.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 29

sa tu kṛtvā suvelasya matimārohaṇaṃ prati .
lakṣmaṇānugato rāmaḥ sugrīvamidamabravīt .. 1..

vibhīṣaṇaṃ ca dharmajñamanuraktaṃ niśācaram .
mantrajñaṃ ca vidhijñaṃ ca ślakṣṇayā parayā girā .. 2..

suvelaṃ sādhu śailendramimaṃ dhātuśataiś citam .
adhyārohāmahe sarve vatsyāmo.atra niśāmimām .. 3..

laṅkāṃ cālokayiṣyāmo nilayaṃ tasya rakṣasaḥ .
yena me maraṇāntāya hṛtā bhāryā durātmanā .. 4..

yena dharmo na vijñāto na vṛttaṃ na kulaṃ tathā .
rākṣasyā nīcayā buddhyā yena tadgarhitaṃ kṛtam .. 5..

yasminme vardhate roṣaḥ kīrtite rākṣasādhame .
yasyāparādhānnīcasya vadhaṃ drakṣyāmi rakṣasām .. 6..

eko hi kurute pāpaṃ kālapāśavaśaṃ gataḥ .
nīcenātmāpacāreṇa kulaṃ tena vinaśyati .. 7..

evaṃ saṃmantrayanneva sakrodho rāvaṇaṃ prati .
rāmaḥ suvelaṃ vāsāya citrasānumupāruhat .. 8..

pṛṣṭhato lakṣmaṇa cainamanvagacchatsamāhitaḥ .
saśaraṃ cāpamudyamya sumahadvikrame rataḥ .. 9..

tamanvarohatsugrīvaḥ sāmātyaḥ savibhīṣaṇaḥ .
hanūmānaṅgado nīlo maindo dvivida eva ca .. 10..

gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ .
panasaḥ kumudaścaiva haro rambhaśca yūthapaḥ .. 11..

ete cānye ca bahavo vānarāḥ śīghragāminaḥ .
te vāyuvegapravaṇāstaṃ giriṃ giricāriṇaḥ .
adhyārohanta śataśaḥ suvelaṃ yatra rāghavaḥ .. 12..

te tvadīrgheṇa kālena girimāruhya sarvataḥ .
dadṛśuḥ śikhare tasya viṣaktāmiva khe purīm .. 13..

tāṃ śubhāṃ pravaradvārāṃ prākāravaraśobhitām .
laṅkāṃ rākṣasasampūrṇāṃ dadṛśurhariyūthapāḥ .. 14..

prākāracayasaṃsthaiśca tathā nīlairniśācaraiḥ .
dadṛśuste hariśreṣṭhāḥ prākāramaparaṃ kṛtam .. 15..

te dṛṣṭvā vānarāḥ sarve rākṣasānyuddhakāṅkṣiṇaḥ .
mumucurvipulānnādāṃstatra rāmasya paśyataḥ .. 16..

tato.astamagamatsūryaḥ sandhyayā pratirañjitaḥ .
pūrṇacandrapradīpā ca kṣapā samabhivartate .. 17..

tataḥ sa rāmo harivāhinīpatir
vibhīṣaṇena pratinandya satkṛtaḥ .
salakṣmaṇo yūthapayūthasaṃvṛtaḥ
suvela pṛṣṭhe nyavasadyathāsukham .. 18..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).