.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 31

atha tasminnimittāni dṛṣṭvā lakṣmaṇapūrvajaḥ .
lakṣmaṇaṃ lakṣmisampannamidaṃ vacanamabravīt .. 1..

parigṛhyodakaṃ śītaṃ vanāni phalavanti ca .
balaughaṃ saṃvibhajyemaṃ vyūhya tiṣṭhema lakṣmaṇa .. 2..

lokakṣayakaraṃ bhīmaṃ bhayaṃ paśyāmyupasthitam .
nibarhaṇaṃ pravīrāṇāmṛkṣavānararakṣasām .. 3..

vātāśca paruṣaṃ vānti kampate ca vasundharā .
parvatāgrāṇi vepante patanti dharaṇīdharāḥ .. 4..

meghāḥ kravyādasaṅkāśāḥ paruṣāḥ paruṣasvanāḥ .
krūrāḥ krūraṃ pravarṣanti miśraṃ śoṇitabindubhiḥ .. 5..

raktacandanasaṅkāśā sandhyāparamadāruṇā .
jvalacca nipatatyetadādityādagnimaṇḍalam .. 6..

ādityamabhivāśyante janayanto mahadbhayam .
dīnā dīnasvarā ghorā apraśastā mṛgadvijāḥ .. 7..

rajanyāmaprakāśaśca santāpayati candramāḥ .
kṛṣṇaraktāṃśuparyanto yathā lokasya saṅkṣaye .. 8..

hrasvo rūkṣo.apraśastaśca pariveṣaḥ sulohitaḥ .
ādityamaṇḍale nīlaṃ lakṣma lakṣmaṇa dṛśyate .. 9..

dṛśyante na yathāvacca nakṣatrāṇyabhivartate .
yugāntamiva lokasya paśya lakṣmaṇa śaṃsati .. 10..

kākāḥ śyenāstathā gṛdhrā nīcaiḥ paripatanti ca .
śivāścāpyaśivā vācaḥ pravadanti mahāsvanāḥ .. 11..

kṣipramadya durādharṣāṃ purīṃ rāvaṇapālitām .
abhiyāma javenaiva sarvato haribhirvṛtāḥ .. 12..

ityevaṃ tu vadanvīro lakṣmaṇaṃ lakṣmaṇāgrajaḥ .
tasmādavātaracchīghraṃ parvatāgrānmahābalaḥ .. 13..

avatīrya tu dharmātmā tasmācchailātsa rāghavaḥ .
paraiḥ paramadurdharṣaṃ dadarśa balamātmanaḥ .. 14..

saṃnahya tu sasugrīvaḥ kapirājabalaṃ mahat .
kālajño rāghavaḥ kāle saṃyugāyābhyacodayat .. 15..

tataḥ kāle mahābāhurbalena mahatā vṛtaḥ .
prasthitaḥ purato dhanvī laṅkāmabhimukhaḥ purīm .. 16..

taṃ vibhīṣaṇa sugrīvau hanūmāñjāmbavānnalaḥ .
ṛkṣarājastathā nīlo lakṣmaṇaścānyayustadā .. 17..

tataḥ paścātsumahatī pṛtanarkṣavanaukasām .
pracchādya mahatīṃ bhūmimanuyāti sma rāghavam .. 18..

śailaśṛṅgāṇi śataśaḥ pravṛddhāṃśca mahīruhām .
jagṛhuḥ kuñjaraprakhyā vānarāḥ paravāraṇāḥ .. 19..

tau tvadīrgheṇa kālena bhrātarau rāmalakṣmaṇau .
rāvaṇasya purīṃ laṅkāmāsedaturarindamau .. 20..

patākāmālinīṃ ramyāmudyānavanaśobhitām .
citravaprāṃ suduṣprāpāmuccaprākāratoraṇām .. 21..

tāṃ surairapi durdharṣāṃ rāmavākyapracoditāḥ .
yathānideśaṃ sampīḍya nyaviśanta vanaukasaḥ .. 22..

