.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 109

tāṃ rātrimuṣitaṃ rāmaṃ sukhotthitamarindamam .
abravītprāñjalirvākyaṃ jayaṃ pṛṣṭvā vibhīṣaṇaḥ .. 1..

snānāni cāṅgarāgāṇi vastrāṇyābharaṇāni ca .
candanāni ca divyāni mālyāni vividhāni ca .. 2..

alaṅkāravidaścemā nāryaḥ padmanibhekṣaṇāḥ .
upasthitāstvāṃ vidhivatsnāpayiṣyanti rāghava .. 3..

evamuktastu kākutsthaḥ pratyuvāca vibhīṣaṇam .
harīnsugrīvamukhyāṃstvaṃ snānenopanimantraya .. 4..

sa tu tāmyati dharmātmā mamahetoḥ sukhocitaḥ .
sukumāro mahābāhuḥ kumāraḥ satyasaṃśravaḥ .. 5..

taṃ vinā kaikeyīputraṃ bharataṃ dharmacāriṇam .
na me snānaṃ bahumataṃ vastrāṇyābharaṇāni ca .. 6..

ita eva pathā kṣipraṃ pratigacchāma tāṃ purīm .
ayodhyāmāyato hyeṣa panthāḥ paramadurgamaḥ .. 7..

evamuktastu kākutsthaṃ pratyuvāca vibhīṣaṇaḥ .
ahnā tvāṃ prāpayiṣyāmi tāṃ purīṃ pārthivātmaja .. 8..

puṣpakaṃ nāma bhadraṃ te vimānaṃ sūryasaṃnibham .
mama bhrātuḥ kuberasya rāvaṇenāhṛtaṃ balāt .. 9..

tadidaṃ meghasaṅkāśaṃ vimānamiha tiṣṭhati .
tena yāsyasi yānena tvamayodhyāṃ gajajvaraḥ .. 10..

ahaṃ te yadyanugrāhyo yadi smarasi me guṇān .
vasa tāvadiha prājña yadyasti mayi sauhṛdam .. 11..

lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā .
arcitaḥ sarvakāmaistvaṃ tato rāma gamiṣyasi .. 12..

prītiyuktastu me rāma sasainyaḥ sasuhṛdgaṇaḥ .
satkriyāṃ vihitāṃ tāvadgṛhāṇa tvaṃ mayodyatām .. 13..

praṇayādbahumānācca sauhṛdena ca rāghava .
prasādayāmi preṣyo.ahaṃ na khalvājñāpayāmi te .. 14..

evamuktastato rāmaḥ pratyuvāca vibhīṣaṇam .
rakṣasāṃ vānarāṇāṃ ca sarveṣāṃ copaśṛṇvatām .. 15..

pūjito.ahaṃ tvayā vīra sācivyena parantapa .
sarvātmanā ca ceṣṭibhiḥ sauhṛdenottamena ca .. 16..

na khalvetanna kuryāṃ te vacanaṃ rākṣaseśvara .
taṃ tu me bhrātaraṃ draṣṭuṃ bharataṃ tvarate manaḥ .. 17..

māṃ nivartayituṃ yo.asau citrakūṭamupāgataḥ .
śirasā yācato yasya vacanaṃ na kṛtaṃ mayā .. 18..

kausalyāṃ ca sumitrāṃ ca kaikeyīṃ ca yaśasvinīm .
gurūṃśca suhṛdaścaiva paurāṃśca tanayaiḥ saha .. 19..

upasthāpaya me kṣipraṃ vimānaṃ rākṣaseśvara .
kṛtakāryasya me vāsaḥ kathaṃ cidiha saṃmataḥ .. 20..

anujānīhi māṃ saumya pūjito.asmi vibhīṣaṇa .
manyurna khalu kartavyastvaritastvānumānaye .. 21..

tataḥ kāñcanacitrāṅgaṃ vaidūryamaṇivedikam .
kūṭāgāraiḥ parikṣiptaṃ sarvato rajataprabham .. 22..

pāṇḍurābhiḥ patākābhirdhvajaiśca samalaṅkṛtam .
śobhitaṃ kāñcanairharmyairhemapadmavibhūṣitam .. 23..

prakīrṇaṃ kiṅkiṇījālairmuktāmaṇigavākṣitam .
ghaṇṭājālaiḥ parikṣiptaṃ sarvato madhurasvanam .. 24..

tanmeruśikharākāraṃ nirmitaṃ viśvakarmaṇā .
bahubhirbhūṣitaṃ harmyairmuktārajatasaṃnibhau .. 25..

talaiḥ sphaṭikacitrāṅgairvaidūryaiśca varāsanaiḥ .
mahārhāstaraṇopetairupapannaṃ mahādhanaiḥ .. 26..

upasthitamanādhṛṣyaṃ tadvimānaṃ manojavam .
nivedayitvā rāmāya tasthau tatra vibhīṣaṇaḥ .. 27..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).