.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 28

naravānararājau tau sa ca vāyusutaḥ kapiḥ .
jāmbavānṛkṣarājaśca rākṣasaśca vibhīṣaṇaḥ .. 1..

aṅgado vāliputraśca saumitriḥ śarabhaḥ kapiḥ .
suṣeṇaḥ sahadāyādo maindo dvivida eva ca .. 2..

gajo gavākṣo kumudo nalo.atha panasastathā .
amitraviṣayaṃ prāptāḥ samavetāḥ samarthayan .. 3..

iyaṃ sā lakṣyate laṅkā purī rāvaṇapālitā .
sāsuroragagandharvairamarairapi durjayā .. 4..

kāryasiddhiṃ puraskṛtya mantrayadhvaṃ vinirṇaye .
nityaṃ saṃnihito hyatra rāvaṇo rākṣasādhipaḥ .. 5..

tathā teṣu bruvāṇeṣu rāvaṇāvarajo.abravīt .
vākyamagrāmyapadavatpuṣkalārthaṃ vibhīṣaṇaḥ .. 6..

analaḥ śarabhaścaiva sampātiḥ praghasastathā .
gatvā laṅkāṃ mamāmātyāḥ purīṃ punarihāgatāḥ .. 7..

bhūtvā śakunayaḥ sarve praviṣṭāś ca riporbalam .
vidhānaṃ vihitaṃ yacca taddṛṣṭvā samupasthitāḥ .. 8..

saṃvidhānaṃ yathāhuste rāvaṇasya durātmanaḥ .
rāma tadbruvataḥ sarvaṃ yathātathyena me śṛṇu .. 9..

pūrvaṃ prahastaḥ sabalo dvāramāsādya tiṣṭhati .
dakṣiṇaṃ ca mahāvīryau mahāpārśvamahodarau .. 10..

indrajitpaścimadvāraṃ rākṣasairbahubhirvṛtaḥ .
paṭṭasāsidhanuṣmadbhiḥ śūlamudgarapāṇibhiḥ .. 11..

nānāpraharaṇaiḥ śūrairāvṛto rāvaṇātmajaḥ .
rākṣasānāṃ sahasraistu bahubhiḥ śastrapāṇibhiḥ .. 12..

yuktaḥ paramasaṃvigno rākṣasairbahubhirvṛtaḥ .
uttaraṃ nagaradvāraṃ rāvaṇaḥ svayamāsthitaḥ .. 13..

virūpākṣastu mahatā śūlakhaḍgadhanuṣmatā .
balena rākṣasaiḥ sārdhaṃ madhyamaṃ gulmamāsthitaḥ .. 14..

etānevaṃvidhāngulmā.Nllaṅkāyāṃ samudīkṣya te .
māmakāḥ sacivāḥ sarve śīghraṃ punarihāgatāḥ .. 15..

gajānāṃ ca sahasraṃ ca rathānāmayutaṃ pure .
hayānāmayute dve ca sāgrakoṭī ca rakṣasām .. 16..

vikrāntā balavantaśca saṃyugeṣvātatāyinaḥ .
iṣṭā rākṣasarājasya nityamete niśācarāḥ .. 17..

ekaikasyātra yuddhārthe rākṣasasya viśāṃ pate .
parivāraḥ sahasrāṇāṃ sahasramupatiṣṭhate .. 18..

etāṃ pravṛttiṃ laṅkāyāṃ mantriproktaṃ vibhīṣaṇaḥ .
rāmaṃ kamalapatrākṣamidamuttaramabravīt .. 19..

kuberaṃ tu yadā rāma rāvaṇaḥ pratyayudhyata .
ṣaṣṭiḥ śatasahasrāṇi tadā niryānti rākṣasāḥ .. 20..

parākrameṇa vīryeṇa tejasā sattvagauravāt .
sadṛśā yo.atra darpeṇa rāvaṇasya durātmanaḥ .. 21..

atra manyurna kartavyo roṣaye tvāṃ na bhīṣaye .
samartho hyasi vīryeṇa surāṇām api nigrahe .. 22..

tadbhavāṃścaturaṅgeṇa balena mahatā vṛtaḥ .
vyūhyedaṃ vānarānīkaṃ nirmathiṣyasi rāvaṇam .. 23..

rāvaṇāvaraje vākyamevaṃ bruvati rāghavaḥ .
śatrūṇāṃ pratighātārthamidaṃ vacanamabravīt .. 24..

pūrvadvāre tu laṅkāyā nīlo vānarapuṅgavaḥ .
prahastaṃ pratiyoddhā syādvānarairbahubhirvṛtaḥ .. 25..

aṅgado vāliputrastu balena mahatā vṛtaḥ .
dakṣiṇe bādhatāṃ dvāre mahāpārśvamahodarau .. 26..

hanūmānpaścimadvāraṃ nipīḍya pavanātmajaḥ .
praviśatvaprameyātmā bahubhiḥ kapibhirvṛtaḥ .. 27..

daityadānavasaṅghānāmṛṣīṇāṃ ca mahātmanām .
viprakārapriyaḥ kṣudro varadānabalānvitaḥ .. 28..

parikrāmati yaḥ sarvā.Nllokānsantāpayanprajāḥ .
tasyāhaṃ rākṣasendrasya svayameva vadhe dhṛtaḥ .. 29..

uttaraṃ nagaradvāramahaṃ saumitriṇā saha .
nipīḍyābhipravekṣyāmi sabalo yatra rāvaṇaḥ .. 30..

vānarendraśca balavānṛkṣarājaśca jāmbavān .
rākṣasendrānujaś caiva gulme bhavatu madhyame .. 31..

na caiva mānuṣaṃ rūpaṃ kāryaṃ haribhirāhave .
eṣā bhavatu naḥ saṃjñā yuddhe.asminvānare bale .. 32..

vānarā eva niścihnaṃ svajane.asminbhaviṣyati .
vayaṃ tu mānuṣeṇaiva sapta yotsyāmahe parān .. 33..

ahameva saha bhrātrā lakṣmaṇena mahaujasā .
ātmanā pañcamaścāyaṃ sakhā mama vibhīṣaṇaḥ .. 34..

sa rāmaḥ kāryasiddhyarthamevamuktvā vibhīṣaṇam .
suvelārohaṇe buddhiṃ cakāra matimānmatim .. 35..

tatastu rāmo mahatā balena
pracchādya sarvāṃ pṛthivīṃ mahātmā .
prahṛṣṭarūpo.abhijagāma laṅkāṃ
kṛtvā matiṃ so.arivadhe mahātmā .. 36..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).