.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 16

sabale sāgaraṃ tīrṇe rāme daśarathātmaje .
amātyau rāvaṇaḥ śrīmānabravīcchukasāraṇau .. 1..

samagraṃ sāgaraṃ tīrṇaṃ dustaraṃ vānaraṃ balam .
abhūtapūrvaṃ rāmeṇa sāgare setubandhanam .. 2..

sāgare setubandhaṃ tu na śraddadhyāṃ kathaṃ cana .
avaśyaṃ cāpi saṅkhyeyaṃ tanmayā vānaraṃ balam .. 3..

bhavantau vānaraṃ sainyaṃ praviśyānupalakṣitau .
parimāṇaṃ ca vīryaṃ ca ye ca mukhyāḥ plavaṅgamāḥ .. 4..

mantriṇo ye ca rāmasya sugrīvasya ca saṃmatāḥ .
ye pūrvamabhivartante ye ca śūrāḥ plavaṅgamāḥ .. 5..

sa ca seturyathā baddhaḥ sāgare salilārṇave .
niveśaśca yathā teṣāṃ vānarāṇāṃ mahātmanām .. 6..

rāmasya vyavasāyaṃ ca vīryaṃ praharaṇāni ca .
lakṣmaṇasya ca vīrasya tattvato jñātumarhatha .. 7..

kaśca senāpatisteṣāṃ vānarāṇāṃ mahaujasām .
etajjñātvā yathātattvaṃ śīghramagantumarhathaḥ .. 8..

iti pratisamādiṣṭau rākṣasau śukasāraṇau .
harirūpadharau vīrau praviṣṭau vānaraṃ balam .. 9..

tatastadvānaraṃ sainyamacintyaṃ lomaharṣaṇam .
saṅkhyātuṃ nādhyagacchetāṃ tadā tau śukasāraṇau .. 10..

tatsthitaṃ parvatāgreṣu nirdareṣu guhāsu ca .
samudrasya ca tīreṣu vaneṣūpavaneṣu ca .. 11..

taramāṇaṃ ca tīrṇaṃ ca tartukāmaṃ ca sarvaśaḥ .
niviṣṭaṃ niviśaccaiva bhīmanādaṃ mahābalam .. 12..

tau dadarśa mahātejāḥ pracchannau ca vibhīṣaṇaḥ .
ācacakṣe.atha rāmāya gṛhītvā śukasāraṇau .
laṅkāyāḥ samanuprāptau cārau parapurañjayau .. 13..

tau dṛṣṭvā vyathitau rāmaṃ nirāśau jīvite tadā .
kṛtāñjalipuṭau bhītau vacanaṃ cedamūcatuḥ .. 14..

āvāmihāgatau saumya rāvaṇaprahitāvubhau .
parijñātuṃ balaṃ kṛtsnaṃ tavedaṃ raghunandana .. 15..

tayostadvacanaṃ śrutvā rāmo daśarathātmajaḥ .
abravītprahasanvākyaṃ sarvabhūtahite rataḥ .. 16..

yadi dṛṣṭaṃ balaṃ kṛtsnaṃ vayaṃ vā susamīkṣitāḥ .
yathoktaṃ vā kṛtaṃ kāryaṃ chandataḥ pratigamyatām .. 17..

praviśya nagarīṃ laṅkāṃ bhavadbhyāṃ dhanadānujaḥ .
vaktavyo rakṣasāṃ rājā yathoktaṃ vacanaṃ mama .. 18..

yadbalaṃ ca samāśritya sītāṃ me hṛtavānasi .
taddarśaya yathākāmaṃ sasainyaḥ sahabāndhavaḥ .. 19..

śvaḥkāle nagarīṃ laṅkāṃ saprākārāṃ satoraṇām .
rākṣasaṃ ca balaṃ paśya śarairvidhvaṃsitaṃ mayā .. 20..

ghoraṃ roṣamahaṃ mokṣye balaṃ dhāraya rāvaṇa .
śvaḥkāle vajravānvajraṃ dānaveṣviva vāsavaḥ .. 21..

iti pratisamādiṣṭau rākṣasau śukasāraṇau .
āgamya nagarīṃ laṅkāmabrūtāṃ rākṣasādhipam .. 22..

vibhīṣaṇagṛhītau tu vadhārhau rākṣaseśvara .
dṛṣṭvā dharmātmanā muktau rāmeṇāmitatejasā .. 23..

ekasthānagatā yatra catvāraḥ puruṣarṣabhāḥ .
lokapālopamāḥ śūrāḥ kṛtāstrā dṛḍhavikramāḥ .. 24..

rāmo dāśarathiḥ śrīmā.Nllakṣmaṇaśca vibhīṣaṇaḥ .
sugrīvaśca mahātejā mahendrasamavikramaḥ .. 25..

ete śaktāḥ purīṃ laṅkāṃ saprākārāṃ satoraṇām .
utpāṭya saṅkrāmayituṃ sarve tiṣṭhantu vānarāḥ .. 26..

yādṛśaṃ tasya rāmasya rūpaṃ praharaṇāni ca .
vadhiṣyati purīṃ laṅkāmekastiṣṭhantu te trayaḥ .. 27..

rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī .
babhūva durdharṣatarā sarvairapi surāsuraiḥ .. 28..

prahṛṣṭarūpā dhvajinī vanaukasāṃ
mahātmanāṃ samprati yoddhumicchatām .
alaṃ virodhena śamo vidhīyatāṃ
pradīyatāṃ dāśarathāya maithilī .. 29..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).