.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 21

tatastamakṣobhya balaṃ laṅkādhipataye carāḥ .
suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan .. 1..

cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam .
jātodvego.abhavatkiṃ cicchārdūlaṃ vākyamabravīt .. 2..

ayathāvacca te varṇo dīnaścāsi niśācara .
nāsi kaccidamitrāṇāṃ kruddhānāṃ vaśamāgataḥ .. 3..

iti tenānuśiṣṭastu vācaṃ mandamudīrayat .
tadā rākṣasaśārdūlaṃ śārdūlo bhayavihvalaḥ .. 4..

na te cārayituṃ śakyā rājanvānarapuṅgavāḥ .
vikrāntā balavantaśca rāghaveṇa ca rakṣitāḥ .. 5..

nāpi sambhāṣituṃ śakyāḥ sampraśno.atra na labhyate .
sarvato rakṣyate panthā vānaraiḥ parvatopamaiḥ .. 6..

praviṣṭamātre jñāto.ahaṃ bale tasminnacārite .
balādgṛhīto bahubhirbahudhāsmi vidāritaḥ .. 7..

jānubhirmuṣṭibhirdantaistalaiścābhihato bhṛśam .
pariṇīto.asmi haribhirbalavadbhiramarṣaṇaiḥ .. 8..

pariṇīya ca sarvatra nīto.ahaṃ rāmasaṃsadam .
rudhirādigdhasarvāṅgo vihvalaścalitendriyaḥ .. 9..

haribhirvadhyamānaśca yācamānaḥ kṛtāñjaliḥ .
rāghaveṇa paritrāto jīvāmi ha yadṛcchayā .. 10..

eṣa śailaiḥ śilābhiśca pūrayitvā mahārṇavam .
dvāramāśritya laṅkāyā rāmastiṣṭhati sāyudhaḥ .. 11..

garuḍavyūhamāsthāya sarvato haribhirvṛtaḥ .
māṃ visṛjya mahātejā laṅkāmevābhivartate .. 12..

purā prākāramāyāti kṣipramekataraṃ kuru .
sītāṃ cāsmai prayacchāśu suyuddhaṃ vā pradīyatām .. 13..

manasā santatāpātha tacchrutvā rākṣasādhipaḥ .
śārdūlasya mahadvākyamathovāca sa rāvaṇaḥ .. 14..

yadi māṃ pratiyudhyerandevagandharvadānavāḥ .
naiva sītāṃ pradāsyāmi sarvalokabhayādapi .. 15..

evamuktvā mahātejā rāvaṇaḥ punarabravīt .
cāritā bhavatā senā ke.atra śūrāḥ plavaṅgamāḥ .. 16..

kīdṛśāḥ kimprabhāvāśca vānarā ye durāsadāḥ .
kasya putrāśca pautrāśca tattvamākhyāhi rākṣasa .. 17..

tatratra pratipatsyāmi jñātvā teṣāṃ balābalam .
avaśyaṃ balasaṅkhyānaṃ kartavyaṃ yuddhamicchatā .. 18..

athaivamuktaḥ śārdūlo rāvaṇenottamaścaraḥ .
idaṃ vacanamārebhe vaktuṃ rāvaṇasaṃnidhau .. 19..

atharkṣarajasaḥ putro yudhi rājansudurjayaḥ .
gadgadasyātha putro.atra jāmbavāniti viśrutaḥ .. 20..

gadgadasyaiva putro.anyo guruputraḥ śatakratoḥ .
kadanaṃ yasya putreṇa kṛtamekena rakṣasām .. 21..

suṣeṇaścāpi dharmātmā putro dharmasya vīryavān .
saumyaḥ somātmajaścātra rājandadhimukhaḥ kapiḥ .. 22..

sumukho durmukhaścātra vegadarśī ca vānaraḥ .
mṛtyurvānararūpeṇa nūnaṃ sṛṣṭaḥ svayambhuvā .. 23..

putro hutavahasyātha nīlaḥ senāpatiḥ svayam .
anilasya ca putro.atra hanūmāniti viśrutaḥ .. 24..

naptā śakrasya durdharṣo balavānaṅgado yuvā .
maindaśca dvividaścobhau balināvaśvisambhavau .. 25..

putrā vaivasvatasyātra pañcakālāntakopamāḥ .
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ .. 26..

śveto jyotirmukhaścātra bhāskarasyātmasambhavau .
varuṇasya ca putro.atha hemakūṭaḥ plavaṅgamaḥ .. 27..

viśvakarmasuto vīro nalaḥ plavagasattamaḥ .
vikrānto vegavānatra vasuputraḥ sudurdharaḥ .. 28..

daśavānarakoṭyaśca śūrāṇāṃ yuddhakāṅkṣiṇām .
śrīmatāṃ devaputrāṇāṃ śeṣānnākhyātumutsahe .. 29..

putro daśarathasyaiṣa siṃhasaṃhanano yuvā .
dūṣaṇo nihato yena kharaśca triśirāstathā .. 30..

nāsti rāmasya sadṛśo vikrame bhuvi kaś cana .
virādho nihato yena kabandhaścāntakopamaḥ .. 31..

vaktuṃ na śakto rāmasya naraḥ kaścidguṇānkṣitau .
janasthānagatā yena tāvanto rākṣasā hatāḥ .. 32..

lakṣmaṇaścātra dharmātmā mātaṅgānāmivarṣabhaḥ .
yasya bāṇapathaṃ prāpya na jīvedapi vāsavaḥ .. 33..

rākṣasānāṃ variṣṭhaśca tava bhrātā vibhīṣaṇaḥ .
parigṛhya purīṃ laṅkāṃ rāghavasya hite rataḥ .. 34..

iti sarvaṃ samākhyātaṃ tavedaṃ vānaraṃ balam .
suvele.adhiṣṭhitaṃ śaile śeṣakārye bhavāngatiḥ .. 35..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).