.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 24

sītāṃ tu mohitāṃ dṛṣṭvā saramā nāma rākṣasī .
āsasādāśu vaidehīṃ priyāṃ praṇayinī sakhī .. 1..

sā hi tatra kṛtā mitraṃ sītayā rakṣyamāṇayā .
rakṣantī rāvaṇādiṣṭā sānukrośā dṛḍhavratā .. 2..

sā dadarśa sakhīṃ sītāṃ saramā naṣṭacetanām .
upāvṛtyotthitāṃ dhvastāṃ vaḍavāmiva pāṃsuṣu .. 3..

tāṃ samāśvāsayāmāsa sakhī snehena suvratā .
uktā yadrāvaṇena tvaṃ pratyuktaṃ ca svayaṃ tvayā .. 4..

sakhīsnehena tadbhīru mayā sarvaṃ pratiśrutam .
līnayā ganahe śūhye bhayamutsṛjya rāvaṇāt .
tava hetorviśālākṣi na hi me jīvitaṃ priyam .. 5..

sa sambhrāntaśca niṣkrānto yatkṛte rākṣasādhipaḥ .
tacca me viditaṃ sarvamabhiniṣkramya maithili .. 6..

na śakyaṃ sauptikaṃ kartuṃ rāmasya viditātmanaḥ .
vadhaśca puruṣavyāghre tasminnevopapadyate .. 7..

na caiva vānarā hantuṃ śakyāḥ pādapayodhinaḥ .
surā devarṣabheṇeva rāmeṇa hi surakṣitāḥ .. 8..

dīrghavṛttabhujaḥ śrīmānmahoraskaḥ pratāpavān .
dhanvī saṃhananopeto dharmātmā bhuvi viśrutaḥ .. 9..

vikrānto rakṣitā nityamātmanaś ca parasya ca .
lakṣmaṇena saha bhrātrā kuśalī nayaśāstravit .. 10..

hantā parabalaughānāmacintyabalapauruṣaḥ .
na hato rāghavaḥ śrīmānsīte śatrunibarhaṇaḥ .. 11..

ayuktabuddhikṛtyena sarvabhūtavirodhinā .
iyaṃ prayuktā raudreṇa māyā māyāvidā tvayi .. 12..

śokaste vigataḥ sarvaḥ kalyāṇaṃ tvām upasthitam .
dhruvaṃ tvāṃ bhajate lakṣmīḥ priyaṃ prītikaraṃ śṛṇu .. 13..

uttīrya sāgaraṃ rāmaḥ saha vānarasenayā .
saṃniviṣṭaḥ samudrasya tīramāsādya dakṣiṇam .. 14..

dṛṣṭo me paripūrṇārthaḥ kākutsthaḥ sahalakṣmaṇaḥ .
sahitaiḥ sāgarāntasthairbalaistiṣṭhati rakṣitaḥ .. 15..

anena preṣitā ye ca rākṣasā laghuvikramaḥ .
rāghavastīrṇa ityevaṃ pravṛttistairihāhṛtā .. 16..

sa tāṃ śrutvā viśālākṣi pravṛttiṃ rākṣasādhipaḥ .
eṣa mantrayate sarvaiḥ sacivaiḥ saha rāvaṇaḥ .. 17..

iti bruvāṇā saramā rākṣasī sītayā saha .
sarvodyogena sainyānāṃ śabdaṃ śuśrāva bhairavam .. 18..

daṇḍanirghātavādinyāḥ śrutvā bheryā mahāsvanam .
uvāca saramā sītāmidaṃ madhurabhāṣiṇī .. 19..

saṃnāhajananī hyeṣā bhairavā bhīru bherikā .
bherīnādaṃ ca gambhīraṃ śṛṇu toyadanisvanam .. 20..

kalpyante mattamātaṅgā yujyante rathavājinaḥ .
tatra tatra ca saṃnaddhāḥ sampatanti padātayaḥ .. 21..

āpūryante rājamārgāḥ sainyairadbhutadarśanaiḥ .
vegavadbhirnadadbhiśca toyaughairiva sāgaraḥ .. 22..

śāstrāṇāṃ ca prasannānāṃ carmaṇāṃ varmaṇāṃ tathā .
rathavājigajānāṃ ca bhūṣitānāṃ ca rakṣasām .. 23..

prabhāṃ visṛjatāṃ paśya nānāvarṇāṃ samutthitām .
vanaṃ nirdahato dharme yathārūpaṃ vibhāvasoḥ .. 24..

ghaṇṭānāṃ śṛṇu nirghoṣaṃ rathānāṃ śṛṇu nisvanam .
hayānāṃ heṣamāṇānāṃ śṛṇu tūryadhvaniṃ yathā .. 25..

udyatāyudhahastānāṃ rākṣasendrānuyāyinām .
sambhramo rakṣasāmeṣa tumulo lomaharṣaṇaḥ .. 26..

śrīstvāṃ bhajati śokaghnī rakṣasāṃ bhayamāgatam .
rāmātkamalapatrākṣi daityānāmiva vāsavāt .. 27..

avajitya jitakrodhastamacintyaparākramaḥ .
rāvaṇaṃ samare hatvā bhartā tvādhigamiṣyati .. 28..

vikramiṣyati rakṣaḥsu bhartā te sahalakṣmaṇaḥ .
yathā śatruṣu śatrughno viṣṇunā saha vāsavaḥ .. 29..

āgatasya hi rāmasya kṣipramaṅkagatāṃ satīm .
ahaṃ drakṣyāmi siddhārthāṃ tvāṃ śatrau vinipātite .. 30..

aśrūṇyānandajāni tvaṃ vartayiṣyasi śobhane .
samāgamya pariṣvaktā tasyorasi mahorasaḥ .. 31..

acirānmokṣyate sīte devi te jaghanaṃ gatām .
dhṛtāmetāṃ bahūnmāsānveṇīṃ rāmo mahābalaḥ .. 32..

tasya dṛṣṭvā mukhaṃ devi pūrṇacandramivoditam .
mokṣyase śokajaṃ vāri nirmokamiva pannagī .. 33..

rāvaṇaṃ samare hatvā nacirādeva maithili .
tvayā samagraṃ priyayā sukhārho lapsyate sukham .. 34..

samāgatā tvaṃ rāmeṇa modiṣyasi mahātmanā .
suvarṣeṇa samāyuktā yathā sasyena medinī .. 35..

girivaramabhito.anuvartamāno
haya iva maṇḍalamāśu yaḥ karoti .
tamiha śaraṇamabhyupehi devi
divasakaraṃ prabhavo hyayaṃ prajānām .. 36..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).