.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 113

ayodhyāṃ tu samālokya cintayāmāsa rāghavaḥ .
cintayitvā tato dṛṣṭiṃ vānareṣu nyapātayat .. 1..

priyakāmaḥ priyaṃ rāmastatastvaritavikramam .
uvāca dhīmāṃstejasvī hanūmantaṃ plavaṅgamam .. 2..

ayodhyāṃ tvarito gaccha kṣipraṃ tvaṃ plavagottama .
jānīhi kaccitkuśalī jano nṛpatimandire .. 3..

śṛṅgaverapuraṃ prāpya guhaṃ gahanagocaram .
niṣādādhipatiṃ brūhi kuśalaṃ vacanānmama .. 4..

śrutvā tu māṃ kuśalinamarogaṃ vigatajvaram .
bhaviṣyati guhaḥ prītaḥ sa mamātmasamaḥ sakhā .. 5..

ayodhyāyāśca te mārgaṃ pravṛttiṃ bharatasya ca .
nivedayiṣyati prīto niṣādādhipatirguhaḥ .. 6..

bharatastu tvayā vācyaḥ kuśalaṃ vacanānmama .
siddhārthaṃ śaṃsa māṃ tasmai sabhāryaṃ sahalakṣmaṇam .. 7..

haraṇaṃ cāpi vaidehyā rāvaṇena balīyasā .
sugrīveṇa ca saṃvādaṃ vālinaśca vadhaṃ raṇe .. 8..

maithilyanveṣaṇaṃ caiva yathā cādhigatā tvayā .
laṅghayitvā mahātoyamāpagāpatimavyayam .. 9..

upayānaṃ samudrasya sāgarasya ca darśanam .
yathā ca kāritaḥ setū rāvaṇaśca yathā hataḥ .. 10..

varadānaṃ mahendreṇa brahmaṇā varuṇena ca .
mahādevaprasādācca pitrā mama samāgamam .. 11..

jitvā śatrugaṇānrāmaḥ prāpya cānuttamaṃ yaśaḥ .
upayāti samṛddhārthaḥ saha mitrairmahābalaḥ .. 12..

etacchrutvā yamākāraṃ bhajate bharatastataḥ .
sa ca te veditavyaḥ syātsarvaṃ yaccāpi māṃ prati .. 13..

jñeyāḥ sarve ca vṛttāntā bharatasyeṅgitāni ca .
tattvena mukhavarṇena dṛṣṭyā vyābhāṣaṇena ca .. 14..

sarvakāmasamṛddhaṃ hi hastyaśvarathasaṅkulam .
pitṛpaitāmahaṃ rājyaṃ kasya nāvartayenmanaḥ .. 15..

saṅgatyā bharataḥ śrīmānrājyenārthī svayaṃ bhavet .
praśāstu vasudhāṃ sarvāmakhilāṃ raghunandanaḥ .. 16..

tasya buddhiṃ ca vijñāya vyavasāyaṃ ca vānara .
yāvanna dūraṃ yātāḥ smaḥ kṣipramāgantumarhasi .. 17..

iti pratisamādiṣṭo hanūmānmārutātmajaḥ .
mānuṣaṃ dhārayanrūpamayodhyāṃ tvarito yayau .. 18..

laṅghayitvā pitṛpathaṃ bhujagendrālayaṃ śubham .
gaṅgāyamunayorbhīmaṃ saṃnipātamatītya ca .. 19..

śṛṅgaverapuraṃ prāpya guhamāsādya vīryavān .
sa vācā śubhayā hṛṣṭo hanūmānidamabravīt .. 20..

sakhā tu tava kākutstho rāmaḥ satyaparākramaḥ .
sasītaḥ saha saumitriḥ sa tvāṃ kuśalamabravīt .. 21..

pañcamīmadya rajanīmuṣitvā vacanānmuneḥ .
bharadvājābhyanujñātaṃ drakṣyasyadyaiva rāghavam .. 22..

evamuktvā mahātejāḥ samprahṛṣṭatanūruhaḥ .
utpapāta mahāvego vegavānavicārayan .. 23..

so.apaśyadrāmatīrthaṃ ca nadīṃ vālukinīṃ tathā .
gomatīṃ tāṃ ca so.apaśyadbhīmaṃ sālavanaṃ tathā .. 24..

sa gatvā dūramadhvānaṃ tvaritaḥ kapikuñjaraḥ .
āsasāda drumānphullānnandigrāmasamīpajān .. 25..

krośamātre tvayodhyāyāścīrakṛṣṇājināmbaram .
dadarśa bharataṃ dīnaṃ kṛśamāśramavāsinam .. 26..

jaṭilaṃ maladigdhāṅgaṃ bhrātṛvyasanakarśitam .
phalamūlāśinaṃ dāntaṃ tāpasaṃ dharmacāriṇam .. 27..

samunnatajaṭābhāraṃ valkalājinavāsasaṃ .
niyataṃ bhāvitātmānaṃ brahmarṣisamatejasaṃ .. 28..

pāduke te puraskṛtya śāsantaṃ vai vasundharām .
caturvarṇyasya lokasya trātāraṃ sarvato bhayāt .. 29..

upasthitamamātyaiśca śucibhiśca purohitaiḥ .
balamukhyaiśca yuktaiśca kāṣāyāmbaradhāribhiḥ .. 30..

na hi te rājaputraṃ taṃ cīrakṛṣṇājināmbaram .
parimoktuṃ vyavasyanti paurā vai dharmavatsalāḥ .. 31..

taṃ dharmamiva dharmajñaṃ devavantamivāparam .
uvāca prāñjalirvākayṃ hanūmānmārutātmajaḥ .. 32..

vasantaṃ daṇḍakāraṇye yaṃ tvaṃ cīrajaṭādharam .
anuśocasi kākutsthaṃ sa tvā kuśalamabravīt .. 33..

priyamākhyāmi te deva śokaṃ tyakṣyasi dāruṇam .
asminmuhūrte bhrātrā tvaṃ rāmeṇa saha saṅgataḥ .. 34..

nihatya rāvaṇaṃ rāmaḥ pratilabhya ca maithilīm .
upayāti samṛddhārthaḥ saha mitrairmahābalaiḥ .. 35..

lakṣmaṇaśca mahātejā vaidehī ca yaśasvinī .
sītā samagrā rāmeṇa mahendreṇa śacī yathā .. 36..

evamukto hanumatā bharataḥ kaikayīsutaḥ .
papāta sahasā hṛṣṭo harṣānmohaṃ jagāma ha .. 37..

tato muhūrtādutthāya pratyāśvasya ca rāghavaḥ .
hanūmantamuvācedaṃ bharataḥ priyavādinam .. 38..

aśokajaiḥ prītimayaiḥ kapimāliṅgya sambhramāt .
siṣeca bharataḥ śrīmānvipulairaśrubindubhiḥ .. 39..

devo vā mānuṣo vā tvamanukrośādihāgataḥ .
priyākhyānasya te saumya dadāmi bruvataḥ priyam .. 40..

gavāṃ śatasahasraṃ ca grāmāṇāṃ ca śataṃ param .
sakuṇḍalāḥ śubhācārā bhāryāḥ kanyāśca ṣoḍaśa .. 41..

hemavarṇāḥ sunāsorūḥ śaśisaumyānanāḥ striyaḥ .
sarvābharaṇasampannā sampannāḥ kulajātibhiḥ .. 42..

niśamya rāmāgamanaṃ nṛpātmajaḥ
kapipravīrasya tadādbhutopamam .
praharṣito rāmadidṛkṣayābhavat
punaśca harṣādidamabravīdvacaḥ .. 43..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).