laṅkāyāstūttaradvāraṃ śailaśṛṅgamivonnatam .
rāmaḥ sahānujo dhanvī jugopa ca rurodha ca .. 23..

laṅkāmupaniviṣṭaśca rāmo daśarathātmajaḥ .
lakṣmaṇānucaro vīraḥ purīṃ rāvaṇapālitām .. 24..

uttaradvāramāsādya yatra tiṣṭhati rāvaṇaḥ .
nānyo rāmāddhi taddvāraṃ samarthaḥ parirakṣitum .. 25..

rāvaṇādhiṣṭhitaṃ bhīmaṃ varuṇeneva sāgaram .
sāyudhau rākṣasairbhīmairabhiguptaṃ samantataḥ .
laghūnāṃ trāsajananaṃ pātālamiva dānavaiḥ .. 26..

vinyastāni ca yodhānāṃ bahūni vividhāni ca .
dadarśāyudhajālāni tathaiva kavacāni ca .. 27..

pūrvaṃ tu dvāramāsādya nīlo haricamūpatiḥ .
atiṣṭhatsaha maindena dvividena ca vīryavān .. 28..

aṅgado dakṣiṇadvāraṃ jagrāha sumahābalaḥ .
ṛṣabheṇa gavākṣeṇa gajena gavayena ca .. 29..

hanūmānpaścimadvāraṃ rarakṣa balavānkapiḥ .
pramāthi praghasābhyāṃ ca vīrairanyaiśca saṅgataḥ .. 30..

madhyame ca svayaṃ gulme sugrīvaḥ samatiṣṭhata .
saha sarvairhariśreṣṭhaiḥ suparṇaśvasanopamaiḥ .. 31..

vānarāṇāṃ tu ṣaṭtriṃśatkoṭyaḥ prakhyātayūthapāḥ .
nipīḍyopaniviṣṭāśca sugrīvo yatra vānaraḥ .. 32..

śāsanena tu rāmasya lakṣmaṇaḥ savibhīṣaṇaḥ .
dvāre dvāre harīṇāṃ tu koṭiṃ koṭiṃ nyaveśayat .. 33..

paścimena tu rāmasya sugrīvaḥ saha jāmbavān .
adūrānmadhyame gulme tasthau bahubalānugaḥ .. 34..

te tu vānaraśārdūlāḥ śārdūlā iva daṃṣṭriṇaḥ .
gṛhītvā drumaśailāgrānhṛṣṭā yuddhāya tasthire .. 35..

sarve vikṛtalāṅgūlāḥ sarve daṃṣṭrānakhāyudhāḥ .
sarve vikṛtacitrāṅgāḥ sarve ca vikṛtānanāḥ .. 36..

daśanāgabalāḥ ke citke ciddaśaguṇottarāḥ .
ke cinnāgasahasrasya babhūvustulyavikramāḥ .. 37..

santi caughā balāḥ ke citke cicchataguṇottarāḥ .
aprameyabalāścānye tatrāsanhariyūthapāḥ .. 38..

adbhutaśca vicitraśca teṣāmāsītsamāgamaḥ .
tatra vānarasainyānāṃ śalabhānāmivodgamaḥ .. 39..

paripūrṇamivākāśaṃ sañcanneva ca medinī .
laṅkāmupaniviṣṭaiśca sampatadbhiśca vānaraiḥ .. 40..

śataṃ śatasahasrāṇāṃ pṛthagṛkṣavanaukasām .
laṅkā dvārāṇyupājagmuranye yoddhuṃ samantataḥ .. 41..

