.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 111

anujñātaṃ tu rāmeṇa tadvimānamanuttamam .
utpapāta mahāmeghaḥ śvasanenoddhato yathā .. 1..

pātayitvā tataścakṣuḥ sarvato raghunandanaḥ .
abravīnmaithilīṃ sītāṃ rāmaḥ śaśinibhānanām .. 2..

kailāsaśikharākāre trikūṭaśikhare sthitām .
laṅkāmīkṣasva vaidehi nirmitāṃ viśvakarmaṇā .. 3..

etadāyodhanaṃ paśya māṃsaśoṇitakardamam .
harīṇāṃ rākṣasānāṃ ca sīte viśasanaṃ mahat .. 4..

tavahetorviśālākṣi rāvaṇo nihato mayā .
kumbhakarṇo.atra nihataḥ prahastaśca niśācaraḥ .. 5..

lakṣmaṇenendrajiccātra rāvaṇirnihato raṇe .
virūpākṣaśca duṣprekṣyo mahāpārśvamahodarau .. 6..

akampanaśca nihato balino.anye ca rākṣasāḥ .
triśirāścātikāyaśca devāntakanarāntakau .. 7..

atra mandodarī nāma bhāryā taṃ paryadevayat .
sapatnīnāṃ sahasreṇa sāsreṇa parivāritā .. 8..

etattu dṛśyate tīrthaṃ samudrasya varānane .
yatra sāgaramuttīrya tāṃ rātrimuṣitā vayam .. 9..

eṣa seturmayā baddhaḥ sāgare salilārṇave .
tavahetorviśālākṣi nalasetuḥ suduṣkaraḥ .. 10..

paśya sāgaramakṣobhyaṃ vaidehi varuṇālayam .
apāramabhigarjantaṃ śaṅkhaśuktiniṣevitam .. 11..

hiraṇyanābhaṃ śailendraṃ kāñcanaṃ paśya maithili .
viśramārthaṃ hanumato bhittvā sāgaramutthitam .. 12..

atra rākṣasarājo.ayamājagāma vibhīṣaṇaḥ .. 13..

eṣā sā dṛśyate sīte kiṣkindhā citrakānanā .
sugrīvasya purī ramyā yatra vālī mayā hataḥ .. 14..

dṛśyate.asau mahānsīte savidyudiva toyadaḥ .
ṛśyamūko giriśreṣṭhaḥ kāñcanairdhātubhirvṛtaḥ .. 15..

atrāhaṃ vānarendreṇa sugrīveṇa samāgataḥ .
samayaśca kṛtaḥ sīte vadhārthaṃ vālino mayā .. 16..

eṣā sā dṛśyate pampā nalinī citrakānanā .
tvayā vihīno yatrāhaṃ vilalāpa suduḥkhitaḥ .. 17..

asyāstīre mayā dṛṣṭā śabarī dharmacāriṇī .
atra yojanabāhuśca kabandho nihato mayā .. 18..

dṛśyate.asau janasthāne sīte śrīmānvanaspatiḥ .
yatra yuddhaṃ mahadvṛttaṃ tavahetorvilāsini .
rāvaṇasya nṛśaṃsasya jaṭāyośca mahātmanaḥ .. 19..

kharaśca nihataśsaṅkhye dūṣaṇaśca nipātitaḥ .
triśirāśca mahāvīryo mayā bāṇairajihmagaiḥ .. 20..

parṇaśālā tathā citrā dṛśyate śubhadarśanā .
yatra tvaṃ rākṣasendreṇa rāvaṇena hṛtā balāt .. 21..

eṣā godāvarī ramyā prasannasalilā śivā .
agastyasyāśramo hyeṣa dṛśyate paśya maithili .. 22..

vaidehi dṛśyate cātra śarabhaṅgāśramo mahān .
upayātaḥ sahasrākṣo yatra śakraḥ purandaraḥ .. 23..

ete te tāpasāvāsā dṛśyante tanumadhyame .
atriḥ kulapatiryatra sūryavaiśvānaraprabhaḥ .
atra sīte tvayā dṛṣṭā tāpasī dharmacāriṇī .. 24..

asmindeśe mahākāyo virādho nihato mayā .. 25..

asau sutanuśailendraścitrakūṭaḥ prakāśate .
yatra māṃ kaikayīputraḥ prasādayitumāgataḥ .. 26..

eṣā sā yamunā dūrāddṛśyate citrakānanā .
bharadvājāśramo yatra śrīmāneṣa prakāśate .. 27..

eṣā tripathagā gaṅgā dṛśyate varavarṇini .
śṛṅgaverapuraṃ caitadguho yatra samāgataḥ .. 28..

eṣā sā dṛśyate.ayodhyā rājadhānī piturmama .
ayodhyāṃ kuru vaidehi praṇāmaṃ punarāgatā .. 29..

tataste vānarāḥ sarve rākṣasaśca vibhīṣaṇaḥ .
utpatyotpatya dadṛśustāṃ purīṃ śubhadarśanām .. 30..

tatastu tāṃ pāṇḍuraharmyamālinīṃ
viśālakakṣyāṃ gajavājisaṅkulām .
purīmayodhyāṃ dadṛśuḥ plavaṅgamāḥ
purīṃ mahendrasya yathāmarāvatīm .. 31..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).