.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 2

taṃ tu śokaparidyūnaṃ rāmaṃ daśarathātmajam .
uvāca vacanaṃ śrīmānsugrīvaḥ śokanāśanam .. 1..

kiṃ tvaṃ santapyase vīra yathānyaḥ prākṛtastathā .
maivaṃ bhūstyaja santāpaṃ kṛtaghna iva sauhṛdam .. 2..

santāpasya ca te sthānaṃ na hi paśyāmi rāghava .
pravṛttāvupalabdhāyāṃ jñāte ca nilaye ripoḥ .. 3..

dhṛtimāñśāstravitprājñaḥ paṇḍitaścāsi rāghava .
tyajemāṃ pāpikāṃ buddhiṃ kṛtvātmevārthadūṣaṇīm .. 4..

samudraṃ laṅghayitvā tu mahānakrasamākulam .
laṅkāmārohayiṣyāmo haniṣyāmaś ca te ripum .. 5..

nirutsāhasya dīnasya śokaparyākulātmanaḥ .
sarvārthā vyavasīdanti vyasanaṃ cādhigacchati .. 6..

ime śūrāḥ samarthāśca sarve no hariyūthapāḥ .
tvatpriyārthaṃ kṛtotsāhāḥ praveṣṭumapi pāvakam .. 7..

eṣāṃ harṣeṇa jānāmi tarkaścāsmindṛḍho mama .
vikrameṇa samāneṣye sītāṃ hatvā yathā ripum .. 8..

seturatra yathā vadhyedyathā paśyema tāṃ purīm .
tasya rākṣasarājasya tathā tvaṃ kuru rāghava .. 9..

dṛṣṭvā tāṃ hi purīṃ laṅkāṃ trikūṭaśikhare sthitām .
hataṃ ca rāvaṇaṃ yuddhe darśanādupadhāraya .. 10..

setubaddhaḥ samudre ca yāvallaṅkā samīpataḥ .
sarvaṃ tīrṇaṃ ca vai sainyaṃ jitamityupadhāryatām .. 11..

ime hi samare śūrā harayaḥ kāmarūpiṇaḥ .
tadalaṃ viklavā buddhī rājansarvārthanāśanī .. 12..

puruṣasya hi loke.asmiñśokaḥ śauryāpakarṣaṇaḥ .
yattu kāryaṃ manuṣyeṇa śauṇḍīryamavalambatā .
śūrāṇāṃ hi manuṣyāṇāṃ tvadvidhānāṃ mahātmanām .. 13..

vinaṣṭe vā pranaṣṭe vā śokaḥ sarvārthanāśanaḥ .
tvaṃ tu buddhimatāṃ śreṣṭhaḥ sarvaśāstrārthakovidaḥ .. 14..

madvidhaiḥ sacivaiḥ sārthamariṃ jetumihārhasi .
na hi paśyāmyahaṃ kaṃ cittriṣu lokeṣu rāghava .. 15..

gṛhītadhanuṣo yaste tiṣṭhedabhimukho raṇe .
vānareṣu samāsaktaṃ na te kāryaṃ vipatsyate .. 16..

acirāddrakṣyase sītāṃ tīrtvā sāgaramakṣayam .
tadalaṃ śokamālambya krodhamālamba bhūpate .. 17..

niśceṣṭāḥ kṣatriyā mandāḥ sarve caṇḍasya bibhyati .
laṅganārthaṃ ca ghorasya samudrasya nadīpateḥ .. 18..

sahāsmābhirihopetaḥ sūkṣmabuddhirvicāraya .
ime hi samare śūrā harayaḥ kāmarūpiṇaḥ .. 19..

tānarīnvidhamiṣyanti śilāpādapavṛṣṭibhiḥ .
kathaṃ citparipaśyāmaste vayaṃ varuṇālayam .. 20..

kimuktvā bahudhā cāpi sarvathā vijayī bhavān .. 21..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).