.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 11

ityuktvā paruṣaṃ vākyaṃ rāvaṇaṃ rāvaṇānujaḥ .
ājagāma muhūrtena yatra rāmaḥ salakṣmaṇaḥ .. 1..

taṃ meruśikharākāraṃ dīptāmiva śatahradām .
gaganasthaṃ mahīsthāste dadṛśurvānarādhipāḥ .. 2..

tamātmapañcamaṃ dṛṣṭvā sugrīvo vānarādhipaḥ .
vānaraiḥ saha durdharṣaścintayāmāsa buddhimān .. 3..

cintayitvā muhūrtaṃ tu vānarāṃstānuvāca ha .
hanūmatpramukhānsarvānidaṃ vacanamuttamam .. 4..

eṣa sarvāyudhopetaścaturbhiḥ saha rākṣasaiḥ .
rākṣaso.abhyeti paśyadhvamasmānhantuṃ na saṃśayaḥ .. 5..

sugrīvasya vacaḥ śrutvā sarve te vānarottamāḥ .
sālānudyamya śailāṃśca idaṃ vacanamabruvan .. 6..

śīghraṃ vyādiśa no rājanvadhāyaiṣāṃ durātmanām .
nipatantu hatāścaite dharaṇyāmalpajīvitāḥ .. 7..

teṣāṃ sambhāṣamāṇānāmanyonyaṃ sa vibhīṣaṇaḥ .
uttaraṃ tīramāsādya khastha eva vyatiṣṭhata .. 8..

uvāca ca mahāprājñaḥ svareṇa mahatā mahān .
sugrīvaṃ tāṃśca samprekṣya khastha eva vibhīṣaṇaḥ .. 9..

rāvaṇo nāma durvṛtto rākṣaso rākṣaseśvaraḥ .
tasyāhamanujo bhrātā vibhīṣaṇa iti śrutaḥ .. 10..

tena sītā janasthānāddhṛtā hatvā jaṭāyuṣam .
ruddhvā ca vivaśā dīnā rākṣasībhiḥ surakṣitā .. 11..

tamahaṃ hetubhirvākyairvividhaiśca nyadarśayam .
sādhu niryātyatāṃ sītā rāmāyeti punaḥ punaḥ .. 12..

sa ca na pratijagrāha rāvaṇaḥ kālacoditaḥ .
ucyamāno hitaṃ vākyaṃ viparīta ivauṣadham .. 13..

so.ahaṃ paruṣitastena dāsavaccāvamānitaḥ .
tyaktvā putrāṃśca dārāṃśca rāghavaṃ śaraṇaṃ gataḥ .. 14..

sarvalokaśaraṇyāya rāghavāya mahātmane .
nivedayata māṃ kṣipraṃ vibhīṣaṇamupasthitam .. 15..

etattu vacanaṃ śrutvā sugrīvo laghuvikramaḥ .
lakṣmaṇasyāgrato rāmaṃ saṃrabdhamidamabravīt .. 16..

rāvaṇasyānujo bhrātā vibhīṣaṇa iti śrutaḥ .
caturbhiḥ saha rakṣobhirbhavantaṃ śaraṇaṃ gataḥ .. 17..

rāvaṇena praṇihitaṃ tamavehi vibhīṣaṇam .
tasyāhaṃ nigrahaṃ manye kṣamaṃ kṣamavatāṃ vara .. 18..

rākṣaso jihmayā buddhyā sandiṣṭo.ayamupasthitaḥ .
prahartuṃ māyayā channo viśvaste tvayi rāghava .. 19..

badhyatāmeṣa tīvreṇa daṇḍena sacivaiḥ saha .
rāvaṇasya nṛśaṃsasya bhrātā hyeṣa vibhīṣaṇaḥ .. 20..

evamuktvā tu taṃ rāmaṃ saṃrabdho vāhinīpatiḥ .
vākyajño vākyakuśalaṃ tato maunamupāgamat .. 21..

sugrīvasya tu tadvākyaṃ śrutvā rāmo mahābalaḥ .
samīpasthānuvācedaṃ hanūmatpramukhānharīn .. 22..

yaduktaṃ kapirājena rāvaṇāvarajaṃ prati .
vākyaṃ hetumadatyarthaṃ bhavadbhirapi tacchrutam .. 23..

suhṛdā hyarthakṛccheṣu yuktaṃ buddhimatā satā .
samarthenāpi sandeṣṭuṃ śāśvatīṃ bhūtimicchatā .. 24..

ityevaṃ paripṛṣṭāste svaṃ svaṃ matamatandritāḥ .
sopacāraṃ tadā rāmamūcurhitacikīrṣavaḥ .. 25..

ajñātaṃ nāsti te kiṃ cittriṣu lokeṣu rāghava .
ātmānaṃ pūjayanrāma pṛcchasyasmānsuhṛttayā .. 26..

tvaṃ hi satyavrataḥ śūro dhārmiko dṛḍhavikramaḥ .
parīkṣya kārā smṛtimānnisṛṣṭātmā suhṛtsu ca .. 27..

tasmādekaikaśastāvadbruvantu sacivāstava .
hetuto matisampannāḥ samarthāśca punaḥ punaḥ .. 28..

ityukte rāghavāyātha matimānaṅgado.agrataḥ .
vibhīṣaṇaparīkṣārthamuvāca vacanaṃ hariḥ .. 29..

