.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 114

bahūni nāma varṣāṇi gatasya sumahadvanam .
śṛṇomyahaṃ prītikaraṃ mama nāthasya kīrtanam .. 1..

kalyāṇī bata gātheyaṃ laukikī pratibhāti me .
eti jīvantamānando naraṃ varṣaśatādapi .. 2..

rāghavasya harīṇāṃ ca kathamāsītsamāgamaḥ .
kasmindeśe kimāśritya tattvamākhyāhi pṛcchataḥ .. 3..

sa pṛṣṭo rājaputreṇa bṛsyāṃ samupaveśitaḥ .
ācacakṣe tataḥ sarvaṃ rāmasya caritaṃ vane .. 4..

yathā pravrajito rāmo māturdatte vare tava .
yathā ca putraśokena rājā daśaratho mṛtaḥ .. 5..

yathā dūtaistvamānītastūrṇaṃ rājagṛhātprabho .
tvayāyodhyāṃ praviṣṭena yathā rājyaṃ na cepsitam .. 6..

citrakūṭaṃ giriṃ gatvā rājyenāmitrakarśanaḥ .
nimantritastvayā bhrātā dharmamācaritā satām .. 7..

sthitena rājño vacane yathā rājyaṃ visarjitam .
āryasya pāduke gṛhya yathāsi punarāgataḥ .. 8..

sarvametanmahābāho yathāvadviditaṃ tava .
tvayi pratiprayāte tu yadvṛttaṃ tannibodha me .. 9..

apayāte tvayi tadā samudbhrāntamṛgadvijam .
praviveśātha vijanaṃ sumahaddaṇḍakāvanam .. 10..

teṣāṃ purastādbalavāngacchatāṃ gahane vane .
vinadansumahānādaṃ virādhaḥ pratyadṛśyata .. 11..

tamutkṣipya mahānādamūrdhvabāhumadhomukham .
nikhāte prakṣipanti sma nadantamiva kuñjaram .. 12..

tatkṛtvā duṣkaraṃ karma bhrātarau rāmalakṣmaṇau .
sāyāhne śarabhaṅgasya ramyamāśramamīyatuḥ .. 13..

śarabhaṅge divaṃ prāpte rāmaḥ satyaparākramaḥ .
abhivādya munīnsarvāñjanasthānamupāgamat .. 14..

caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām .
hatāni vasatā tatra rāghaveṇa mahātmanā .. 15..

tataḥ paścācchūrpaṇakhā rāmapārśvamupāgatā .
tato rāmeṇa sandiṣṭo lakṣmaṇaḥ sahasotthitaḥ .. 16..

pragṛhya khaḍgaṃ ciccheda karṇanāse mahābalaḥ .
tatastenārditā bālā rāvaṇaṃ samupāgatā .. 17..

rāvaṇānucaro ghoro mārīco nāma rākṣasaḥ .
lobhayāmāsa vaidehīṃ bhūtvā ratnamayo mṛgaḥ .. 18..

sā rāmamabravīddṛṣṭvā vaidehī gṛhyatām iti .
aho manoharaḥ kānta āśrame no bhaviṣyati .. 19..

tato rāmo dhanuṣpāṇirdhāvantamanudhāvati .
sa taṃ jaghāna dhāvantaṃ śareṇānataparvaṇā .. 20..

atha saumyā daśagrīvo mṛgaṃ yāte tu rāghave .
lakṣmaṇe cāpi niṣkrānte praviveśāśramaṃ tadā .
jagrāha tarasā sītāṃ grahaḥ khe rohiṇīm iva .. 21..

trātukāmaṃ tato yuddhe hatvā gṛdhraṃ jaṭāyuṣam .
pragṛhya sītāṃ sahasā jagāmāśu sa rāvaṇaḥ .. 22..

tatastvadbhutasaṅkāśāḥ sthitāḥ parvatamūrdhani .
sītāṃ gṛhītvā gacchantaṃ vānarāḥ parvatopamāḥ .
dadṛśurvismitāstatra rāvaṇaṃ rākṣasādhipam .. 23..

praviverśa tadā laṅkāṃ rāvaṇo lokarāvaṇaḥ .. 24..

