.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 22

tatastamakṣobhyabalaṃ laṅkāyāṃ nṛpateścaraḥ .
suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan .. 1..

cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam .
jātodvego.abhavatkiṃ citsacivāṃścedamabravīt .. 2..

mantriṇaḥ śīghramāyāntu sarve vai susamāhitāḥ .
ayaṃ no mantrakālo hi samprāpta iva rākṣasāḥ .. 3..

tasya tacchāsanaṃ śrutvā mantriṇo.abhyāgamandrutam .
tataḥ saṃmantrayāmāsa sacivai rākṣasaiḥ saha .. 4..

mantrayitvā sa durdharṣaḥ kṣamaṃ yatsamanantaram .
visarjayitvā sacivānpraviveśa svamālayam .. 5..

tato rākṣasamāhūya vidyujjihvaṃ mahābalam .
māyāvidaṃ mahāmāyaḥ prāviśadyatra maithilī .. 6..

vidyujjihvaṃ ca māyājñamabravīdrākṣasādhipaḥ .
mohayiṣyāmahe sītāṃ māyayā janakātmajām .. 7..

śiro māyāmayaṃ gṛhya rāghavasya niśācara .
māṃ tvaṃ samupatiṣṭhasva mahacca saśaraṃ dhanuḥ .. 8..

evamuktastathetyāha vidyujjihvo niśācaraḥ .
tasya tuṣṭo.abhavadrājā pradadau ca vibhūṣaṇam .. 9..

aśokavanikāyāṃ tu praviveśa mahābalaḥ .
tato dīnāmadainyārhāṃ dadarśa dhanadānujaḥ .
adhomukhīṃ śokaparāmupaviṣṭāṃ mahītale .. 10..

bhartārameva dhyāyantīmaśokavanikāṃ gatām .
upāsyamānāṃ ghorābhī rākṣasībhiradūrataḥ .. 11..

upasṛtya tataḥ sītāṃ praharṣannāma kīrtayan .
idaṃ ca vacanaṃ dhṛṣṭamuvāca janakātmajām .. 12..

sāntvyamānā mayā bhadre yamupāśritya valgase .
khara hantā sa te bhartā rāghavaḥ samare hataḥ .. 13..

chinnaṃ te sarvato mūlaṃ darpaste nihato mayā .
vyasanenātmanaḥ sīte mama bhāryā bhaviṣyasi .. 14..

alpapuṇye nivṛttārthe mūḍhe paṇḍitamānini .
śṛṇu bhartṛbadhaṃ sīte ghoraṃ vṛtravadhaṃ yathā .. 15..

samāyātaḥ samudrāntaṃ māṃ hantuṃ kila rāghavaḥ .
vānarendrapraṇītena balena mahatā vṛtaḥ .. 16..

saṃniviṣṭaḥ samudrasya tīramāsādya dakṣiṇam .
balena mahatā rāmo vrajatyastaṃ divākare .. 17..

athādhvani pariśrāntamardharātre sthitaṃ balam .
sukhasuptaṃ samāsādya cāritaṃ prathamaṃ caraiḥ .. 18..

tatprahastapraṇītena balena mahatā mama .
balamasya hataṃ rātrau yatra rāmaḥ sulakṣmaṇaḥ .. 19..

paṭṭasānparighānkhaḍgāṃścakrāndaṇḍānmahāyasān .
bāṇajālāni śūlāni bhāsvarānkūṭamudgarān .. 20..

yaṣṭīśca tomarānprāsaṃścakrāṇi musalāni ca .
udyamyodyamya rakṣobhirvānareṣu nipātitāḥ .. 21..

atha suptasya rāmasya prahastena pramāthinā .
asaktaṃ kṛtahastena śiraśchinnaṃ mahāsinā .. 22..

vibhīṣaṇaḥ samutpatya nigṛhīto yadṛcchayā .
diśaḥ pravrājitaḥ sarvairlakṣmaṇaḥ plavagaiḥ saha .. 23..

sugrīvo grīvayā śete bhagnayā plavagādhipaḥ .
nirastahanukaḥ śete hanūmānrākṣasairhataḥ .. 24..

jāmbavānatha jānubhyām utpatannihato yudhi .
paṭṭasairbahubhiśchinno nikṛttaḥ pādapo yathā .. 25..

maindaśca dvividaścobhau nihatau vānararṣabhau .
niḥśvasantau rudantau ca rudhireṇa samukṣitau .. 26..

asinābhyāhataśchinno madhye ripuniṣūdanaḥ .
abhiṣṭanati medinyāṃ panasaḥ panaso yathā .. 27..

nārācairbahubhiśchinnaḥ śete daryāṃ darīmukhaḥ .
kumudastu mahātejā niṣkūjansāyakairhataḥ .. 28..

aṅgado bahubhiśchinnaḥ śarairāsādya rākṣasaiḥ .
pātito rudhirodgārī kṣitau nipatito.aṅgadaḥ .. 29..

harayo mathitā nāgai rathajālaistathāpare .
śāyitā mṛditāstatra vāyuvegairivāmbudāḥ .. 30..

pradrutāśca pare trastā hanyamānā jaghanyataḥ .
abhidrutāstu rakṣobhiḥ siṃhairiva mahādvipāḥ .. 31..

sāgare patitāḥ ke citke cidgaganamāśritāḥ .
ṛkṣā vṛkṣānupārūḍhā vānaraistu vimiśritāḥ .. 32..

sāgarasya ca tīreṣu śaileṣu ca vaneṣu ca .
piṅgākṣāste virūpākṣairbahubhirbahavo hatāḥ .. 33..

evaṃ tava hato bhartā sasainyo mama senayā .
kṣatajārdraṃ rajodhvastamidaṃ cāsyāhṛtaṃ śiraḥ .. 34..

tataḥ paramadurdharṣo rāvaṇo rākṣaseśvaraḥ .
sītāyāmupaśṛṇvantyāṃ rākṣasīmidamabravīt .. 35..

rākṣasaṃ krūrakarmāṇaṃ vidyujjihvaṃ tvamānaya .
yena tadrāghavaśiraḥ saṅgrāmātsvayamāhṛtam .. 36..

vidyujjihvastato gṛhya śirastatsaśarāsanam .
praṇāmaṃ śirasā kṛtvā rāvaṇasyāgrataḥ sthitaḥ .. 37..

tamabravīttato rājā rāvaṇo rākṣasaṃ sthitam .
vidyujjihvaṃ mahājihvaṃ samīpaparivartinam .. 38..

agrataḥ kuru sītāyāḥ śīghraṃ dāśaratheḥ śiraḥ .
avasthāṃ paścimāṃ bhartuḥ kṛpaṇā sādhu paśyatu .. 39..

evamuktaṃ tu tadrakṣaḥ śirastatpriyadarśanam .
upanikṣipya sītāyāḥ kṣipramantaradhīyata .. 40..

rāvaṇaścāpi cikṣepa bhāsvaraṃ kārmukaṃ mahat .
triṣu lokeṣu vikhyātaṃ sītāmidamuvāca ha .. 41..

idaṃ tattava rāmasya kārmukaṃ jyāsamanvitam .
iha prahastenānītaṃ hatvā taṃ niśi mānuṣam .. 42..

sa vidyujjihvena sahaiva tacchiro
dhanuśca bhūmau vinikīrya rāvaṇaḥ .
videharājasya sutāṃ yaśasvinīṃ
tato.abravīttāṃ bhava me vaśānugā .. 43..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).