.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 115

śrutvā tu paramānandaṃ bharataḥ satyavikramaḥ .
hṛṣṭamājñāpayāmāsa śatrughnaṃ paravīrahā .. 1..

daivatāni ca sarvāṇi caityāni nagarasya ca .
sugandhamālyairvāditrairarcantu śucayo narāḥ .. 2..

rājadārāstathāmātyāḥ sainyāḥ senāgaṇāṅganāḥ .
abhiniryāntu rāmasya draṣṭuṃ śaśinibhaṃ mukham .. 3..

bharatasya vacaḥ śrutvā śatrughnaḥ paravīrahā .
viṣṭīranekasāhasrīścodayāmāsa vīryavān .. 4..

samīkuruta nimnāni viṣamāṇi samāni ca .
sthānāni ca nirasyantāṃ nandigrāmāditaḥ param .. 5..

siñcantu pṛthivīṃ kṛtsnāṃ himaśītena vāriṇā .
tato.abhyavakiraṃstvanye lājaiḥ puṣpaiśca sarvataḥ .. 6..

samucchritapatākāstu rathyāḥ puravarottame .
śobhayantu ca veśmāni sūryasyodayanaṃ prati .. 7..

sragdāmamuktapuṣpaiśca sugandhaiḥ pañcavarṇakaiḥ .
rājamārgamasambādhaṃ kirantu śataśo narāḥ .. 8..

mattairnāgasahasraiśca śātakumbhavibhūṣitaḥ .
apare hemakakṣyābhiḥ sagajābhiḥ kareṇubhiḥ .
niryayustvarayā yuktā rathaiśca sumahārathāḥ .. 9..

tato yānānyupārūḍhāḥ sarvā daśarathastriyaḥ .
kausalyāṃ pramukhe kṛtvā sumitrāṃ cāpi niryayuḥ .. 10..

aśvānāṃ khuraśabdena rathanemisvanena ca .
śaṅkhadundubhinādena sañcacāleva medinī .. 11..

kṛtsnaṃ ca nagaraṃ tattu nandigrāmamupāgamat .
dvijātimukhyairdharmātmā śreṇīmukhyaiḥ sanaigamaiḥ .. 12..

mālyamodaka hastaiśca mantribhirbharato vṛtaḥ .
śaṅkhabherīninādaiśca bandibhiścābhivanditaḥ .. 13..

āryapādau gṛhītvā tu śirasā dharmakovidaḥ .
pāṇḍuraṃ chatramādāya śuklamālyopaśobhitam .. 14..

śukle ca vālavyajane rājārhe hemabhūṣite .
upavāsakṛśo dīnaścīrakṛṣṇājināmbaraḥ .. 15..

bhrāturāgamanaṃ śrutvā tatpūrvaṃ harṣamāgataḥ .
pratyudyayau tadā rāmaṃ mahātmā sacivaiḥ saha .. 16..

samīkṣya bharato vākyamuvāca pavanātmajam .
kaccinna khalu kāpeyī sevyate calacittatā .
na hi paśyāmi kākutsthaṃ rāmamāryaṃ parantapam .. 17..

athaivamukte vacane hanūmānidamabravīt .
arthaṃ vijñāpayanneva bharataṃ satyavikramam .. 18..

sadā phalānkusumitānvṛkṣānprāpya madhusravān .
bharadvājaprasādena mattabhramaranāditān .. 19..

tasya caiṣa varo datto vāsavena parantapa .
sasainyasya tadātithyaṃ kṛtaṃ sarvaguṇānvitam .. 20..

nisvanaḥ śrūyate bhīmaḥ prahṛṣṭānāṃ vanaukasām .
manye vānarasenā sā nadīṃ tarati gomatīm .. 21..

rajovarṣaṃ samudbhūtaṃ paśya vālukinīṃ prati .
manye sālavanaṃ ramyaṃ lolayanti plavaṅgamāḥ .. 22..

tadetaddṛśyate dūrādvimalaṃ candrasaṃnibham .
vimānaṃ puṣpakaṃ divyaṃ manasā brahmanirmitam .. 23..

rāvaṇaṃ bāndhavaiḥ sārdhaṃ hatvā labdhaṃ mahātmanā .
dhanadasya prasādena divyametanmanojavam .. 24..

etasminbhrātarau vīrau vaidehyā saha rāghavau .
sugrīvaśca mahātejā rākṣasendro vibhīṣaṇaḥ .. 25..

