.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 20

śukena tu samākhyātāṃstāndṛṣṭvā hariyūthapān .
samīpasthaṃ ca rāmasya bhrātaraṃ svaṃ vibhīṣaṇam .. 1..

lakṣmaṇaṃ ca mahāvīryaṃ bhujaṃ rāmasya dakṣiṇam .
sarvavānararājaṃ ca sugrīvaṃ bhīmavikramam .. 2..

kiṃ cidāvignahṛdayo jātakrodhaśca rāvaṇaḥ .
bhartsayāmāsa tau vīrau kathānte śukasāraṇau .. 3..

adhomukhau tau praṇatāvabravīcchukasāraṇau .
roṣagadgadayā vācā saṃrabdhaḥ paruṣaṃ vacaḥ .. 4..

na tāvatsadṛśaṃ nāma sacivairupajīvibhiḥ .
vipriyaṃ nṛpatervaktuṃ nigrahapragrahe vibhoḥ .. 5..

ripūṇāṃ pratikūlānāṃ yuddhārthamabhivartatām .
ubhābhyāṃ sadṛśaṃ nāma vaktumaprastave stavam .. 6..

ācāryā guravo vṛddhā vṛthā vāṃ paryupāsitāḥ .
sāraṃ yadrājaśāstrāṇāmanujīvyaṃ na gṛhyate .. 7..

gṛhīto vā na vijñāto bhāro jñānasya vochyate .
īdṛśaiḥ sacivairyukto mūrkhairdiṣṭyā dharāmyaham .. 8..

kiṃ nu mṛtyorbhayaṃ nāsti māṃ vaktuṃ paruṣaṃ vacaḥ .
yasya me śāsato jihvā prayacchati śubhāśubham .. 9..

apyeva dahanaṃ spṛṣṭvā vane tiṣṭhanti pādapāḥ .
rājadoṣaparāmṛṣṭāstiṣṭhante nāparādhinaḥ .. 10..

hanyāmahamimau pāpau śatrupakṣapraśaṃsakau .
yadi pūrvopakārairme na krodho mṛdutāṃ vrajet .. 11..

apadhvaṃsata gacchadhvaṃ saṃnikarṣādito mama .
na hi vāṃ hantumicchāmi smarannupakṛtāni vām .
hatāveva kṛtaghnau tau mayi snehaparāṅmukhau .. 12..

evamuktau tu savrīḍau tāvubhau śukasāraṇau .
rāvaṇaṃ jayaśabdena pratinandyābhiniḥsṛtau .. 13..

abravītsa daśagrīvaḥ samīpasthaṃ mahodaram .
upasthāpaya śīghraṃ me cārānnītiviśāradān .. 14..

tataścarāḥ santvaritāḥ prāptāḥ pārthivaśāsanāt .
upasthitāḥ prāñjalayo vardhayitvā jayāśiṣā .. 15..

tānabravīttato vākyaṃ rāvaṇo rākṣasādhipaḥ .
cārānpratyayikāñśūrānbhaktānvigatasādhvasān .. 16..

ito gacchata rāmasya vyavasāyaṃ parīkṣatha .
mantreṣvabhyantarā ye.asya prītyā tena samāgatāḥ .. 17..

kathaṃ svapiti jāgarti kimanyacca kariṣyati .
vijñāya nipuṇaṃ sarvamāgantavyamaśeṣataḥ .. 18..

cāreṇa viditaḥ śatruḥ paṇḍitairvasudhādhipaiḥ .
yuddhe svalpena yatnena samāsādya nirasyate .. 19..

cārāstu te tathetyuktvā prahṛṣṭā rākṣaseśvaram .
kṛtvā pradakṣiṇaṃ jagmuryatra rāmaḥ salakṣmaṇaḥ .. 20..

te suvelasya śailasya samīpe rāmalakṣmaṇau .
pracchannā dadṛśurgatvā sasugrīvavibhīṣaṇau .. 21..

te tu dharmātmanā dṛṣṭā rākṣasendreṇa rākṣasāḥ .
vibhīṣaṇena tatrasthā nigṛhītā yadṛcchayā .. 22..

vānarairarditāste tu vikrāntairlaghuvikramaiḥ .
punarlaṅkāmanuprāptāḥ śvasanto naṣṭacetasaḥ .. 23..

tato daśagrīvamupasthitāste
cārā bahirnityacarā niśācarāḥ .
gireḥ suvelasya samīpavāsinaṃ
nyavedayanbhīmabalaṃ mahābalāḥ .. 24..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).