.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 116

śirasyañjalimādāya kaikeyīnandivardhanaḥ .
babhāṣe bharato jyeṣṭhaṃ rāmaṃ satyaparākramam .. 1..

pūjitā māmikā mātā dattaṃ rājyamidaṃ mama .
taddadāmi punastubhyaṃ yathā tvamadadā mama .. 2..

dhuramekākinā nyastāmṛṣabheṇa balīyasā .
kiśoravadguruṃ bhāraṃ na voḍhumahamutsahe .. 3..

vārivegena mahatā bhinnaḥ seturiva kṣaran .
durbandhanamidaṃ manye rājyacchidramasaṃvṛtam .. 4..

gatiṃ khara ivāśvasya haṃsasyeva ca vāyasaḥ .
nānvetumutsahe deva tava mārgamarindama .. 5..

yathā ca ropito vṛkṣo jātaścāntarniveśane .
mahāṃśca sudurāroho mahāskandhaḥ praśākhavān .. 6..

śīryeta puṣpito bhūtvā na phalāni pradarśayet .
tasya nānubhavedarthaṃ yasya hetoḥ sa ropyate .. 7..

eṣopamā mahābāho tvamarthaṃ vettumarhasi .
yadyasmānmanujendra tvaṃ bhaktānbhṛtyānna śādhi hi .. 8..

jagadadyābhiṣiktaṃ tvāmanupaśyatu sarvataḥ .
pratapantamivādityaṃ madhyāhne dīptatejasaṃ .. 9..

tūryasaṅghātanirghoṣaiḥ kāñcīnūpuranisvanaiḥ .
madhurairgītaśabdaiśca pratibudhyasva śeṣva ca .. 10..

yāvadāvartate cakraṃ yāvatī ca vasundharā .
tāvattvamiha sarvasya svāmitvamabhivartaya .. 11..

bharatasya vacaḥ śrutvā rāmaḥ parapurañjayaḥ .
tatheti pratijagrāha niṣasādāsane śubhe .. 12..

tataḥ śatrughnavacanānnipuṇāḥ śmaśruvardhakāḥ .
sukhahastāḥ suśīghrāśca rāghavaṃ paryupāsata .. 13..

pūrvaṃ tu bharate snāte lakṣmaṇe ca mahābale .
sugrīve vānarendre ca rākṣasendre vibhīṣaṇe .. 14..

viśodhitajaṭaḥ snātaścitramālyānulepanaḥ .
mahārhavasanopetastasthau tatra śriyā jvalan .. 15..

pratikarma ca rāmasya kārayāmāsa vīryavān .
lakṣmaṇasya ca lakṣmīvānikṣvākukulavardhanaḥ .. 16..

pratikarma ca sītāyāḥ sarvā daśarathastriyaḥ .
ātmanaiva tadā cakrurmanasvinyo manoharam .. 17..

tato rāghavapatnīnāṃ sarvāsāmeva śobhanam .
cakāra yatnātkausalyā prahṛṣṭā putravatsalā .. 18..

tataḥ śatrughnavacanātsumantro nāma sārathiḥ .
yojayitvābhicakrāma rathaṃ sarvāṅgaśobhanam .. 19..

arkamaṇḍalasaṅkāśaṃ divyaṃ dṛṣṭvā rathaṃ sthitam .
āruroha mahābāhū rāmaḥ satyaparākramaḥ .. 20..

ayodhyāyāṃ tu sacivā rājño daśarathasya ye .
purohitaṃ puraskṛtya mantrayāmāsurarthavat .. 21..

mantrayanrāmavṛddhyarthaṃ vṛttyarthaṃ nagarasya ca .
sarvamevābhiṣekārthaṃ jayārhasya mahātmanaḥ .
kartumarhatha rāmasya yadyanmaṅgalapūrvakam .. 22..

iti te mantriṇaḥ sarve sandiśya tu purohitam .
nagarānniryayustūrṇaṃ rāmadarśanabuddhayaḥ .. 23..

hariyuktaṃ sahasrākṣo rathamindra ivānaghaḥ .
prayayau rathamāsthāya rāmo nagaramuttamam .. 24..

jagrāha bharato raśmīñśatrughnaśchatramādade .
lakṣmaṇo vyajanaṃ tasya mūrdhni samparyavījayat .. 25..

śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ .
aparaṃ candrasaṅkāśaṃ rākṣasendro vibhīṣaṇaḥ .. 26..

ṛṣisaṅghairtadākāśe devaiśca samarudgaṇaiḥ .
stūyamānasya rāmasya śuśruve madhuradhvaniḥ .. 27..

tataḥ śatruñjayaṃ nāma kuñjaraṃ parvatopamam .
āruroha mahātejāḥ sugrīvo vānareśvaraḥ .. 28..

navanāgasahasrāṇi yayurāsthāya vānarāḥ .
mānuṣaṃ vigrahaṃ kṛtvā sarvābharaṇabhūṣitāḥ .. 29..

śaṅkhaśabdapraṇādaiśca dundubhīnāṃ ca nisvanaiḥ .
prayayū puruṣavyāghrastāṃ purīṃ harmyamālinīm .. 30..

dadṛśuste samāyāntaṃ rāghavaṃ sapuraḥsaram .
virājamānaṃ vapuṣā rathenātirathaṃ tadā .. 31..

te vardhayitvā kākutsthaṃ rāmeṇa pratinanditāḥ .
anujagmurmahātmānaṃ bhrātṛbhiḥ parivāritam .. 32..

amātyairbrāhmaṇaiścaiva tathā prakṛtibhirvṛtaḥ .
śriyā viruruce rāmo nakṣatrairiva candramāḥ .. 33..

sa purogāmibhistūryaistālasvastikapāṇibhiḥ .
pravyāharadbhirmuditairmaṅgalāni yayau vṛtaḥ .. 34..

akṣataṃ jātarūpaṃ ca gāvaḥ kanyāstathā dvijāḥ .
narā modakahastāśca rāmasya purato yayuḥ .. 35..

sakhyaṃ ca rāmaḥ sugrīve prabhāvaṃ cānilātmaje .
vānarāṇāṃ ca tatkarma vyācacakṣe.atha mantriṇām .
śrutvā ca vismayaṃ jagmurayodhyāpuravāsinaḥ .. 36..

dyutimānetadākhyāya rāmo vānarasaṃvṛtaḥ .
hṛṣṭapuṣṭajanākīrṇāmayodhyāṃ praviveśa ha .. 37..

tato hyabhyucchrayanpaurāḥ patākāste gṛhe gṛhe .
aikṣvākādhyuṣitaṃ ramyamāsasāda piturgṛham .. 38..

piturbhavanamāsādya praviśya ca mahātmanaḥ .
kausalyāṃ ca sumitrāṃ ca kaikeyīṃ cābhyavādayat .. 39..

athābravīdrājaputro bharataṃ dharmiṇāṃ varam .
athopahitayā vācā madhuraṃ raghunandanaḥ .. 40..

yacca madbhavanaṃ śreṣṭhaṃ sāśokavanikaṃ mahat .
muktāvaidūryasaṅkīrṇaṃ sugrīvasya nivedaya .. 41..

tasya tadvacanaṃ śrutvā bharataḥ satyavikramaḥ .
pāṇau gṛhītvā sugrīvaṃ praviveśa tamālayam .. 42..

tatastailapradīpāṃśca paryaṅkāstaraṇāni ca .
gṛhītvā viviśuḥ kṣipraṃ śatrughnena pracoditāḥ .. 43..

uvāca ca mahātejāḥ sugrīvaṃ rāghavānujaḥ .
abhiṣekāya rāmasya dūtānājñāpaya prabho .. 44..

sauvarṇānvānarendrāṇāṃ caturṇāṃ caturo ghaṭān .
dadau kṣipraṃ sa sugrīvaḥ sarvaratnavibhūṣitān .. 45..

yathā pratyūṣasamaye caturṇāṃ sāgarāmbhasām .
pūrṇairghaṭaiḥ pratīkṣadhvaṃ tathā kuruta vānarāḥ .. 46..