tāṃ suvarṇaparikrānte śubhe mahati veśmani .
praveśya maithilīṃ vākyaiḥ sāntvayāmāsa rāvaṇaḥ .. 25..

nivartamānaḥ kākutstho dṛṣṭvā gṛdhraṃ pravivyathe .. 26..

gṛdhraṃ hataṃ tadā dagdhvā rāmaḥ priyasakhaṃ pituḥ .
godāvarīmanucaranvanoddeśāṃśca puṣpitān .
āsedaturmahāraṇye kabandhaṃ nāma rākṣasaṃ .. 27..

tataḥ kabandhavacanādrāmaḥ satyaparākramaḥ .
ṛśyamūkaṃ giriṃ gatvā sugrīveṇa samāgataḥ .. 28..

tayoḥ samāgamaḥ pūrvaṃ prītyā hārdo vyajāyata .
itaretara saṃvādātpragāḍhaḥ praṇayastayoḥ .. 29..

rāmaḥ svabāhuvīryeṇa svarājyaṃ pratyapādayat .
vālinaṃ samare hatvā mahākāyaṃ mahābalam .. 30..

sugrīvaḥ sthāpito rājye sahitaḥ sarvavānaraiḥ .
rāmāya pratijānīte rājaputryāstu mārgaṇam .. 31..

ādiṣṭā vānarendreṇa sugrīveṇa mahātmanā .
daśakoṭyaḥ plavaṅgānāṃ sarvāḥ prasthāpitā diśaḥ .. 32..

teṣāṃ no vipranaṣṭānāṃ vindhye parvatasattame .
bhṛśaṃ śokābhitaptānāṃ mahānkālo.atyavartata .. 33..

bhrātā tu gṛdhrarājasya sampātirnāma vīryavān .
samākhyāti sma vasatiṃ sītāyā rāvaṇālaye .. 34..

so.ahaṃ duḥkhaparītānāṃ duḥkhaṃ tajjñātināṃ nudan .
ātmavīryaṃ samāsthāya yojanānāṃ śataṃ plutaḥ .. 35..

tatrāhamekāmadrākṣamaśokavanikāṃ gatām .
kauśeyavastrāṃ malināṃ nirānandāṃ dṛḍhavratām .. 36..

tayā sametya vidhivatpṛṣṭvā sarvamaninditām .
abhijñānaṃ maṇiṃ labdhvā caritārtho.ahamāgataḥ .. 37..

mayā ca punarāgamya rāmasyākliṣṭakarmaṇaḥ .
abhijñānaṃ mayā dattamarciṣmānsa mahāmaṇiḥ .. 38..

śrutvā tāṃ maithilīṃ hṛṣṭastvāśaśaṃse sa jīvitam .
jīvitāntamanuprāptaḥ pītvāmṛtamivāturaḥ .. 39..

udyojayiṣyannudyogaṃ dadhre laṅkāvadhe manaḥ .
jighāṃsuriva lokāṃste sarvā.Nllokānvibhāvasuḥ .. 40..

tataḥ samudramāsādya nalaṃ setumakārayat .
ataratkapivīrāṇāṃ vāhinī tena setunā .. 41..

prahastamavadhīnnīlaḥ kumbhakarṇaṃ tu rāghavaḥ .
lakṣmaṇo rāvaṇasutaṃ svayaṃ rāmastu rāvaṇam .. 42..

sa śakreṇa samāgamya yamena varuṇena ca .
surarṣibhiśca kākutstho varā.Nllebhe parantapaḥ .. 43..

sa tu dattavaraḥ prītyā vānaraiśca samāgataḥ .
puṣpakeṇa vimānena kiṣkindhāmabhyupāgamat .. 44..

taṃ gaṅgāṃ punarāsādya vasantaṃ munisaṃnidhau .
avighnaṃ puṣyayogena śvo rāmaṃ draṣṭumarhasi .. 45..

tataḥ sa satyaṃ hanumadvaco mahan
niśamya hṛṣṭo bharataḥ kṛtāñjaliḥ .
uvāca vāṇīṃ manasaḥ praharṣiṇī
cirasya pūrṇaḥ khalu me manorathaḥ .. 46..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).