.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 14

tasya rāmasya suptasya kuśāstīrṇe mahītale .
niyamādapramattasya niśāstisro.aticakramuḥ .. 1..

na ca darśayate mandastadā rāmasya sāgaraḥ .
prayatenāpi rāmeṇa yathārhamabhipūjitaḥ .. 2..

samudrasya tataḥ kruddho rāmo raktāntalocanaḥ .
samīpasthamuvācedaṃ lakṣmaṇaṃ śubhalakṣmaṇam .. 3..

paśya tāvadanāryasya pūjyamānasya lakṣmaṇa .
avalepaṃ samudrasya na darśayati yatsvayam .. 4..

praśamaśca kṣamā caiva ārjavaṃ priyavāditā .
asāmarthyaṃ phalantyete nirguṇeṣu satāṃ guṇāḥ .. 5..

ātmapraśaṃsinaṃ duṣṭaṃ dhṛṣṭaṃ viparidhāvakam .
sarvatrotsṛṣṭadaṇḍaṃ ca lokaḥ satkurute naram .. 6..

na sāmnā śakyate kīrtirna sāmnā śakyate yaśaḥ .
prāptuṃ lakṣmaṇa loke.asmiñjayo vā raṇamūdhani .. 7..

adya madbāṇanirbhinnairmakarairmakarālayam .
niruddhatoyaṃ saumitre plavadbhiḥ paśya sarvataḥ .. 8..

mahābhogāni matsyānāṃ kariṇāṃ ca karāniha .
bhogāṃśca paśya nāgānāṃ mayā bhinnāni lakṣmaṇa .. 9..

saśaṅkhaśuktikā jālaṃ samīnamakaraṃ śaraiḥ .
adya yuddhena mahatā samudraṃ pariśoṣaye .. 10..

kṣamayā hi samāyuktaṃ māmayaṃ makarālayaḥ .
asamarthaṃ vijānāti dhikkṣamāmīdṛśe jane .. 11..

cāpamānaya saumitre śarāṃścāśīviṣopamān .
adyākṣobhyamapi kruddhaḥ kṣobhayiṣyāmi sāgaram .. 12..

velāsu kṛtamaryādaṃ sahasormisamākulam .
nirmaryādaṃ kariṣyāmi sāyakairvaruṇālayam .. 13..

evamuktvā dhanuṣpāṇiḥ krodhavisphāritekṣaṇaḥ .
babhūva rāmo durdharṣo yugāntāgniriva jvalan .. 14..

sampīḍya ca dhanurghoraṃ kampayitvā śarairjagat .
mumoca viśikhānugrānvajrāṇīva śatakratuḥ .. 15..

te jvalanto mahāvegāstejasā sāyakottamāḥ .
praviśanti samudrasya salilaṃ trastapannagam .. 16..

tato vegaḥ samudrasya sanakramakaro mahān .
sambabhūva mahāghoraḥ samārutaravastadā .. 17..

mahormimālāvitataḥ śaṅkhaśuktisamākulaḥ .
sadhūmaparivṛttormiḥ sahasābhūnmahodadhiḥ .. 18..

vyathitāḥ pannagāścāsandīptāsyā dīptalocanāḥ .
dānavāśca mahāvīryāḥ pātālatalavāsinaḥ .. 19..

ūrmayaḥ sindhurājasya sanakramakarāstadā .
vindhyamandarasaṅkāśāḥ samutpetuḥ sahasraśaḥ .. 20..

āghūrṇitataraṅgaughaḥ sambhrāntoragarākṣasaḥ .
udvartita mahāgrāhaḥ saṃvṛttaḥ salilāśayaḥ .. 21..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).