evamuktā mahātmāno vānarā vāraṇopamāḥ .
utpeturgaganaṃ śīghraṃ garuḍā iva śīghragāḥ .. 47..

jāmbavāṃśca hanūmāṃśca vegadarśī ca vānaraḥ .
ṛṣabhaścaiva kalaśāñjalapūrṇānathānayan .
nadīśatānāṃ pañcānāṃ jale kumbhairupāharan .. 48..

pūrvātsamudrātkalaśaṃ jalapūrṇamathānayat .
suṣeṇaḥ sattvasampannaḥ sarvaratnavibhūṣitam .. 49..

ṛṣabho dakṣiṇāttūrṇaṃ samudrājjalamāharat .. 50..

raktacandanakarpūraiḥ saṃvṛtaṃ kāñcanaṃ ghaṭam .
gavayaḥ paścimāttoyamājahāra mahārṇavāt .. 51..

ratnakumbhena mahatā śītaṃ mārutavikramaḥ .
uttarācca jalaṃ śīghraṃ garuḍānilavikramaḥ .. 52..

abhiṣekāya rāmasya śatrughnaḥ sacivaiḥ saha .
purohitāya śreṣṭhāya suhṛdbhyaś ca nyavedayat .. 53..

tataḥ sa prayato vṛddho vasiṣṭho brāhmaṇaiḥ saha .
rāmaṃ ratnamayo pīṭhe sahasītaṃ nyaveśayat .. 54..

vasiṣṭho vāmadevaśca jābāliratha kāśyapaḥ .
kātyāyanaḥ suyajñaśca gautamo vijayastathā .. 55..

abhyaṣiñcannaravyāghraṃ prasannena sugandhinā .
salilena sahasrākṣaṃ vasavo vāsavaṃ yathā .. 56..

ṛtvigbhirbrāhmaṇaiḥ pūrvaṃ kanyābhirmantribhistathā .
yodhaiścaivābhyaṣiñcaṃste samprahṛṣṭāḥ sanaigamaiḥ .. 57..

sarvauṣadhirasaiścāpi daivatairnabhasi sthitaiḥ .
caturhirlokapālaiśca sarvairdevaiśca saṅgataiḥ .. 58..

chatraṃ tasya ca jagrāha śatrughnaḥ pāṇḍuraṃ śubham .
śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ .
aparaṃ candrasaṅkāśaṃ rākṣasendro vibhīṣaṇaḥ .. 59..

mālāṃ jvalantīṃ vapuṣā kāñcanīṃ śatapuṣkarām .
rāghavāya dadau vāyurvāsavena pracoditaḥ .. 60..

sarvaratnasamāyuktaṃ maṇiratnavibhūṣitam .
muktāhāraṃ narendrāya dadau śakrapracoditaḥ .. 61..

prajagurdevagandharvā nanṛtuścāpsaro gaṇāḥ .
abhiṣeke tadarhasya tadā rāmasya dhīmataḥ .. 62..

bhūmiḥ sasyavatī caiva phalavantaśca pādapāḥ .
gandhavanti ca puṣpāṇi babhūvū rāghavotsave .. 63..

sahasraśatamaśvānāṃ dhenūnāṃ ca gavāṃ tathā .
dadau śataṃ vṛṣānpūrvaṃ dvijebhyo manujarṣabhaḥ .. 64..

triṃśatkoṭīrhiraṇyasya brāhmaṇebhyo dadau punaḥ .
nānābharaṇavastrāṇi mahārhāṇi ca rāghavaḥ .. 65..

arkaraśmipratīkāśāṃ kāñcanīṃ maṇivigrahām .
sugrīvāya srajaṃ divyāṃ prāyacchanmanujarṣabhaḥ .. 66..

vaidūryamaṇicitre ca vajraratnavibhūṣite .
vāliputrāya dhṛtimānaṅgadāyāṅgade dadau .. 67..

maṇipravarajuṣṭaṃ ca muktāhāramanuttamam .
sītāyai pradadau rāmaścandraraśmisamaprabham .. 68..

