.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 18

tāṃstu te.ahaṃ pravakṣyāmi prekṣamāṇasya yūthapān .
rāghavārthe parākrāntā ye na rakṣanti jīvitam .. 1..

snigdhā yasya bahuśyāmā bālā lāṅgūlamāśritāḥ .
tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ .. 2..

pragṛhītāḥ prakāśante sūryasyeva marīcayaḥ .
pṛthivyāṃ cānukṛṣyante haro nāmaiṣa yūthapaḥ .. 3..

yaṃ pṛṣṭhato.anugacchanti śataśo.atha sahasraśaḥ .
drumānudyamya sahitā laṅkārohaṇatatparāḥ .. 4..

eṣa koṭīsahasreṇa vānarāṇāṃ mahaujasām .
ākāṅkṣate tvāṃ saṅgrāme jetuṃ parapurañjaya .. 5..

nīlāniva mahāmeghāṃstiṣṭhato yāṃstu paśyasi .
asitāñjanasaṅkāśānyuddhe satyaparākramān .. 6..

nakhadaṃṣṭrāyudhānvīrāṃstīkṣṇakopānbhayāvahān .
asaṅkhyeyānanirdeśyānparaṃ pāramivodadheḥ .. 7..

parvateṣu ca ye ke cidviṣameṣu nadīṣu ca .
ete tvāmabhivartante rājannṛṣkāḥ sudāruṇāḥ .. 8..

eṣāṃ madhye sthito rājanbhīmākṣo bhīmadarśanaḥ .
parjanya iva jīmūtaiḥ samantātparivāritaḥ .. 9..

ṛkṣavantaṃ giriśreṣṭhamadhyāste narmadāṃ piban .
sarvarkṣāṇāmadhipatirdhūmro nāmaiṣa yūthapaḥ .. 10..

yavīyānasya tu bhrātā paśyainaṃ parvatopamam .
bhrātrā samāno rūpeṇa viśiṣṭastu parākrame .. 11..

sa eṣa jāmbavānnāma mahāyūthapayūthapaḥ .
praśānto guruvartī ca samprahāreṣvamarṣaṇaḥ .. 12..

etena sāhyaṃ sumahatkṛtaṃ śakrasya dhīmatā .
devāsure jāmbavatā labdhāśca bahavo varāḥ .. 13..

āruhya parvatāgrebhyo mahābhravipulāḥ śilāḥ .
muñcanti vipulākārā na mṛtyorudvijanti ca .. 14..

rākṣasānāṃ ca sadṛśāḥ piśācānāṃ ca romaśāḥ .
etasya sainye bahavo vicarantyagnitejasaḥ .. 15..

yaṃ tvenamabhisaṃrabdhaṃ plavamānamiva sthitam .
prekṣante vānarāḥ sarve sthitaṃ yūthapayūthapam .. 16..

eṣa rājansahasrākṣaṃ paryupāste harīśvaraḥ .
balena balasampanno rambho nāmaiṣa yūthapaḥ .. 17..

yaḥ sthitaṃ yojane śailaṃ gacchanpārśvena sevate .
ūrdhvaṃ tathaiva kāyena gataḥ prāpnoti yojanam .. 18..

yasmānna paramaṃ rūpaṃ catuṣpādeṣu vidyate .
śrutaḥ saṃnādano nāma vānarāṇāṃ pitāmahaḥ .. 19..

yena yuddhaṃ tadā dattaṃ raṇe śakrasya dhīmatā .
parājayaśca na prāptaḥ so.ayaṃ yūthapayūthapaḥ .
yasya vikramamāṇasya śakrasyeva parākramaḥ .. 20..

eṣa gandharvakanyāyāmutpannaḥ kṛṣṇavartmanā .
purā devāsure yuddhe sāhyārthaṃ tridivaukasām .. 21..

yasya vaiśravaṇo rājā jambūmupaniṣevate .
yo rājā parvatendrāṇāṃ bahukiṃnarasevinām .. 22..

vihārasukhado nityaṃ bhrātuste rākṣasādhipa .
tatraiṣa vasati śrīmānbalavānvānararṣabhaḥ .
yuddheṣvakatthano nityaṃ krathano nāma yūthapaḥ .. 23..

vṛtaḥ koṭisahasreṇa harīṇāṃ samupasthitaḥ .
eṣaivāśaṃsate laṅkāṃ svenānīkena marditum .. 24..

yo gaṅgāmanu paryeti trāsayanhastiyūthapān .
hastināṃ vānarāṇāṃ ca pūrvavairamanusmaran .. 25..

eṣa yūthapatirnetā gacchangiriguhāśayaḥ .
harīṇāṃ vāhinī mukhyo nadīṃ haimavatīm anu .. 26..

uśīra bījamāśritya parvataṃ mandaropamam .
ramate vānaraśreṣṭho divi śakra iva svayam .. 27..

enaṃ śatasahasrāṇāṃ sahasramabhivartate .
eṣa durmarṣaṇo rājanpramāthī nāma yūthapaḥ .. 28..

vātenevoddhataṃ meghaṃ yamenamanupaśyasi .
vivartamānaṃ bahuśo yatraitadbahulaṃ rajaḥ .. 29..

ete.asitamukhā ghorā golāṅgūlā mahābalāḥ .
śataṃ śatasahasrāṇi dṛṣṭvā vai setubandhanam .. 30..

golāṅgūlaṃ mahāvegaṃ gavākṣaṃ nāma yūthapam .
parivāryābhivartante laṅkāṃ marditumojasā .. 31..

bhramarācaritā yatra sarvakāmaphaladrumāḥ .
yaṃ sūryatulyavarṇābhamanuparyeti parvatam .. 32..

yasya bhāsā sadā bhānti tadvarṇā mṛgapakṣiṇaḥ .
yasya prasthaṃ mahātmāno na tyajanti maharṣayaḥ .. 33..

tatraiṣa ramate rājanramye kāñcanaparvate .
mukhyo vānaramukhyānāṃ kesarī nāma yūthapaḥ .. 34..

ṣaṣṭirgirisahasrāṇāṃ ramyāḥ kāñcanaparvatāḥ .
teṣāṃ madhye girivarastvamivānagha rakṣasām .. 35..

tatraite kapilāḥ śvetāstāmrāsyā madhupiṅgalāḥ .
nivasantyuttamagirau tīkṣṇadaṃṣṭrānakhāyudhāḥ .. 36..

siṃha iva caturdaṃṣṭrā vyāghrā iva durāsadāḥ .
sarve vaiśvanarasamā jvalitāśīviṣopamāḥ .. 37..

sudīrghāñcitalāṅgūlā mattamātaṅgasaṃnibhāḥ .
mahāparvatasaṅkāśā mahājīmūtanisvanāḥ .. 38..

eṣa caiṣāmadhipatirmadhye tiṣṭhati vīryavān .
nāmnā pṛthivyāṃ vikhyāto rājañśatabalīti yaḥ .
eṣaivāśaṃsate laṅkāṃ svenānīkena marditum .. 39..

gajo gavākṣo gavayo nalo nīlaśca vānaraḥ .
ekaika eva yūthānāṃ koṭibhirdaśabhirvṛtaḥ .. 40..

tathānye vānaraśreṣṭhā vindhyaparvatavāsinaḥ .
na śakyante bahutvāttu saṅkhyātuṃ laghuvikramāḥ .. 41..

sarve mahārāja mahāprabhāvāḥ
sarve mahāśailanikāśakāyāḥ .
sarve samarthāḥ pṛthivīṃ kṣaṇena
kartuṃ pravidhvastavikīrṇaśailām .. 42..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).