āvṛtaḥ sa giriḥ sarvaistaiḥ samantātplavaṅgamaiḥ .
ayutānāṃ sahasraṃ ca purīṃ tām abhyavartata .. 42..

vānarairbalavadbhiśca babhūva drumapāṇibhiḥ .
sarvataḥ saṃvṛtā laṅkā duṣpraveśāpi vāyunā .. 43..

rākṣasā vismayaṃ jagmuḥ sahasābhinipīḍitāḥ .
vānarairmeghasaṅkāśaiḥ śakratulyaparākramaiḥ .. 44..

mahāñśabdo.abhavattatra balaughasyābhivartataḥ .
sāgarasyeva bhinnasya yathā syātsalilasvanaḥ .. 45..

tena śabdena mahatā saprākārā satoraṇā .
laṅkā pracalitā sarvā saśailavanakānanā .. 46..

rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī .
babhūva durdharṣatarā sarvairapi surāsuraiḥ .. 47..

rāghavaḥ saṃniveśyaivaṃ sainyaṃ svaṃ rakṣasāṃ vadhe .
saṃmantrya mantribhiḥ sārdhaṃ niścitya ca punaḥ punaḥ .. 48..

ānantaryamabhiprepsuḥ kramayogārthatattvavit .
vibhīṣaṇasyānumate rājadharmamanusmaran .
aṅgadaṃ vālitanayaṃ samāhūyedamabravīt .. 49..

gatvā saumya daśagrīvaṃ brūhi madvacanātkape .
laṅghayitvā purīṃ laṅkāṃ bhayaṃ tyaktvā gatavyathaḥ .. 50..

bhraṣṭaśrīkagataiśvaryamumūrṣo naṣṭacetanaḥ .
ṛṣīṇāṃ devatānāṃ ca gandharvāpsarasāṃ tathā .. 51..

nāgānāmatha yakṣāṇāṃ rājñāṃ ca rajanīcara .
yacca pāpaṃ kṛtaṃ mohādavaliptena rākṣasa .. 52..

nūnamadya gato darpaḥ svayambhū varadānajaḥ .
yasya daṇḍadharaste.ahaṃ dārāharaṇakarśitaḥ .
daṇḍaṃ dhārayamāṇastu laṅkādvare vyavasthitaḥ .. 53..

padavīṃ devatānāṃ ca maharṣīṇāṃ ca rākṣasa .
rājarṣīṇāṃ ca sarveṇāṃ gamiṣyasi mayā hataḥ .. 54..

balena yena vai sītāṃ māyayā rākṣasādhama .
māmatikrāmayitvā tvaṃ hṛtavāṃstadvidarśaya .. 55..

arākṣasamimaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ .
na ceccharaṇamabhyeṣi māmupādāya maithilīm .. 56..

dharmātmā rakṣasāṃ śreṣṭhaḥ samprāpto.ayaṃ vibhīṣaṇaḥ .
laṅkaiśvaryaṃ dhruvaṃ śrīmānayaṃ prāpnotyakaṇṭakam .. 57..

na hi rājyamadharmeṇa bhoktuṃ kṣaṇamapi tvayā .
śakyaṃ mūrkhasahāyena pāpenāvijitātmanā .. 58..

yudhyasva vā dhṛtiṃ kṛtvā śauryamālambya rākṣasa .
maccharaistvaṃ raṇe śāntastataḥ pūto bhaviṣyasi .. 59..

yadyāviśasi lokāṃstrīnpakṣibhūto manojavaḥ .
mama cakṣuṣpathaṃ prāpya na jīvanpratiyāsyasi .. 60..

bravīmi tvāṃ hitaṃ vākyaṃ kriyatām aurdhvadekikam .
sudṛṣṭā kriyatāṃ laṅkā jīvitaṃ te mayi sthitam .. 61..

ityuktaḥ sa tu tāreyo rāmeṇākliṣṭakarmaṇā .
jagāmākāśamāviśya mūrtimāniva havyavāṭ .. 62..

so.atipatya muhūrtena śrīmānrāvaṇamandiram .
dadarśāsīnamavyagraṃ rāvaṇaṃ sacivaiḥ saha .. 63..

tatastasyāvidūreṇa nipatya haripuṅgavaḥ .
dīptāgnisadṛśastasthāvaṅgadaḥ kanakāṅgadaḥ .. 64..

tadrāmavacanaṃ sarvamanyūnādhikamuttamam .
sāmātyaṃ śrāvayāmāsa nivedyātmānamātmanā .. 65..

dūto.ahaṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ .
vāliputro.aṅgado nāma yadi te śrotramāgataḥ .. 66..

