.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 19

sāraṇasya vacaḥ śrutvā rāvaṇaṃ rākṣasādhipam .
balamālokayansarvaṃ śuko vākyamathābravīt .. 1..

sthitānpaśyasi yānetānmattāniva mahādvipān .
nyagrodhāniva gāṅgeyānsālānhaimavatīniva .. 2..

ete duṣprasahā rājanbalinaḥ kāmarūpiṇaḥ .
daityadānavasaṅkāśā yuddhe devaparākramāḥ .. 3..

eṣāṃ koṭisahasrāṇi nava pañcaca sapta ca .
tathā śaṅkhasahasrāṇi tathā vṛndaśatāni ca .. 4..

ete sugrīvasacivāḥ kiṣkindhānilayāḥ sadā .
harayo devagandharvairutpannāḥ kāmarūpiṇaḥ .. 5..

yau tau paśyasi tiṣṭhantau kumārau devarūpiṇau .
maindaśca dvividaścobhau tābhyāṃ nāsti samo yudhi .. 6..

brahmaṇā samanujñātāvamṛtaprāśināvubhau .
āśaṃsete yudhā laṅkāmetau marditumojasā .. 7..

yāvetāvetayoḥ pārśve sthitau parvatasaṃnibhau .
sumukho vimukhaścaiva mṛtyuputrau pituḥ samau .. 8..

yaṃ tu paśyasi tiṣṭhantaṃ prabhinnamiva kuñjaram .
yo balātkṣobhayetkruddhaḥ samudramapi vānaraḥ .. 9..

eṣo.abhigantā laṅkāyā vaidehyāstava ca prabho .
enaṃ paśya purā dṛṣṭaṃ vānaraṃ punarāgatam .. 10..

jyeṣṭhaḥ kesariṇaḥ putro vātātmaja iti śrutaḥ .
hanūmāniti vikhyāto laṅghito yena sāgaraḥ .. 11..

kāmarūpī hariśreṣṭho balarūpasamanvitaḥ .
anivāryagatiścaiva yathā satatagaḥ prabhuḥ .. 12..

udyantaṃ bhāskaraṃ dṛṣṭvā bālaḥ kila pipāsitaḥ .
triyojanasahasraṃ tu adhvānamavatīrya hi .. 13..

ādityamāhariṣyāmi na me kṣutpratiyāsyati .
iti sañcintya manasā puraiṣa baladarpitaḥ .. 14..

anādhṛṣyatamaṃ devamapi devarṣidānavaiḥ .
anāsādyaiva patito bhāskarodayane girau .. 15..

patitasya kaperasya hanurekā śilātale .
kiṃ cidbhinnā dṛḍhahanorhanūmāneṣa tena vai .. 16..

satyamāgamayogena mamaiṣa vidito hariḥ .
nāsya śakyaṃ balaṃ rūpaṃ prabhāvo vānubhāṣitum .. 17..

eṣa āśaṃsate laṅkāmeko marditumojasā .
yaścaiṣo.anantaraḥ śūraḥ śyāmaḥ padmanibhekṣaṇaḥ .. 18..

ikṣvākūṇāmatiratho loke vikhyāta pauruṣaḥ .
yasminna calate dharmo yo dharmaṃ nātivartate .. 19..

yo brāhmamastraṃ vedāṃśca veda vedavidāṃ varaḥ .
yo bhindyādgaganaṃ bāṇaiḥ parvatāṃścāpi dārayet .. 20..

yasya mṛtyoriva krodhaḥ śakrasyeva parākramaḥ .
sa eṣa rāmastvāṃ yoddhuṃ rājansamabhivartate .. 21..

yaścaiṣa dakṣiṇe pārśve śuddhajāmbūnadaprabhaḥ .
viśālavakṣāstāmrākṣo nīlakuñcitamūrdhajaḥ .. 22..

eṣo.asya lakṣmaṇo nāma bhrātā prāṇasamaḥ priyaḥ .
naye yuddhe ca kuśalaḥ sarvaśāstraviśāradaḥ .. 23..

amarṣī durjayo jetā vikrānto buddhimānbalī .
rāmasya dakṣiṇo bāhurnityaṃ prāṇo bahiścaraḥ .. 24..

na hyeṣa rāghavasyārthe jīvitaṃ parirakṣati .
eṣaivāśaṃsate yuddhe nihantuṃ sarvarākṣasān .. 25..

yastu savyamasau pakṣaṃ rāmasyāśritya tiṣṭhati .
rakṣogaṇaparikṣipto rājā hyeṣa vibhīṣaṇaḥ .. 26..

śrīmatā rājarājena laṅkāyāmabhiṣecitaḥ .
tvāmeva pratisaṃrabdho yuddhāyaiṣo.abhivartate .. 27..

yaṃ tu paśyasi tiṣṭhantaṃ madhye girimivācalam .
sarvaśākhāmṛgendrāṇāṃ bhartāramaparājitam .. 28..

tejasā yaśasā buddhyā jñānenābhijanena ca .
yaḥ kapīnati babhrāja himavāniva parvatān .. 29..

kiṣkindhāṃ yaḥ samadhyāste guhāṃ sagahanadrumām .
durgāṃ parvatadurgasthāṃ pradhānaiḥ saha yūthapaiḥ .. 30..

yasyaiṣā kāñcanī mālā śobhate śatapuṣkarā .
kāntā devamanuṣyāṇāṃ yasyāṃ lakṣmīḥ pratiṣṭhitā .. 31..

etāṃ ca mālāṃ tārāṃ ca kapirājyaṃ ca śāśvatam .
sugrīvo vālinaṃ hatvā rāmeṇa pratipāditaḥ .. 32..

evaṃ koṭisahasreṇa śaṅkūnāṃ ca śatena ca .
sugrīvo vānarendrastvāṃ yuddhārthamabhivartate .. 33..

imāṃ mahārājasamīkṣya vāhinīm
upasthitāṃ prajvalitagrahopamām .
tataḥ prayatnaḥ paramo vidhīyatāṃ
yathā jayaḥ syānna paraiḥ parājayaḥ .. 34..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).