.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 32

tataste rākṣasāstatra gatvā rāvaṇamandiram .
nyavedayanpurīṃ ruddhāṃ rāmeṇa saha vānaraiḥ .. 1..

ruddhāṃ tu nagarīṃ śrutvā jātakrodho niśācaraḥ .
vidhānaṃ dviguṇaṃ śrutvā prāsādaṃ so.adhyarohata .. 2..

sa dadarśāvṛtāṃ laṅkāṃ saśailavanakānanām .
asaṅkhyeyairharigaṇaiḥ sarvato yuddhakāṅkṣibhiḥ .. 3..

sa dṛṣṭvā vānaraiḥ sarvāṃ vasudhāṃ kavalīkṛtām .
kathaṃ kṣapayitavyāḥ syuriti cintāparo.abhavat .. 4..

sa cintayitvā suciraṃ dhairyamālambya rāvaṇaḥ .
rāghavaṃ hariyūthāṃśca dadarśāyatalocanaḥ .. 5..

prekṣato rākṣasendrasya tānyanīkāni bhāgaśaḥ .
rāghavapriyakāmārthaṃ laṅkāmāruruhustadā .. 6..

te tāmravaktrā hemābhā rāmārthe tyaktajīvitāḥ .
laṅkāmevāhyavartanta sālatālaśilāyudhāḥ .. 7..

te drumaiḥ parvatāgraiśca muṣṭibhiśca plavaṅgamāḥ .
prāsādāgrāṇi coccāni mamantustoraṇāni ca .. 8..

pārikhāḥ pūrayanti sma prasannasalilāyutāḥ .
pāṃsubhiḥ parvatāgraiśca tṛṇaiḥ kāṣṭhaiśca vānarāḥ .. 9..

tataḥ sahasrayūthāśca koṭiyūthāśca yūthapāḥ .
koṭīśatayutāścānye laṅkāmāruruhustadā .. 10..

kāñcanāni pramṛdnantastoraṇāni plavaṅgamāḥ .
kailāsaśikharābhāni gopurāṇi pramathya ca .. 11..

āplavantaḥ plavantaśca garjantaśca plavaṅgamāḥ .
laṅkāṃ tāmabhyavartanta mahāvāraṇasaṃnibhāḥ .. 12..

jayatyatibalo rāmo lakṣmaṇaśca mahābalaḥ .
rājā jayati sugrīvo rāghaveