.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 112

pūrṇe caturdaśe varṣe pañcabhyāṃ lakṣmaṇāgrajaḥ .
bharadvājāśramaṃ prāpya vavande niyato munim .. 1..

so.apṛcchadabhivādyainaṃ bharadvājaṃ tapodhanam .
śṛṇoṣi ka cidbhagavansubhikṣānāmayaṃ pure .
kaccicca yukto bharato jīvantyapi ca mātaraḥ .. 2..

evamuktastu rāmeṇa bharadvājo mahāmuniḥ .
pratyuvāca raghuśreṣṭhaṃ smitapūrvaṃ prahṛṣṭavat .. 3..

paṅkadigdhastu bharato jaṭilastvāṃ pratīkṣate .
pāduke te puraskṛtya sarvaṃ ca kuśalaṃ gṛhe .. 4..

tvāṃ purā cīravasanaṃ praviśantaṃ mahāvanam .
strītṛtīyaṃ cyutaṃ rājyāddharmakāmaṃ ca kevalam .. 5..

padātiṃ tyaktasarvasvaṃ piturvacanakāriṇam .
svargabhogaiḥ parityaktaṃ svargacyutamivāmaram .. 6..

dṛṣṭvā tu karuṇā pūrvaṃ mamāsītsamitiñjaya .
kaikeyīvacane yuktaṃ vanyamūlaphalāśanam .. 7..

sāmprataṃ susamṛddhārthaṃ samitragaṇabāndhavam .
samīkṣya vijitāriṃ tvāṃ mama prītiranuttamā .. 8..

sarvaṃ ca sukhaduḥkhaṃ te viditaṃ mama rāghava .
yattvayā vipulaṃ prāptaṃ janasthānavadhādikam .. 9..

brāhmaṇārthe niyuktasya rakṣataḥ sarvatāpasān .
mārīcadarśanaṃ caiva sītonmathanameva ca .. 10..

kabandhadarśanaṃ caiva pampābhigamanaṃ tathā .
sugrīveṇa ca te sakhyaṃ yacca vālī hatastvayā .. 11..

mārgaṇaṃ caiva vaidehyāḥ karma vātātmajasya ca .
viditāyāṃ ca vaidehyāṃ nalaseturyathā kṛtaḥ .
yathā ca dīpitā laṅkā prahṛṣṭairhariyūthapaiḥ .. 12..

saputrabāndhavāmātyaḥ sabalaḥ saha vāhanaḥ .
yathā ca nihataḥ saṅkhye rāvaṇo devakaṇṭakaḥ .. 13..

samāgamaśca tridaśairyathādattaśca te varaḥ .
sarvaṃ mamaitadviditaṃ tapasā dharmavatsala .. 14..

ahamapyatra te dadmi varaṃ śastrabhṛtāṃ vara .
arghyaṃ pratigṛhāṇedamayodhyāṃ śvo gamiṣyasi .. 15..

tasya tacchirasā vākyaṃ pratigṛhya nṛpātmajaḥ .
bāḍhamityeva saṃhṛṣṭaḥ śrīmānvaramayācata .. 16..

akālaphalino vṛkṣāḥ sarve cāpi madhusravāḥ .
bhavantu mārge bhagavannayodhyāṃ prati gacchataḥ .. 17..

niṣphalāḥ phalinaścāsanvipuṣpāḥ puṣpaśālinaḥ .
śuṣkāḥ samagrapatrāste nagāścaiva madhusravāḥ .. 18..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).