.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 25

atha tāṃ jātasantāpāṃ tena vākyena mohitām .
saramā hlādayāmāsa pṛtivīṃ dyaurivāmbhasā .. 1..

tatastasyā hitaṃ sakhyāścikīrṣantī sakhī vacaḥ .
uvāca kāle kālajñā smitapūrvābhibhāṣiṇī .. 2..

utsaheyamahaṃ gatvā tvadvākyamasitekṣaṇe .
nivedya kuśalaṃ rāme praticchannā nivartitum .. 3..

na hi me kramamāṇāyā nirālambe vihāyasi .
samartho gatimanvetuṃ pavano garuḍo.api vā .. 4..

evaṃ bruvāṇāṃ tāṃ sītā saramāṃ punarabravīt .
madhuraṃ ślakṣṇayā vācā pūrvaśokābhipannayā .. 5..

samarthā gaganaṃ gantumapi vā tvaṃ rasātalam .
avagacchāmyakartavyaṃ kartavyaṃ te madantare .. 6..

matpriyaṃ yadi kartavyaṃ yadi buddhiḥ sthirā tava .
jñātumicchāmi taṃ gatvā kiṃ karotīti rāvaṇaḥ .. 7..

sa hi māyābalaḥ krūro rāvaṇaḥ śatrurāvaṇaḥ .
māṃ mohayati duṣṭātmā pītamātreva vāruṇī .. 8..

tarjāpayati māṃ nityaṃ bhartsāpayati cāsakṛt .
rākṣasībhiḥ sughorābhiryā māṃ rakṣanti nityaśaḥ .. 9..

udvignā śaṅkitā cāsmi na ca svasthaṃ mano mama .
tadbhayāccāhamudvignā aśokavanikāṃ gatāḥ .. 10..

yadi nāma kathā tasya niścitaṃ vāpi yadbhavet .
nivedayethāḥ sarvaṃ tatparo me syādanugrahaḥ .. 11..

sā tvevaṃ bruvatīṃ sītāṃ saramā valgubhāṣiṇī .
uvāca vacanaṃ tasyāḥ spṛśantī bāṣpaviklavam .. 12..

eṣa te yadyabhiprāyastasmādgacchāmi jānaki .
gṛhya śatrorabhiprāyamupāvṛttāṃ ca paśya mām .. 13..

evamuktvā tato gatvā samīpaṃ tasya rakṣasaḥ .
śuśrāva kathitaṃ tasya rāvaṇasya samantriṇaḥ .. 14..

sā śrutvā niścayaṃ tasya niścayajñā durātmanaḥ .
punarevāgamatkṣipramaśokavanikāṃ tadā .. 15..

sā praviṣṭā punastatra dadarśa janakātmajām .
pratīkṣamāṇāṃ svāmeva bhraṣṭapadmāmiva śriyam .. 16..

tāṃ tu sītā punaḥ prāptāṃ saramāṃ valgubhāṣiṇīm .
pariṣvajya ca susnigdhaṃ dadau ca svayamāsanam .. 17..

ihāsīnā sukhaṃ sarvamākhyāhi mama tattvataḥ .
krūrasya niścayaṃ tasya rāvaṇasya durātmanaḥ .. 18..

evamuktā tu saramā sītayā vepamānayā .
kathitaṃ sarvamācaṣṭa rāvaṇasya samantriṇaḥ .. 19..

jananyā rākṣasendro vai tvanmokṣārthaṃ bṛhadvacaḥ .
aviddhena ca vaidehi mantrivṛddhena bodhitaḥ .. 20..

dīyatāmabhisatkṛtya manujendrāya maithilī .
nidarśanaṃ te paryāptaṃ janasthāne yadadbhutam .. 21..

laṅghanaṃ ca samudrasya darśanaṃ ca hanūmataḥ .
vadhaṃ ca rakṣasāṃ yuddhe kaḥ kuryānmānuṣo bhuvi .. 22..

evaṃ sa mantrivṛddhaiśca mātrā ca bahu bhāṣitaḥ .
na tvāmutsahate moktumartahmarthaparo yathā .. 23..

notsahatyamṛto moktuṃ yuddhe tvām iti maithili .
sāmātyasya nṛśaṃsasya niścayo hyeṣa vartate .. 24..

tadeṣā susthirā buddhirmṛtyulobhādupasthitā .
bhayānna śaktastvāṃ moktumanirastastu saṃyuge .
rākṣasānāṃ ca sarveṣāmātmanaś ca vadhena hi .. 25..

nihatya rāvaṇaṃ saṅkhye sarvathā niśitaiḥ śaraiḥ .
pratineṣyati rāmastvāmayodhyāmasitekṣaṇe .. 26..

etasminnantare śabdo bherīśaṅkhasamākulaḥ .
śruto vai sarvasainyānāṃ kampayandharaṇītalam .. 27..

śrutvā tu taṃ vānarasainyaśabdaṃ
laṅkāgatā rākṣasarājabhṛtyāḥ .
naṣṭaujaso dainyaparītaceṣṭāḥ
śreyo na paśyanti nṛpasya doṣaiḥ .. 28..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).