.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 30

tāṃ rātrimuṣitāstatra suvele haripuṅgavāḥ .
laṅkāyāṃ dadṛśurvīrā vanānyupavanāni ca .. 1..

samasaumyāni ramyāṇi viśālānyāyatāni ca .
dṛṣṭiramyāṇi te dṛṣṭvā babhūvurjātavismayāḥ .. 2..

campakāśokapuṃnāgasālatālasamākulā .
tamālavanasañcannā nāgamālāsamāvṛtā .. 3..

hintālairarjunairnīpaiḥ saptaparṇaiśca puṣpitaiḥ .
tilakaiḥ karṇikāraiśca paṭālaiśca samantataḥ .. 4..

śuśubhe puṣpitāgraiśca latāparigatairdrumaiḥ .
laṅkā bahuvidhairdivyairyathendrasyāmarāvatī .. 5..

vicitrakusumopetai raktakomalapallavaiḥ .
śādvalaiśca tathā nīlaiścitrābhirvanarājibhiḥ .. 6..

gandhāḍhyānyabhiramyāṇi puṣpāṇi ca phalāni ca .
dhārayantyagamāstatra bhūṣaṇānīva mānavāḥ .. 7..

taccaitrarathasaṅkāśaṃ manojñaṃ nandanopamam .
vanaṃ sarvartukaṃ ramyaṃ śuśubhe ṣaṭpadāyutam .. 8..

natyūhakoyaṣṭibhakairnṛtyamānaiśca barhibhiḥ .
rutaṃ parabhṛtānāṃ ca śuśruve vananirjhare .. 9..

nityamattavihaṅgāni bhramarācaritāni ca .
kokilākulaṣaṇḍāni vihagābhirutāni ca .. 10..

bhṛṅgarājābhigītāni bhramaraiḥ sevitāni ca .
koṇālakavighuṣṭāni sārasābhirutāni ca .. 11..

viviśuste tatastāni vanānyupavanāni ca .
hṛṣṭāḥ pramuditā vīrā harayaḥ kāmarūpiṇaḥ .. 12..

teṣāṃ praviśatāṃ tatra vānarāṇāṃ mahaujasām .
puṣpasaṃsargasurabhirvavau ghrāṇasukho.anilaḥ .. 13..

anye tu harivīrāṇāṃ yūthānniṣkramya yūthapāḥ .
sugrīveṇābhyanujñātā laṅkāṃ jagmuḥ patākinīm .. 14..

vitrāsayanto vihagāṃstrāsayanto mṛgadvipān .
kampayantaśca tāṃ laṅkāṃ nādaiḥ svairnadatāṃ varāḥ .. 15..

kurvantaste mahāvegā mahīṃ cāraṇapīḍitām .
rajaśca sahasaivordhvaṃ jagāma caraṇoddhatam .. 16..

ṛkṣāḥ siṃhā varāhāśca mahiṣā vāraṇā mṛgāḥ .
tena śabdena vitrastā jagmurbhītā diśo daśa .. 17..

śikharaṃ tu trikūṭasya prāṃśu caikaṃ divispṛśam .
samantātpuṣpasañcannaṃ mahārajatasaṃnibham .. 18..

śatayojanavistīrṇaṃ vimalaṃ cārudarśanam .
ślakṣṇaṃ śrīmanmahaccaiva duṣprāpaṃ śakunairapi .. 19..

manasāpi durārohaṃ kiṃ punaḥ karmaṇā janaiḥ .
niviṣṭā tatra śikhare laṅkā rāvaṇapālitā .. 20..

sā purī gopurairuccaiḥ pāṇḍurāmbudasaṃnibhaiḥ .
kāñcanena ca sālena rājatena ca śobhitā .. 21..

prāsādaiśca vimānaiśca laṅkā paramabhūṣitā .
ghanairivātapāpāye madhyamaṃ vaiṣṇavaṃ padam .. 22..

yasyāṃ stambhasahasreṇa prāsādaḥ samalaṅkṛtaḥ .
kailāsaśikharākāro dṛśyate khamivollikhan .. 23..

caityaḥ sa rākṣasendrasya babhūva purabhūṣaṇam .
śatena rakṣasāṃ nityaṃ yaḥ samagreṇa rakṣyate .. 24..

tāṃ samṛddhāṃ samṛddhārtho lakṣmīvā.Nllakṣmaṇāgrajaḥ .
rāvaṇasya purīṃ rāmo dadarśa saha vānaraiḥ .. 25..

tāṃ ratnapūrṇāṃ bahusaṃvidhānāṃ
prāsādamālābhiralaṅkṛtāṃ ca .
purīṃ mahāyantrakavāṭamukhyāṃ
dadarśa rāmo mahatā balena .. 26..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).