakṣyāmi kuru me satyaṃ vacanaṃ vadatāṃ vara .. 4..

mama hetoḥ parākrāntā ye gatā yamasādanam .
te sarve jīvitaṃ prāpya samuttiṣṭhantu vānarāḥ .. 5..

matpriyeṣvabhiraktāśca na mṛtyuṃ gaṇayanti ca .
tvatprasādātsameyuste varametadahaṃ vṛṇe .. 6..

nīrujānnirvraṇāṃścaiva sampannabalapauruṣān .
golāṅgūlāṃstathaivarkṣāndraṣṭumicchāmi mānada .. 7..

akāle cāpi mukhyāni mūlāni ca phalāni ca .
nadyaśca vimalāstatra tiṣṭheyuryatra vānarāḥ .. 8..

śrutvā tu vacanaṃ tasya rāghavasya mahātmanaḥ .
mahendraḥ pratyuvācedaṃ vacanaṃ prītilakṣaṇam .. 9..

mahānayaṃ varastāta tvayokto raghunandana .
samutthāsyanti harayaḥ suptā nidrākṣaye yathā .. 10..

suhṛdbhirbāndhavaiścaiva jñātibhiḥ svajanena ca .
sarva eva sameṣyanti saṃyuktāḥ parayā mudā .. 11..

akāle puṣpaśabalāḥ phalavantaśca pādapāḥ .
bhaviṣyanti maheṣvāsa nadyaśca salilāyutāḥ .. 12..

savraṇaiḥ prathamaṃ gātraiḥ saṃvṛtairnivraṇaiḥ punaḥ .
babhūvurvānarāḥ sarve kimetaditi vismitaḥ .. 13..

kākutsthaṃ paripūrṇārthaṃ dṛṣṭvā sarve surottamāḥ .
ūcuste prathamaṃ stutvā stavārhaṃ sahalakṣmaṇam .. 14..

gacchāyodhyāmito vīra visarjaya ca vānarān .
maithilīṃ sāntvayasvaināmanuraktāṃ tapasvinīm .. 15..

bhrātaraṃ paśya bharataṃ tvacchokādvratacāriṇam .
abhiṣecaya cātmānaṃ paurāngatvā praharṣaya .. 16..

evamuktvā tamāmantrya rāmaṃ saumitriṇā saha .
vimānaiḥ sūryasaṅkāśairhṛṣṭā jagmuḥ surā divam .. 17..

abhivādya ca kākutsthaḥ sarvāṃstāṃstridaśottamān .
lakṣmaṇena saha bhrātrā vāsamājñāpayattadā .. 18..

tatastu sā lakṣmaṇarāmapālitā
mahācamūrhṛṣṭajanā yaśasvinī .
śriyā jvalantī virarāja sarvato
niśāpraṇīteva hi śītaraśminā .. 19..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).