.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 23

sā sītā tacchiro dṛṣṭvā tacca kārmukamuttamam .
sugrīvapratisaṃsargamākhyātaṃ ca hanūmatā .. 1..

nayane mukhavarṇaṃ ca bhartustatsadṛśaṃ mukham .
keśānkeśāntadeśaṃ ca taṃ ca cūḍāmaṇiṃ śubham .. 2..

etaiḥ sarvairabhijñānairabhijñāya suduḥkhitā .
vijagarhe.atha kaikeyīṃ krośantī kurarī yathā .. 3..

sakāmā bhava kaikeyi hato.ayaṃ kulanandanaḥ .
kulamutsāditaṃ sarvaṃ tvayā kalahaśīlayā .. 4..

āryeṇa kiṃ nu kaikeyyāḥ kṛtaṃ rāmeṇa vipriyam .
yadgṛhāccīravasanastayā prasthāpito vanam .. 5..

evamuktvā tu vaidehī vepamānā tapasvinī .
jagāma jagatīṃ bālā chinnā tu kadalī yathā .. 6..

sā muhūrtātsamāśvasya pratilabhya ca cetanām .
tacchiraḥ samupāghrāya vilalāpāyatekṣaṇā .. 7..

hā hatāsmi mahābāho vīravratamanuvratā .
imāṃ te paścimāvasthāṃ gatāsmi vidhavā kṛtā .. 8..

prathamaṃ maraṇaṃ nāryā bharturvaiguṇyamucyate .
suvṛttaḥ sādhuvṛttāyāḥ saṃvṛttastvaṃ mamāgrataḥ .. 9..

duḥkhādduḥkhaṃ prapannāyā magnāyāḥ śokasāgare .
yo hi māmudyatastrātuṃ so.api tvaṃ vinipātitaḥ .. 10..

sā śvaśrūrmama kausalyā tvayā putreṇa rāghava .
vatseneva yathā dhenurvivatsā vatsalā kṛtā .. 11..

ādiṣṭaṃ dīrghamāyuste yairacintyaparākrama .
anṛtaṃ vacanaṃ teṣāmalpāyurasi rāghava .. 12..

atha vā naśyati prajñā prājñasyāpi satastava .
pacatyenaṃ tathā kālo bhūtānāṃ prabhavo hyayam .. 13..

adṛṣṭaṃ mṛtyumāpannaḥ kasmāttvaṃ nayaśāstravit .
vyasanānāmupāyajñaḥ kuśalo hyasi varjane .. 14..

tathā tvaṃ sampariṣvajya raudrayātinṛśaṃsayā .
kālarātryā mayācchidya hṛtaḥ kamalalocanaḥ .. 15..

upaśeṣe mahābāho māṃ vihāya tapasvinīm .
priyāmiva śubhāṃ nārīṃ pṛthivīṃ puruṣarṣabha .. 16..

arcitaṃ satataṃ yatnādgandhamālyairmayā tava .
idaṃ te matpriyaṃ vīra dhanuḥ kāñcanabhūṣitam .. 17..

pitrā daśarathena tvaṃ śvaśureṇa mamānagha .
pūrvaiśca pitṛbhiḥ sārdhaṃ nūnaṃ svarge samāgataḥ .. 18..

divi nakṣatrabhūtastvaṃ mahatkarma kṛtaṃ priyam .
puṇyaṃ rājarṣivaṃśaṃ tvamātmanaḥ samupekṣase .. 19..

kiṃ mānna prekṣase rājankiṃ māṃ na pratibhāṣase .
bālāṃ bālena samprāptāṃ bhāryāṃ māṃ sahacāriṇīm .. 20..

saṃśrutaṃ gṛhṇatā pāṇiṃ cariṣyāmīti yattvayā .
smara tanmama kākutstha naya māmapi duḥkhitām .. 21..

kasmānmāmapahāya tvaṃ gato gatimatāṃ vara .
asmāllokādamuṃ lokaṃ tyaktvā māmiha duḥkhitām .. 22..

kalyāṇairucitaṃ yattatpariṣvaktaṃ mayaiva tu .
kravyādaistaccharīraṃ te nūnaṃ viparikṛṣyate .. 23..

agniṣṭomādibhiryajñairiṣṭavānāptadakṣiṇaiḥ .
agnihotreṇa saṃskāraṃ kena tvaṃ tu na lapsyase .. 24..

pravrajyāmupapannānāṃ trayāṇāmekamāgatam .
pariprakṣyati kausalyā lakṣmaṇaṃ śokalālasā .. 25..

sa tasyāḥ paripṛcchantyā vadhaṃ mitrabalasya te .
tava cākhyāsyate nūnaṃ niśāyāṃ rākṣasairvadham .. 26..

sā tvāṃ suptaṃ hataṃ śrutvā māṃ ca rakṣogṛhaṃ gatām .
hṛdayena vidīrṇena na bhaviṣyati rāghava .. 27..

sādhu pātaya māṃ kṣipraṃ rāmasyopari rāvaṇaḥ .
samānaya patiṃ patnyā kuru kalyāṇamuttamam .. 28..

śirasā me śiraścāsya kāyaṃ kāyena yojaya .
rāvaṇānugamiṣyāmi gatiṃ bharturmahātmanaḥ .
muhūrtamapi necchāmi jīvituṃ pāpajīvinā .. 29..

śrutaṃ mayā vedavidāṃ brāhmaṇānāṃ piturgṛhe .
yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ .. 30..

kṣamā yasmindamastyāgaḥ satyaṃ dharmaḥ kṛtajñatā .
ahiṃsā caiva bhūtānāṃ tamṛte kā gatirmama .. 31..

iti sā duḥkhasantaptā vilalāpāyatekṣaṇā .
bhartuḥ śiro dhanustatra samīkṣya janakātmajā .. 32..

evaṃ lālapyamānāyāṃ sītāyāṃ tatra rākṣasaḥ .
abhicakrāma bhartāramanīkasthaḥ kṛtāñjaliḥ .. 33..

vijayasvāryaputreti so.abhivādya prasādya ca .
nyavedayadanuprāptaṃ prahastaṃ vāhinīpatim .. 34..

amātyaiḥ sahitaḥ sarvaiḥ prahastaḥ samupasthitaḥ .
kiṃ cidātyayikaṃ kāryaṃ teṣāṃ tvaṃ darśanaṃ kuru .. 35..

etacchrutvā daśagrīvo rākṣasaprativeditam .
aśokavanikāṃ tyaktvā mantriṇāṃ darśanaṃ yayau .. 36..

sa tu sarvaṃ samarthyaiva mantribhiḥ kṛtyamātmanaḥ .
sabhāṃ praviśya vidadhe viditvā rāmavikramam .. 37..

antardhānaṃ tu tacchīrṣaṃ tacca kārmukamuttamam .
jagāma rāvaṇasyaiva niryāṇasamanantaram .. 38..

rākṣasendrastu taiḥ sārdhaṃ mantribhirbhīmavikramaiḥ .
samarthayāmāsa tadā rāmakāryaviniścayam .. 39..

avidūrasthitānsarvānbalādhyakṣānhitaiṣiṇaḥ .
abravītkālasadṛśo rāvaṇo rākṣasādhipaḥ .. 40..

śīghraṃ bherīninādena sphuṭakoṇāhatena me .
samānayadhvaṃ sainyāni vaktavyaṃ ca na kāraṇam .. 41..

tatastatheti pratigṛhya tadvaco
balādhipāste mahadātmano balam .
samānayaṃścaiva samāgataṃ ca te
nyavedayanbhartari yuddhakāṅkṣiṇi .. 42..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).