.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 17

tadvacaḥ pathyamaklībaṃ sāraṇenābhibhāṣitam .
niśamya rāvaṇo rājā pratyabhāṣata sāraṇam .. 1..

yadi māmabhiyuñjīrandevagandharvadānavāḥ .
naiva sītāṃ pradāsyāmi sarvalokabhayādapi .. 2..

tvaṃ tu saumya paritrasto haribhirnirjito bhṛśam .
pratipradānamadyaiva sītāyāḥ sādhu manyase .
ko hi nāma sapatno māṃ samare jetumarhati .. 3..

ityuktvā paruṣaṃ vākyaṃ rāvaṇo rākṣasādhipaḥ .
āruroha tataḥ śrīmānprāsādaṃ himapāṇḍuram .
bahutālasamutsedhaṃ rāvaṇo.atha didṛkṣayā .. 4..

tābhyāṃ carābhyāṃ sahito rāvaṇaḥ krodhamūrchitaḥ .
paśyamānaḥ samudraṃ ca parvatāṃśca vanāni ca .
dadarśa pṛthivīdeśaṃ susampūrṇaṃ plavaṅgamaiḥ .. 5..

tadapāramasaṅkhyeyaṃ vānarāṇāṃ mahadbalam .
ālokya rāvaṇo rājā paripapraccha sāraṇam .. 6..

eṣāṃ vānaramukhyānāṃ ke śūrāḥ ke mahābalāḥ .
ke pūrvamabhivartante mahotsāhāḥ samantataḥ .. 7..

keṣāṃ śṛṇoti sugrīvaḥ ke vā yūthapayūthapāḥ .
sāraṇācakṣva me sarvaṃ ke pradhānāḥ plavaṅgamāḥ .. 8..

sāraṇo rākṣasendrasya vacanaṃ paripṛcchataḥ .
ācacakṣe.atha mukhyajño mukhyāṃstāṃstu vanaukasaḥ .. 9..

eṣa yo.abhimukho laṅkāṃ nardaṃstiṣṭhati vānaraḥ .
yūthapānāṃ sahasrāṇāṃ śatena parivāritaḥ .. 10..

yasya ghoṣeṇa mahatā saprākārā satoraṇā .
laṅkā pravepate sarvā saśailavanakānanā .. 11..

sarvaśākhāmṛgendrasya sugrīvasya mahātmanaḥ .
balāgre tiṣṭhate vīro nīlo nāmaiṣa yūthapaḥ .. 12..

bāhū pragṛhya yaḥ padbhyāṃ mahīṃ gacchati vīryavān .
laṅkāmabhimukhaḥ kopādabhīkṣṇaṃ ca vijṛmbhate .. 13..

giriśṛṅgapratīkāśaḥ padmakiñjalkasaṃnibhaḥ .
sphoṭayatyabhisaṃrabdho lāṅgūlaṃ ca punaḥ punaḥ .. 14..

yasya lāṅgūlaśabdena svanantīva diśo daśa .
eṣa vānararājena surgrīveṇābhiṣecitaḥ .
yauvarājye.aṅgado nāma tvāmāhvayati saṃyuge .. 15..

ye tu viṣṭabhya gātrāṇi kṣveḍayanti nadanti ca .
utthāya ca vijṛmbhante krodhena haripuṅgavāḥ .. 16..

ete duṣprasahā ghorāścaṇḍāścaṇḍaparākramāḥ .
aṣṭau śatasahasrāṇi daśakoṭiśatāni ca .. 17..

ya enamanugacchanti vīrāścandanavāsinaḥ .
eṣa āśaṃsate laṅkāṃ svenānīkena marditum .. 18..

śveto rajatasaṅkāśaḥ sabalo bhīmavikramaḥ .
buddhimānvānaraḥ śūrastriṣu lokeṣu viśrutaḥ .. 19..

tūrṇaṃ sugrīvamāgamya punargacchati vānaraḥ .
vibhajanvānarīṃ senāmanīkāni praharṣayan .. 20..

yaḥ purā gomatītīre ramyaṃ paryeti parvatam .
nāmnā saṅkocano nāma nānānagayuto giriḥ .. 21..

tatra rājyaṃ praśāstyeṣa kumudo nāma yūthapaḥ .
yo.asau śatasahasrāṇāṃ sahasraṃ parikarṣati .. 22..

yasya vālā bahuvyāmā dīrghalāṅgūlamāśritāḥ .
tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ .. 23..

adīno roṣaṇaścaṇḍaḥ saṅgrāmamabhikāṅkṣati .
eṣaivāśaṃsate laṅkāṃ svenānīkena marditum .. 24..

yastveṣa siṃhasaṅkāśaḥ kapilo dīrghakesaraḥ .
nibhṛtaḥ prekṣate laṅkāṃ didhakṣanniva cakṣuṣā .. 25..

vindhyaṃ kṛṣṇagiriṃ sahyaṃ parvataṃ ca sudarśanam .
rājansatatamadhyāste rambho nāmaiṣa yūthapaḥ .. 26..

śataṃ śatasahasrāṇāṃ triṃśacca hariyūthapāḥ .
parivāryānugacchanti laṅkāṃ marditumojasā .. 27..

yastu karṇau vivṛṇute jṛmbhate ca punaḥ punaḥ .
na ca saṃvijate mṛtyorna ca yūthādvidhāvati .. 28..

mahābalo vītabhayo ramyaṃ sālveya parvatam .
rājansatatamadhyāste śarabho nāma yūthapaḥ .. 29..

etasya balinaḥ sarve vihārā nāma yūthapāḥ .
rājañśatasahasrāṇi catvāriṃśattathaiva ca .. 30..

yastu megha ivākāśaṃ mahānāvṛtya tiṣṭhati .
madhye vānaravīrāṇāṃ surāṇāmiva vāsavaḥ .. 31..

bherīṇāmiva saṃnādo yasyaiṣa śrūyate mahān .
ghoraḥ śākhāmṛgendrāṇāṃ saṅgrāmamabhikāṅkṣatām .. 32..

eṣa parvatamadhyāste pāriyātramanuttamam .
yuddhe duṣprasaho nityaṃ panaso nāma yūthapaḥ .. 33..

enaṃ śatasahasrāṇāṃ śatārdhaṃ paryupāsate .
yūthapā yūthapaśreṣṭhaṃ yeṣāṃ yūthāni bhāgaśaḥ .. 34..

yastu bhīmāṃ pravalgantīṃ camūṃ tiṣṭhati śobhayan .
sthitāṃ tīre samudrasya dvitīya iva sāgaraḥ .. 35..

eṣa dardarasaṅkāśo vinato nāma yūthapaḥ .
pibaṃścarati parṇāśāṃ nadīnāmuttamāṃ nadīm .. 36..

ṣaṣṭiḥ śatasahasrāṇi balamasya plavaṅgamāḥ .
tvāmāhvayati yuddhāya krathano nāma yūthapaḥ .. 37..

yastu gairikavarṇābhaṃ vapuḥ puṣyati vānaraḥ .
gavayo nāma tejasvī tvāṃ krodhādabhivartate .. 38..

enaṃ śatasahasrāṇi saptatiḥ paryupāsate .
eṣa āśaṃsate laṅkāṃ svenānīkena marditum .. 39..

ete duṣprasahā ghorā balinaḥ kāmarūpiṇaḥ .
yūthapā yūthapaśreṣṭhā yeṣāṃ saṅkhyā na vidyate .. 40..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).