.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 3

sugrīvasya vacaḥ śrutvā hetumatparamārthavit .
pratijagrāha kākutstho hanūmantamathābravīt .. 1..

tarasā setubandhena sāgarocchoṣaṇena vā .
sarvathā susamartho.asmi sāgarasyāsya laṅghane .. 2..

kati durgāṇi durgāyā laṅkāyāstadbravīhi me .
jñātumicchāmi tatsarvaṃ darśanādiva vānara .. 3..

balasya parimāṇaṃ ca dvāradurgakriyām api .
gupti karma ca laṅkāyā rakṣasāṃ sadanāni ca .. 4..

yathāsukhaṃ yathāvacca laṅkāyāmasi dṛṣṭavān .
saramācakṣva tattvena sarvathā kuśalo hyasi .. 5..

śrutvā rāmasya vacanaṃ hanūmānmārutātmajaḥ .
vākyaṃ vākyavidāṃ śreṣṭho rāmaṃ punarathābravīt .. 6..

śrūyatāṃ sarvamākhyāsye durgakarmavidhānataḥ .
guptā purī yathā laṅkā rakṣitā ca yathā balaiḥ .. 7..

parāṃ samṛddhiṃ laṅkāyāḥ sāgarasya ca bhīmatām .
vibhāgaṃ ca balaughasya nirdeśaṃ vāhanasya ca .. 8..

prahṛṣṭā muditā laṅkā mattadvipasamākulā .
mahatī rathasampūrṇā rakṣogaṇasamākulā .. 9..

dṛḍhabaddhakavāṭāni mahāparighavanti ca .
dvārāṇi vipulānyasyāścatvāri sumahānti ca .. 10..

vapreṣūpalayantrāṇi balavanti mahānti ca .
āgataṃ parasainyaṃ taistatra pratinivāryate .. 11..

dvāreṣu saṃskṛtā bhīmāḥ kālāyasamayāḥ śitāḥ .
śataśo rocitā vīraiḥ śataghnyo rakṣasāṃ gaṇaiḥ .. 12..

sauvarṇaśca mahāṃstasyāḥ prākāro duṣpradharṣaṇaḥ .
maṇividrumavaidūryamuktāvicaritāntaraḥ .. 13..

sarvataśca mahābhīmāḥ śītatoyā mahāśubhāḥ .
agādhā grāhavatyaśca parikhā mīnasevitāḥ .. 14..

dvāreṣu tāsāṃ catvāraḥ saṅkramāḥ paramāyatāḥ .
yantrairupetā bahubhirmahadbhirdṛḍhasandhibhiḥ .. 15..

trāyante saṅkramāstatra parasainyāgame sati .
yantraistairavakīryante parikhāsu samantataḥ .. 16..

ekastvakampyo balavānsaṅkramaḥ sumahādṛḍhaḥ .
kāñcanairbahubhiḥ stambhairvedikābhiśca śobhitaḥ .. 17..

svayaṃ prakṛtisampanno yuyutsū rāma rāvaṇaḥ .
utthitaścāpramattaśca balānāmanudarśane .. 18..

laṅkā purī nirālambā devadurgā bhayāvahā .
nādeyaṃ pārvataṃ vanyaṃ kṛtrimaṃ ca caturvidham .. 19..

sthitā pāre samudrasya dūrapārasya rāghava .
naupathaścāpi nāstyatra nirādeśaśca sarvataḥ .. 20..

śailāgre racitā durgā sā pūrdevapuropamā .
vājivāraṇasampūrṇā laṅkā paramadurjayā .. 21..

parighāśca śataghnyaśca yantrāṇi vividhāni ca .
śobhayanti purīṃ laṅkāṃ rāvaṇasya durātmanaḥ .. 22..

ayutaṃ rakṣasāmatra paścimadvāramāśritam .
śūlahastā durādharṣāḥ sarve khaḍgāgrayodhinaḥ .. 23..

niyutaṃ rakṣasāmatra dakṣiṇadvāramāśritam .
caturaṅgeṇa sainyena yodhāstatrāpyanuttamāḥ .. 24..

prayutaṃ rakṣasāmatra pūrvadvāraṃ samāśritam .
carmakhaḍgadharāḥ sarve tathā sarvāstrakovidāḥ .. 25..

arbudaṃ rakṣasāmatra uttaradvāramāśritam .
rathinaścāśvavāhāśca kulaputrāḥ supūjitāḥ .. 26..

śataṃ śatasahasrāṇāṃ madhyamaṃ gulmamāśritam .
yātudhānā durādharṣāḥ sāgrakoṭiśca rakṣasām .. 27..

te mayā saṅkramā bhagnāḥ parikhāścāvapūritāḥ .
dagdhā ca nagarī laṅkā prākārāścāvasāditāḥ .. 28..

yena kena tu mārgeṇa tarāma varuṇālayam .
hateti nagarī laṅkāṃ vānarairavadhāryatām .. 29..

aṅgado dvivido maindo jāmbavānpanaso nalaḥ .
nīlaḥ senāpatiścaiva balaśeṣeṇa kiṃ tava .. 30..

plavamānā hi gatvā tāṃ rāvaṇasya mahāpurīm .
saprakārāṃ sabhavanāmānayiṣyanti maithilīm .. 31..

evamājñāpaya kṣipraṃ balānāṃ sarvasaṅgraham .
muhūrtena tu yuktena prasthānamabhirocaya .. 32..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).