.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 12

atha rāmaḥ prasannātmā śrutvā vāyusutasya ha .
pratyabhāṣata durdharṣaḥ śrutavānātmani sthitam .. 1..

mamāpi tu vivakṣāsti kā citprati vibhīṣaṇam .
śrutamicchāmi tatsarvaṃ bhavadbhiḥ śreyasi sthitaiḥ .. 2..

mitrabhāvena samprāptaṃ na tyajeyaṃ kathaṃ cana .
doṣo yadyapi tasya syātsatām etadagarhitam .. 3..

rāmasya vacanaṃ śrutvā sugrīvaḥ plavageśvaraḥ .
pratyabhāṣata kākutsthaṃ sauhārdenābhicoditaḥ .. 4..

kimatra citraṃ dharmajña lokanāthaśikhāmaṇe .
yattvamāryaṃ prabhāṣethāḥ sattvavānsapathe sthitaḥ .. 5..

mama cāpyantarātmāyaṃ śuddhiṃ vetti vibhīṣaṇam .
anumanācca bhāvācca sarvataḥ suparīkṣitaḥ .. 6..

tasmātkṣipraṃ sahāsmābhistulyo bhavatu rāghava .
vibhīṣaṇo mahāprājñaḥ sakhitvaṃ cābhyupaitu naḥ .. 7..

sa sugrīvasya tadvākyayṃ rāmaḥ śrutvā vimṛśya ca .
tataḥ śubhataraṃ vākyamuvāca haripuṅgavam .. 8..

suduṣṭo vāpyaduṣṭo vā kimeṣa rajanīcaraḥ .
sūkṣmamapyahitaṃ kartuṃ mamāśaktaḥ kathaṃ cana .. 9..

piśācāndānavānyakṣānpṛthivyāṃ caiva rākṣasān .
aṅgulyagreṇa tānhanyāmicchanharigaṇeśvara .. 10..

śrūyate hi kapotena śatruḥ śaraṇamāgataḥ .
arcitaśca yathānyāyaṃ svaiśca māṃsairnimantritaḥ .. 11..

sa hi taṃ pratijagrāha bhāryā hartāramāgatam .
kapoto vānaraśreṣṭha kiṃ punarmadvidho janaḥ .. 12..

ṛṣeḥ kaṇvasya putreṇa kaṇḍunā paramarṣiṇā .
śṛṇu gāthāṃ purā gītāṃ dharmiṣṭhāṃ satyavādinā .. 13..

baddhāñjalipuṭaṃ dīnaṃ yācantaṃ śaraṇāgatam .
na hanyādānṛśaṃsyārthamapi śatruṃ paraṃ pata .. 14..

ārto vā yadi vā dṛptaḥ pareṣāṃ śaraṇaṃ gataḥ .
ariḥ prāṇānparityajya rakṣitavyaḥ kṛtātmanā .. 15..

sa cedbhayādvā mohādvā kāmādvāpi na rakṣati .
svayā śaktyā yathātattvaṃ tatpāpaṃ lokagarhitam .. 16..

vinaṣṭaḥ paśyatastasya rakṣiṇaḥ śaraṇāgataḥ .
ādāya sukṛtaṃ tasya sarvaṃ gacchedarakṣitaḥ .. 17..

evaṃ doṣo mahānatra prapannānāmarakṣaṇe .
asvargyaṃ cāyaśasyaṃ ca balavīryavināśanam .. 18..

kariṣyāmi yathārthaṃ tu kaṇḍorvacanamuttamam .
dharmiṣṭhaṃ ca yaśasyaṃ ca svargyaṃ syāttu phalodaye .. 19..

sakṛdeva prapannāya tavāsmīti ca yācate .
abhayaṃ sarvabhūtebhyo dadāmyetadvrataṃ mama .. 20..

ānayainaṃ hariśreṣṭha dattamasyābhayaṃ mayā .
vibhīṣaṇo vā sugrīva yadi vā rāvaṇaḥ svayam .. 21..

tatastu sugrīvavaco niśamya tad
dharīśvareṇābhihitaṃ nareśvaraḥ .
vibhīṣaṇenāśu jagāma saṅgamaṃ
patatrirājena yathā purandaraḥ .. 22..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).