.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 27

tattu mālyavato vākyaṃ hitamuktaṃ daśānanaḥ .
na marṣayati duṣṭātmā kālasya vaśamāgataḥ .. 1..

sa baddhvā bhrukuṭiṃ vaktre krodhasya vaśamāgataḥ .
amarṣātparivṛttākṣo mālyavantamathābravīt .. 2..

hitabuddhyā yadahitaṃ vacaḥ paruṣamucyate .
parapakṣaṃ praviśyaiva naitacchrotragataṃ mama .. 3..

mānuṣaṃ kṛpaṇaṃ rāmamekaṃ śākhāmṛgāśrayam .
samarthaṃ manyase kena tyaktaṃ pitrā vanālayam .. 4..

rakṣasāmīśvaraṃ māṃ ca devatānāṃ bhayaṅkaram .
hīnaṃ māṃ manyase kena ahīnaṃ sarvavikramaiḥ .. 5..

vīradveṣeṇa vā śaṅke pakṣapātena vā ripoḥ .
tvayāhaṃ paruṣāṇyuktaḥ paraprotsāhanena vā .. 6..

prabhavantaṃ padasthaṃ hi paruṣaṃ ko.ahbidhāsyati .
paṇḍitaḥ śāstratattvajño vinā protsāhanādripoḥ .. 7..

ānīya ca vanātsītāṃ padmahīnāmiva śriyam .
kimarthaṃ pratidāsyāmi rāghavasya bhayādaham .. 8..

vṛtaṃ vānarakoṭībhiḥ sasugrīvaṃ salakṣmaṇam .
paśya kaiścidahobhistvaṃ rāghavaṃ nihataṃ mayā .. 9..

dvandve yasya na tiṣṭhanti daivatānyapi saṃyuge .
sa kasmādrāvaṇo yuddhe bhayamāhārayiṣyati .. 10..

dvidhā bhajyeyamapyevaṃ na nameyaṃ tu kasya cit .
eṣa me sahajo doṣaḥ svabhāvo duratikramaḥ .. 11..

yadi tāvatsamudre tu seturbaddho yadṛcchayā .
rāmeṇa vismayaḥ ko.atra yena te bhayamāgatam .. 12..

sa tu tīrtvārṇavaṃ rāmaḥ saha vānarasenayā .
pratijānāmi te satyaṃ na jīvanpratiyāsyati .. 13..

evaṃ bruvāṇaṃ saṃrabdhaṃ ruṣṭaṃ vijñāya rāvaṇam .
vrīḍito mālyavānvākyaṃ nottaraṃ pratyapadyata .. 14..

jayāśiṣā ca rājānaṃ vardhayitvā yathocitam .
mālyavānabhyanujñāto jagāma svaṃ niveśanam .. 15..

rāvaṇastu sahāmātyo mantrayitvā vimṛśya ca .
laṅkāyāmatulāṃ guptiṃ kārayāmāsa rākṣasaḥ .. 16..

vyādideśa ca pūrvasyāṃ prahastaṃ dvāri rākṣasaṃ .
dakṣiṇasyāṃ mahāvīryau mahāpārśva mahodarau .. 17..

paścimāyāmatho dvāri putramindrajitaṃ tathā .
vyādideśa mahāmāyaṃ rākṣasairbahubhirvṛtam .. 18..

uttarasyāṃ puradvāri vyādiśya śukasāraṇau .
svayaṃ cātra bhaviṣyāmi mantriṇastānuvāca ha .. 19..

rākṣasaṃ tu virūpākṣaṃ mahāvīryaparākramam .
madhyame.asthāpayadgulme bahubhiḥ saha rākṣasaiḥ .. 20..

evaṃvidhānaṃ laṅkāyāṃ kṛtvā rākṣasapuṅgavaḥ .
mene kṛtārthamātmānaṃ kṛtāntavaśamāgataḥ .. 21..

visarjayāmāsa tataḥ sa mantriṇo
vidhānamājñāpya purasya puṣkalam .
jayāśiṣā mantragaṇena pūjito
viveśa so.antaḥpuramṛddhimanmahat .. 22..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).