.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 13

rāghaveṇābhaye datte saṃnato rāvaṇānujaḥ .
khātpapātāvaniṃ hṛṣṭo bhaktairanucaraiḥ saha .. 1..

sa tu rāmasya dharmātmā nipapāta vibhīṣaṇaḥ .
pādayoḥ śaraṇānveṣī caturbhiḥ saha rākṣasaiḥ .. 2..

abravīcca tadā rāmaṃ vākyaṃ tatra vibhīṣaṇaḥ .
dharmayuktaṃ ca yuktaṃ ca sāmprataṃ sampraharṣaṇam .. 3..

anujo rāvaṇasyāhaṃ tena cāsmyavamānitaḥ .
bhavantaṃ sarvabhūtānāṃ śaraṇyaṃ śaraṇaṃ gataḥ .. 4..

parityaktā mayā laṅkā mitrāṇi ca dhanāni ca .
bhavadgataṃ me rājyaṃ ca jīvitaṃ ca sukhāni ca .. 5..

rākṣasānāṃ vadhe sāhyaṃ laṅkāyāśca pradharṣaṇe .
kariṣyāmi yathāprāṇaṃ pravekṣyāmi ca vāhinīm .. 6..

iti bruvāṇaṃ rāmastu pariṣvajya vibhīṣaṇam .
abravīllakṣmaṇaṃ prītaḥ samudrājjalamānaya .. 7..

tena cemaṃ mahāprājñamabhiṣiñca vibhīṣaṇam .
rājānaṃ rakṣasāṃ kṣipraṃ prasanne mayi mānada .. 8..

evamuktastu saumitrirabhyaṣiñcadvibhīṣaṇam .
madhye vānaramukhyānāṃ rājānaṃ rāmaśāsanāt .. 9..

taṃ prasādaṃ tu rāmasya dṛṣṭvā sadyaḥ plavaṅgamāḥ .
pracukruśurmahānādānsādhu sādhviti cābruvan .. 10..

abravīcca hanūmāṃśca sugrīvaśca vibhīṣaṇam .
kathaṃ sāgaramakṣobhyaṃ tarāma varuṇālayam .. 11..

upāyairabhigacchāmo yathā nadanadīpatim .
tarāma tarasā sarve sasainyā varuṇālayam .. 12..

evamuktastu dharmajñaḥ pratyuvāca vibhīṣaṇaḥ .
samudraṃ rāghavo rājā śaraṇaṃ gantumarhati .. 13..

khānitaḥ sagareṇāyamaprameyo mahodadhiḥ .
kartumarhati rāmasya jñāteḥ kāryaṃ mahodadhiḥ .. 14..

evaṃ vibhīṣaṇenokte rākṣasena vipaścitā .
prakṛtyā dharmaśīlasya rāghavasyāpyarocata .. 15..

sa lakṣmaṇaṃ mahātejāḥ sugrīvaṃ ca harīśvaram .
satkriyārthaṃ kriyādakṣaḥ smitapūrvamuvāca ha .. 16..

vibhīṣaṇasya mantro.ayaṃ mama lakṣmaṇa rocate .
brūhi tvaṃ sahasugrīvastavāpi yadi rocate .. 17..

sugrīvaḥ paṇḍito nityaṃ bhavānmantravicakṣaṇaḥ .
ubhābhyāṃ sampradhāryāryaṃ rocate yattaducyatām .. 18..

evamuktau tu tau vīrāvubhau sugrīvalakṣmaṇau .
samudācāra saṃyuktamidaṃ vacanamūcatuḥ .. 19..

kimarthaṃ no naravyāghra na rociṣyati rāghava .
vibhīṣaṇena yattūktamasminkāle sukhāvaham .. 20..

abaddhvā sāgare setuṃ ghore.asminvaruṇālaye .
laṅkā nāsādituṃ śakyā sendrairapi surāsuraiḥ .. 21..

vibhīṣaṇasya śūrasya yathārthaṃ kriyatāṃ vacaḥ .
alaṃ kālātyayaṃ kṛtvā samudro.ayaṃ niyujyatām .. 22..

evamuktaḥ kuśāstīrṇe tīre nadanadīpateḥ .
saṃviveśa tadā rāmo vedyāmiva hutāśanaḥ .. 23..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).