āha tvāṃ rāghavo rāmaḥ kausalyānandavardhanaḥ .
niṣpatya pratiyudhyasva nṛśaṃsaṃ puruṣādhama .. 67..

hantāsmi tvāṃ sahāmātyaṃ saputrajñātibāndhavam .
nirudvignāstrayo lokā bhaviṣyanti hate tvayi .. 68..

devadānavayakṣāṇāṃ gandharvoragarakṣasām .
śatrumadyoddhariṣyāmi tvāmṛṣīṇāṃ ca kaṇṭakam .. 69..

vibhīṣaṇasya caiśvaryaṃ bhaviṣyati hate tvayi .
na cetsatkṛtya vaidehīṃ praṇipatya pradāsyasi .. 70..

ityevaṃ paruṣaṃ vākyaṃ bruvāṇe haripuṅgave .
amarṣavaśamāpanno niśācaragaṇeśvaraḥ .. 71..

tataḥ sa roṣatāmrākṣaḥ śaśāsa sacivāṃstadā .
gṛhyatāmeṣa durmedhā vadhyatāmiti cāsakṛt .. 72..

rāvaṇasya vacaḥ śrutvā dīptāgnisamatejasaḥ .
jagṛhustaṃ tato ghorāścatvāro rajanīcarāḥ .. 73..

grāhayāmāsa tāreyaḥ svayamātmānamātmanā .
balaṃ darśayituṃ vīro yātudhānagaṇe tadā .. 74..

sa tānbāhudvaye saktānādāya patagāniva .
prāsādaṃ śailasaṅkāśamutpāpātāṅgadastadā .. 75..

te.antarikṣādvinirdhūtāstasya vegena rākṣasāḥ .
bhumau nipatitāḥ sarve rākṣasendrasya paśyataḥ .. 76..

tataḥ prāsādaśikharaṃ śailaśṛṅgamivonnatam .
tatpaphāla tadākrāntaṃ daśagrīvasya paśyataḥ .. 77..

bhaṅktvā prāsādaśikharaṃ nāma viśrāvya cātmanaḥ .
vinadya sumahānādamutpapāta vihāyasā .. 78..

rāvaṇastu paraṃ cakre krodhaṃ prāsādadharṣaṇāt .
vināśaṃ cātmanaḥ paśyanniḥśvāsaparamo.abhavat .. 79..

rāmastu bahubhirhṛṣṭairninadadbhiḥ plavaṅgamaiḥ .
vṛto ripuvadhākāṅkṣī yuddhāyaivābhyavartata .. 80..

suṣeṇastu mahāvīryo girikūṭopamo hariḥ .
bahubhiḥ saṃvṛtastatra vānaraiḥ kāmarūpibhiḥ .. 81..

caturdvārāṇi sarvāṇi sugrīvavacanātkapiḥ .
paryākramata durdharṣo nakṣatrāṇīva candramāḥ .. 82..

teṣāmakṣauhiṇiśataṃ samavekṣya vanaukasām .
laṅkāmupaniviṣṭānāṃ sāgaraṃ cātivartatām .. 83..

rākṣasā vismayaṃ jagmustrāsaṃ jagmustathāpare .
apare samaroddharṣāddharṣamevopapedire .. 84..

kṛtsnaṃ hi kapibhirvyāptaṃ prākāraparikhāntaram .
dadṛśū rākṣasā dīnāḥ prākāraṃ vānarīkṛtam .. 85..

tasminmahābhīṣaṇake pravṛtte
kolāhale rākṣasarājadhānyām .
pragṛhya rakṣāṃsi mahāyudhāni
yugāntavātā iva saṃviceruḥ .. 86..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).