tato harṣasamudbhūto nisvano divamaspṛśat .
strībālayuvavṛddhānāṃ rāmo.ayamiti kīrtitaḥ .. 26..

rathakuñjaravājibhyaste.avatīrya mahīṃ gatāḥ .
dadṛśustaṃ vimānasthaṃ narāḥ somamivāmbare .. 27..

prāñjalirbharato bhūtvā prahṛṣṭo rāghavonmukhaḥ .
svāgatena yathārthena tato rāmamapūjayat .. 28..

manasā brahmaṇā sṛṣṭe vimāne lakṣmaṇāgrajaḥ .
rarāja pṛthudīrghākṣo vajrapāṇirivāparaḥ .. 29..

tato vimānāgragataṃ bharato bhrātaraṃ tadā .
vavande praṇato rāmaṃ merusthamiva bhāskaram .. 30..

āropito vimānaṃ tadbharataḥ satyavikramaḥ .
rāmamāsādya muditaḥ punarevābhyavādayat .. 31..

taṃ samutthāpya kākutsthaścirasyākṣipathaṃ gatam .
aṅke bharatamāropya muditaḥ pariṣaṣvaje .. 32..

tato lakṣmaṇamāsādya vaidehīṃ ca parantapaḥ .
abhyavādayata prīto bharato nāma cābravīt .. 33..

sugrīvaṃ kaikayī putro jāmbavantaṃ tathāṅgadam .
maindaṃ ca dvividaṃ nīlamṛṣabhaṃ caiva sasvaje .. 34..

te kṛtvā mānuṣaṃ rūpaṃ vānarāḥ kāmarūpiṇaḥ .
kuśalaṃ paryapṛṣhanta prahṛṣṭā bharataṃ tadā .. 35..

vibhīṣaṇaṃ ca bharataḥ sāntvayanvākyamabravīt .
diṣṭyā tvayā sahāyena kṛtaṃ karma suduṣkaram .. 36..

śatrughnaśca tadā rāmamabhivādya salakṣmaṇam .
sītāyāścaraṇau paścādvavande vinayānvitaḥ .. 37..

rāmo mātaramāsādya viṣaṇṇaṃ śokakarśitām .
jagrāha praṇataḥ pādau mano mātuḥ prasādayan .. 38..

abhivādya sumitrāṃ ca kaikeyīṃ ca yaśasvinīm .
sa mātṝśca tadā sarvāḥ purohitamupāgamat .. 39..

svāgataṃ te mahābāho kausalyānandavardhana .
iti prāñjalayaḥ sarve nāgarā rāmamabruvan .. 40..

tanyañjalisahasrāṇi pragṛhītāni nāgaraiḥ .
ākośānīva padmāni dadarśa bharatāgrajaḥ .. 41..

pāduke te tu rāmasya gṛhītvā bharataḥ svayam .
caraṇābhyāṃ narendrasya yojayāmāsa dharmavit .. 42..

abravīcca tadā rāmaṃ bharataḥ sa kṛtāñjaliḥ .
etatte rakṣitaṃ rājanrājyaṃ niryātitaṃ mayā .. 43..

adya janma kṛtārthaṃ me saṃvṛttaśca manorathaḥ .
yastvāṃ paśyāmi rājānamayodhyāṃ punarāgatam .. 44..

avekṣatāṃ bhavānkośaṃ koṣṭhāgāraṃ puraṃ balam .
bhavatastejasā sarvaṃ kṛtaṃ daśaguṇaṃ mayā .. 45..

tathā bruvāṇaṃ bharataṃ dṛṣṭvā taṃ bhrātṛvatsalam .
mumucurvānarā bāṣpaṃ rākṣasaśca vibhīṣaṇaḥ .. 46..

tataḥ praharṣādbharatamaṅkamāropya rāghavaḥ .
yayau tena vimānena sasainyo bharatāśramam .. 47..

bharatāśramamāsādya sasainyo rāghavastadā .
avatīrya vimānāgrādavatasthe mahītale .. 48..

abravīcca tadā rāmastadvimānamanuttamam .
vaha vaiśravaṇaṃ devamanujānāmi gamyatām .. 49..

tato rāmābhyanujñātaṃ tadvimānamanuttamam .
uttarāṃ diśamuddiśya jagāma dhanadālayam .. 50..

purohitasyātmasamasya rāghavo
bṛhaspateḥ śakra ivāmarādhīaph .
nipīḍya pādau pṛthagāsane śubhe
sahaiva tenopaviveśa vīryavān .. 51..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).