.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 15

tato madhyātsamudrasya sāgaraḥ svayamutthitaḥ .
udayanhi mahāśailānmeroriva divākaraḥ .
pannagaiḥ saha dīptāsyaiḥ samudraḥ pratyadṛśyata .. 1..

snigdhavaidūryasaṅkāśo jāmbūnadavibhūṣitaḥ .
raktamālyāmbaradharaḥ padmapatranibhekṣaṇaḥ .. 2..

sāgaraḥ samatikramya pūrvamāmantrya vīryavān .
abravītprāñjalirvākyaṃ rāghavaṃ śarapāṇinam .. 3..

pṛthivī vāyurākāśamāpo jyotiśca rāghavaḥ .
svabhāve saumya tiṣṭhanti śāśvataṃ mārgamāśritāḥ .. 4..

tatsvabhāvo mamāpyeṣa yadagādho.ahamaplavaḥ .
vikārastu bhavedrādha etatte pravadāmyaham .. 5..

na kāmānna ca lobhādvā na bhayātpārthivātmaja .
grāhanakrākulajalaṃ stambhayeyaṃ kathaṃ cana .. 6..

vidhāsye rāma yenāpi viṣahiṣye hyahaṃ tathā .
grāhā na prahariṣyanti yāvatsenā tariṣyati .. 7..

ayaṃ saumya nalo nāma tanujo viśvakarmaṇaḥ .
pitrā dattavaraḥ śrīmānpratimo viśvakarmaṇaḥ .. 8..

eṣa setuṃ mahotsāhaḥ karotu mayi vānaraḥ .
tamahaṃ dhārayiṣyāmi tathā hyeṣa yathā pitā .. 9..

evamuktvodadhirnaṣṭaḥ samutthāya nalastataḥ .
abravīdvānaraśreṣṭho vākyaṃ rāmaṃ mahābalaḥ .. 10..

ahaṃ setuṃ kariṣyāmi vistīrṇe varuṇālaye .
pituḥ sāmarthyamāsthāya tattvamāha mahodadhiḥ .. 11..

mama māturvaro datto mandare viśvakarmaṇā .
aurasastasya putro.ahaṃ sadṛśo viśvakarmaṇā .. 12..

na cāpyahamanukto vai prabrūyāmātmano guṇān .
kāmamadyaiva badhnantu setuṃ vānarapuṅgavāḥ .. 13..

tato nisṛṣṭarāmeṇa sarvato hariyūthapāḥ .
abhipeturmahāraṇyaṃ hṛṣṭāḥ śatasahasraśaḥ .. 14..

te nagānnagasaṅkāśāḥ śākhāmṛgagaṇarṣabhāḥ .
babhañjurvānarāstatra pracakarṣuśca sāgaram .. 15..

te sālaiścāśvakarṇaiśca dhavairvaṃśaiśca vānarāḥ .
kuṭajairarjunaistālaistikalaistimiśairapi .. 16..

bilvakaiḥ saptaparṇaiśca karṇikāraiśca puṣpitaiḥ .
cūtaiścāśokavṛkṣaiśca sāgaraṃ samapūrayan .. 17..

samūlāṃśca vimūlāṃśca pādapānharisattamāḥ .
indraketūnivodyamya prajahrurharayastarūn .. 18..

prakṣipyamāṇairacalaiḥ sahasā jalamuddhatam .
samutpatitamākāśamapāsarpattatastataḥ .. 19..

daśayojanavistīrṇaṃ śatayojanamāyatam .
nalaścakre mahāsetuṃ madhye nadanadīpateḥ .. 20..

śilānāṃ kṣipyamāṇānāṃ śailānāṃ tatra pātyatām .
babhūva tumulaḥ śabdastadā tasminmahodadhau .. 21..

sa nalena kṛtaḥ setuḥ sāgare makarālaye .
śuśubhe subhagaḥ śrīmānsvātīpatha ivāmbare .. 22..

tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ .. 23..

āplavantaḥ plavantaśca garjantaśca plavaṅgamāḥ .
tamacintyamasahyaṃ ca adbhutaṃ lomaharṣaṇam .
dadṛśuḥ sarvabhūtāni sāgare setubandhanam .. 24..

tāni koṭisahasrāṇi vānarāṇāṃ mahaujasām .
badhnantaḥ sāgare setuṃ jagmuḥ pāraṃ mahodadheḥ .. 25..

viśālaḥ sukṛtaḥ śrīmānsubhūmiḥ susamāhitaḥ .
aśobhata mahāsetuḥ sīmanta iva sāgare .. 26..

tataḥ pare samudrasya gadāpāṇirvibhīṣaṇaḥ .
pareṣāmabhighatārthamatiṣṭhatsacivaiḥ saha .. 27..

agratastasya sainyasya śrīmānrāmaḥ salakṣmaṇaḥ .
jagāma dhanvī dharmātmā sugrīveṇa samanvitaḥ .. 28..

anye madhyena gacchanti pārśvato.anye plavaṅgamāḥ .
salile prapatantyanye mārgamanye na lebhire .
ke cidvaihāyasa gatāḥ suparṇā iva pupluvuḥ .. 29..

ghoṣeṇa mahatā ghoṣaṃ sāgarasya samucchritam .
bhīmamantardadhe bhīmā tarantī harivāhinī .. 30..

vānarāṇāṃ hi sā tīrṇā vāhinī nala setunā .
tīre niviviśe rājñā bahumūlaphalodake .. 31..

tadadbhutaṃ rāghava karma duṣkaraṃ
samīkṣya devāḥ saha siddhacāraṇaiḥ .
upetya rāmaṃ sahitā maharṣibhiḥ
samabhyaṣiñcansuśubhairjalaiḥ pṛthak .. 32..

jayasva śatrūnnaradeva medinīṃ
sasāgarāṃ pālaya śāśvatīḥ samāḥ .
itīva rāmaṃ naradevasatkṛtaṃ
śubhairvacobhirvividhairapūjayan .. 33..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).