.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 110

upasthitaṃ tu taṃ dṛṣṭvā puṣpakaṃ puṣpabhūṣitam .
avidūre sthitaṃ rāmaṃ pratyuvāca vibhīṣaṇaḥ .. 1..

sa tu baddhāñjaliḥ prahvo vinīto rākṣaseśvaraḥ .
abravīttvarayopetaḥ kiṃ karomīti rāghavam .. 2..

tamabravīnmahātejā lakṣmaṇasyopaśṛṇvataḥ .
vimṛśya rāghavo vākyamidaṃ snehapuraskṛtam .. 3..

kṛtaprayatnakarmāṇo vibhīṣaṇa vanaukasaḥ .
ratnairarthaiśca vivibhairbhūṣaṇaiścābhipūjaya .. 4..

sahaibhirarditā laṅkā nirjitā rākṣaseśvara .
hṛṣṭaiḥ prāṇabhayaṃ tyaktvā saṅgrāmeṣvanivartibhiḥ .. 5..

evaṃ saṃmānitāśceme mānārhā mānada tvayā .
bhaviṣyanti kṛtajñena nirvṛtā hariyūthapāḥ .. 6..

tyāginaṃ saṅgrahītāraṃ sānukrośaṃ yaśasvinam .
yatastvāmavagacchanti tataḥ sambodhayāmi te .. 7..

evamuktastu rāmeṇa vānarāṃstānvibhīṣaṇaḥ .
ratnārthaiḥ saṃvibhāgena sarvānevānvapūjayat .. 8..

tatastānpūjitāndṛṣṭvā ratnairarthaiśca yūthapān .
āruroha tato rāmastadvimānamanuttamam .. 9..

aṅkenādāya vaidehīṃ lajjamānāṃ yaśasvinīm .
lakṣmaṇena saha bhrātrā vikrāntena dhanuṣmatā .. 10..

abravīcca vimānasthaḥ kākutsthaḥ sarvavānarān .
sugrīvaṃ ca mahāvīryaṃ rākṣasaṃ ca vibhīṣaṇam .. 11..

mitrakāryaṃ kṛtamidaṃ bhavadbhirvānarottamāḥ .
anujñātā mayā sarve yatheṣṭaṃ pratigacchata .. 12..

yattu kāryaṃ vayasyena suhṛdā vā parantapa .
kṛtaṃ sugrīva tatsarvaṃ bhavatā dharmabhīruṇā .
kiṣkindhāṃ pratiyāhyāśu svasainyenābhisaṃvṛtaḥ .. 13..

svarājye vasa laṅkāyāṃ mayā datte vibhīṣaṇa .
na tvāṃ dharṣayituṃ śaktāḥ sendrā api divaukasaḥ .. 14..

ayodhyāṃ pratiyāsyāmi rājadhānīṃ piturmama .
abhyanujñātumicchāmi sarvānāmantrayāmi vaḥ .. 15..

evamuktāstu rāmeṇa vānarāste mahābalāḥ .
ūcuḥ prāñjalayo rāmaṃ rākṣasaśca vibhīṣaṇaḥ .
ayodhyāṃ gantumicchāmaḥ sarvānnayatu no bhavān .. 16..

dṛṣṭvā tvāmabhiṣekārdraṃ kausalyāmabhivādya ca .
acireṇāgamiṣyāmaḥ svāngṛhānnṛpateḥ suta .. 17..

evamuktastu dharmātmā vānaraiḥ savibhīṣaṇaiḥ .
abravīdrāghavaḥ śrīmānsasugrīvavibhīṣaṇān .. 18..

priyātpriyataraṃ labdhaṃ yadahaṃ sasuhṛjjanaḥ .
sarvairbhavadbhiḥ sahitaḥ prītiṃ lapsye purīṃ gataḥ .. 19..

kṣipramāroha sugrīva vimānaṃ vānaraiḥ saha .
tvamadhyāroha sāmātyo rākṣasendravibhīṣaṇa .. 20..

tatastatpuṣpakaṃ divyaṃ sugrīvaḥ saha senayā .
adhyārohattvarañśīghraṃ sāmātyaśca vibhīṣaṇaḥ .. 21..

teṣvārūḍheṣu sarveṣu kauberaṃ paramāsanam .
rāghaveṇābhyanujñātamutpapāta vihāyasaṃ .. 22..

yayau tena vimānena haṃsayuktena bhāsvatā .
prahṛṣṭaśca pratītaśca babhau rāmaḥ kuberavat .. 23..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).