.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 26

tena śaṅkhavimiśreṇa bherīśabdena rāghavaḥ .
upayato mahābāhū rāmaḥ parapurañjayaḥ .. 1..

taṃ ninādaṃ niśamyātha rāvaṇo rākṣaseśvaraḥ .
muhūrtaṃ dhyānamāsthāya sacivānabhyudaikṣata .. 2..

atha tānsacivāṃstatra sarvānābhāṣya rāvaṇaḥ .
sabhāṃ saṃnādayansarvāmityuvāca mahābalaḥ .. 3..

taraṇaṃ sāgarasyāpi vikramaṃ balasañcayam .
yaduktavanto rāmasya bhavantastanmayā śrutam .
bhavataścāpyahaṃ vedmi yuddhe satyaparākramān .. 4..

tatastu sumahāprājño mālyavānnāma rākṣasaḥ .
rāvaṇasya vacaḥ śrutvā mātuḥ paitāmaho.abravīt .. 5..

vidyāsvabhivinīto yo rājā rājannayānugaḥ .
sa śāsti ciramaiśvaryamarīṃśca kurute vaśe .. 6..

sandadhāno hi kālena vigṛhṇaṃścāribhiḥ saha .
svapakṣavardhanaṃ kurvanmahadaiśvaryamaśnute .. 7..

hīyamānena kartavyo rājñā sandhiḥ samena ca .
na śatrumavamanyeta jyāyānkurvīta vigraham .. 8..

tanmahyaṃ rocate sandhiḥ saha rāmeṇa rāvaṇa .
yadarthamabhiyuktāḥ sma sītā tasmai pradīyatām .. 9..

tasya devarṣayaḥ sarve gandharvāśca jayaiṣiṇaḥ .
virodhaṃ mā gamastena sandhiste tena rocatām .. 10..

asṛjadbhagavānpakṣau dvāveva hi pitāmahaḥ .
surāṇāmasurāṇāṃ ca dharmādharmau tadāśrayau .. 11..

dharmo hi śrūyate pakṣaḥ surāṇāṃ ca mahātmanām .
adharmo rakṣasaṃ pakṣo hyasurāṇāṃ ca rāvaṇa .. 12..

dharmo vai grasate.adharmaṃ tataḥ kṛtamabhūdyugam .
adharmo grasate dharmaṃ tatastiṣyaḥ pravartate .. 13..

tattvayā caratā lokāndharmo vinihato mahān .
adharmaḥ pragṛhītaśca tenāsmadbalinaḥ pare .. 14..

sa pramādādvivṛddhaste.adharmo.ahirgrasate hi naḥ .
vivardhayati pakṣaṃ ca surāṇāṃ surabhāvanaḥ .. 15..

viṣayeṣu prasaktena yatkiñcitkāriṇā tvayā .
ṛṣīṇāmagnikalpānāmudvego janito mahān .
teṣāṃ prabhāvo durdharṣaḥ pradīpta iva pāvakaḥ .. 16..

tapasā bhāvitātmāno dharmasyānugrahe ratāḥ .
mukhyairyajñairyajantyete nityaṃ taistairdvijātayaḥ .. 17..

juhvatyagnīṃśca vidhivadvedāṃścoccairadhīyate .
abhibhūya ca rakṣāṃsi brahmaghoṣānudairayan .
diśo vipradrutāḥ sarve stanayitnurivoṣṇage .. 18..

ṛṣīṇāmagnikalpānāmagnihotrasamutthitaḥ .
ādatte rakṣasāṃ tejo dhūmo vyāpya diśo daśa .. 19..

teṣu teṣu ca deśeṣu puṇyeṣu ca dṛḍhavrataiḥ .
caryamāṇaṃ tapastīvraṃ santāpayati rākṣasān .. 20..

utpātānvividhāndṛṣṭvā ghorānbahuvidhāṃstathā .
vināśamanupaśyāmi sarveṣāṃ rakṣasām aham .. 21..

kharābhistanitā ghorā meghāḥ pratibhayaṅkaraḥ .
śoṇitenābhivarṣanti laṅkāmuṣṇena sarvataḥ .. 22..

rudatāṃ vāhanānāṃ ca prapatantyasrabindavaḥ .
dhvajā dhvastā vivarṇāśca na prabhānti yathāpuram .. 23..

vyālā gomāyavo gṛdhrā vāśanti ca subhairavam .
praviśya laṅkāmaniśaṃ samavāyāṃś ca kurvate .. 24..

kālikāḥ pāṇḍurairdantaiḥ prahasantyagrataḥ sthitāḥ .
striyaḥ svapneṣu muṣṇantyo gṛhāṇi pratibhāṣya ca .. 25..

gṛhāṇāṃ balikarmāṇi śvānaḥ paryupabhuñjate .
kharā goṣu prajāyante mūṣikā nakulaiḥ saha .. 26..

mārjārā dvīpibhiḥ sārdhaṃ sūkarāḥ śunakaiḥ saha .
kiṃnarā rākṣasaiścāpi sameyurmānuṣaiḥ saha .. 27..

pāṇḍurā raktapādāśca vihagāḥ kālacoditāḥ .
rākṣasānāṃ vināśāya kapotā vicaranti ca .. 28..

cīkī kūcīti vāśantyaḥ śārikā veśmasu sthitāḥ .
patanti grathitāścāpi nirjitāḥ kalahaiṣiṇaḥ .. 29..

karālo vikaṭo muṇḍaḥ puruṣaḥ kṛṣṇapiṅgalaḥ .
kālo gṛhāṇi sarveṣāṃ kāle kāle.anvavekṣate .
etānyanyāni duṣṭāni nimittānyutpatanti ca .. 30..

viṣṇuṃ manyāmahe rāmaṃ mānuṣaṃ dehamāsthitam .
na hi mānuṣamātro.asau rāghavo dṛḍhavikramaḥ .. 31..

yena baddhaḥ samudrasya sa setuḥ paramādbhutaḥ .
kuruṣva nararājena sandhiṃ rāmeṇa rāvaṇa .. 32..

idaṃ vacastatra nigadya mālyavan
parīkṣya rakṣo.adhipatermanaḥ punaḥ .
anuttameṣūttamapauruṣo balī
babhūva tūṣṇīṃ samavekṣya rāvaṇam .. 33..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).