śatroḥ sakāśātsamprāptaḥ sarvathā śaṅkya eva hi .
viśvāsayogyaḥ sahasā na kartavyo vibhīṣaṇaḥ .. 30..

chādayitvātmabhāvaṃ hi caranti śaṭhabuddhayaḥ .
praharanti ca randhreṣu so.anarthaḥ sumahānbhavet .. 31..

arthānarthau viniścitya vyavasāyaṃ bhajeta ha .
guṇataḥ saṅgrahaṃ kuryāddoṣatastu visarjayet .. 32..

yadi doṣo mahāṃstasmiṃstyajyatāmaviśaṅkitam .
guṇānvāpi bahūñjñātvā saṅgrahaḥ kriyatāṃ nṛpa .. 33..

śarabhastvatha niścitya sārthaṃ vacanamabravīt .
kṣipramasminnaravyāghra cāraḥ pratividhīyatām .. 34..

praṇidhāya hi cāreṇa yathāvatsūkṣmabuddhinā .
parīkṣya ca tataḥ kāryo yathānyāyaṃ parigrahaḥ .. 35..

jāmbavāṃstvatha samprekṣya śāstrabuddhyā vicakṣaṇaḥ .
vākyaṃ vijñāpayāmāsa guṇavaddoṣavarjitam .. 36..

baddhavairācca pāpācca rākṣasendrādvibhīṣaṇaḥ .
adeśa kāle samprāptaḥ sarvathā śaṅkyatām ayam .. 37..

tato maindastu samprekṣya nayāpanayakovidaḥ .
vākyaṃ vacanasampanno babhāṣe hetumattaram .. 38..

vacanaṃ nāma tasyaiṣa rāvaṇasya vibhīṣaṇaḥ .
pṛcchyatāṃ madhureṇāyaṃ śanairnaravareśvara .. 39..

bhāvamasya tu vijñāya tatastattvaṃ kariṣyasi .
yadi dṛṣṭo na duṣṭo vā buddhipūrvaṃ nararṣabha .. 40..

atha saṃskārasampanno hanūmānsacivottamaḥ .
uvāca vacanaṃ ślakṣṇamarthavanmadhuraṃ laghu .. 41..

na bhavantaṃ matiśreṣṭhaṃ samarthaṃ vadatāṃ varam .
atiśāyayituṃ śakto bṛhaspatirapi bruvan .. 42..

na vādānnāpi saṅgharṣānnādhikyānna ca kāmataḥ .
vakṣyāmi vacanaṃ rājanyathārthaṃ rāmagauravāt .. 43..

arthānarthanimittaṃ hi yaduktaṃ sacivaistava .
tatra doṣaṃ prapaśyāmi kriyā na hyupapadyate .. 44..

ṛte niyogātsāmarthyamavaboddhuṃ na śakyate .
sahasā viniyogo hi doṣavānpratibhāti me .. 45..

cārapraṇihitaṃ yuktaṃ yaduktaṃ sacivaistava .
arthasyāsambhavāttatra kāraṇaṃ nopapadyate .. 46..

adeśa kāle samprāpta ityayaṃ yadvibhīṣaṇaḥ .
vivakṣā cātra me.astīyaṃ tāṃ nibodha yathā mati .. 47..

sa eṣa deśaḥ kālaśca bhavatīha yathā tathā .
puruṣātpuruṣaṃ prāpya tathā doṣaguṇāvapi .. 48..

daurātmyaṃ rāvaṇe dṛṣṭvā vikramaṃ ca tathā tvayi .
yuktamāgamanaṃ tasya sadṛśaṃ tasya buddhitaḥ .. 49..

ajñātarūpaiḥ puruṣaiḥ sa rājanpṛcchyatām iti .
yaduktamatra me prekṣā kā cidasti samīkṣitā .. 50..

pṛcchyamāno viśaṅketa sahasā buddhimānvacaḥ .
tatra mitraṃ praduṣyeta mithyapṛṣṭaṃ sukhāgatam .. 51..

aśakyaḥ sahasā rājanbhāvo vettuṃ parasya vai .
antaḥ svabhāvairgītaistairnaipuṇyaṃ paśyatā bhṛśam .. 52..

na tvasya bruvato jātu lakṣyate duṣṭabhāvatā .
prasannaṃ vadanaṃ cāpi tasmānme nāsti saṃśayaḥ .. 53..

aśaṅkitamatiḥ svastho na śaṭhaḥ parisarpati .
na cāsya duṣṭā vākcāpi tasmānnāstīha saṃśayaḥ .. 54..

ākāraśchādyamāno.api na śakyo vinigūhitum .
balāddhi vivṛṇotyeva bhāvamantargataṃ nṛṇām .. 55..

deśakālopapannaṃ ca kāryaṃ kāryavidāṃ vara .
saphalaṃ kurute kṣipraṃ prayogeṇābhisaṃhitam .. 56..

udyogaṃ tava samprekṣya mithyāvṛttaṃ ca rāvaṇam .
vālinaśca vadhaṃ śrutvā sugrīvaṃ cābhiṣecitam .. 57..

rājyaṃ prārthayamānaśca buddhipūrvamihāgataḥ .
etāvattu puraskṛtya yujyate tvasya saṅgrahaḥ .. 58..

yathāśakti mayoktaṃ tu rākṣasasyārjavaṃ prati .
tvaṃ pramāṇaṃ tu śeṣasya śrutvā buddhimatāṃ vara .. 59..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).