araje vāsasī divye śubhānyābharaṇāni ca .
avekṣamāṇā vaidehī pradadau vāyusūnave .. 69..

avamucyātmanaḥ kaṇṭhāddhāraṃ janakanandinī .
avaikṣata harīnsarvānbhartāraṃ ca muhurmuhuḥ .. 70..

tāmiṅgitajñaḥ samprekṣya babhāṣe janakātmajām .
pradehi subhage hāraṃ yasya tuṣṭāsi bhāmini .. 71..

pauruṣaṃ vikramo buddhiryasminnetāni nityadā .
dadau sā vāyuputrāya taṃ hāramasitekṣaṇā .. 72..

hanūmāṃstena hāreṇa śuśubhe vānararṣabhaḥ .
candrāṃśucayagaureṇa śvetābhreṇa yathācalaḥ .. 73..

tato dvivida maindābhyāṃ nīlāya ca parantapaḥ .
sarvānkāmaguṇānvīkṣya pradadau vasudhādhipaḥ .. 74..

sarvavānaravṛddhāśca ye cānye vānareśvarāḥ .
vāsobhirbhūṣaṇaiścaiva yathārhaṃ pratipūjitāḥ .. 75..

yathārhaṃ pūjitāḥ sarve kāmai ratnaiśca puṣkalair .
prahṛṣṭamanasaḥ sarve jagmureva yathāgatam .. 76..

rāghavaḥ paramodāraḥ śaśāsa parayā mudā .
uvāca lakṣmaṇaṃ rāmo dharmajñaṃ dharmavatsalaḥ .. 77..

ātiṣṭha dharmajña mayā sahemāṃ
gāṃ pūrvarājādhyuṣitāṃ balena .
tulyaṃ mayā tvaṃ pitṛbhirdhṛtā yā
tāṃ yauvarājye dhuramudvahasva .. 78..

sarvātmanā paryanunīyamāno
yadā na saumitrirupaiti yogam .
niyujyamāno bhuvi yauvarājye
tato.abhyaṣiñcadbharataṃ mahātmā .. 79..

rāghavaścāpi dharmātmā prāpya rājyamanuttamam .
īje bahuvidhairyajñaiḥ sasuhṛdbhrātṛbāndhavaḥ .. 80..

pauṇḍarīkāśvamedhābhyāṃ vājapeyena cāsakṛt .
anyaiśca vividhairyajñairayajatpārthivarṣabhaḥ .. 81..

rājyaṃ daśasahasrāṇi prāpya varṣāṇi rāghavaḥ .
śatāśvamedhānājahre sadaśvānbhūridakṣiṇān .. 82..

ājānulambibāhuśca mahāskandhaḥ pratāpavān .
lakṣmaṇānucaro rāmaḥ pṛthivīmanvapālayat .. 83..

na paryadevanvidhavā na ca vyālakṛtaṃ bhayam .
na vyādhijaṃ bhayaṃ vāpi rāme rājyaṃ praśāsati .. 84..

nirdasyurabhavalloko nānarthaḥ kaṃ cidaspṛśat .
na ca sma vṛddhā bālānāṃ pretakāryāṇi kurvate .. 85..

sarvaṃ muditamevāsītsarvo dharmaparo.abhavat .
rāmamevānupaśyanto nābhyahiṃsanparasparam .. 86..

āsanvarṣasahasrāṇi tathā putrasahasriṇaḥ .
nirāmayā viśokāśca rāme rājyaṃ praśāsati .. 87..

nityapuṣpā nityaphalāstaravaḥ skandhavistṛtāḥ .
kālavarṣī ca parjanyaḥ sukhasparśaśca mārutaḥ .. 88..

svakarmasu pravartante tuṣṭhāḥ svaireva karmabhiḥ .
āsanprajā dharmaparā rāme śāsati nānṛtāḥ .. 89..

sarve lakṣaṇasampannāḥ sarve dharmaparāyaṇāḥ .
daśavarṣasahasrāṇi rāmo rājyamakārayat .. 90..






This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).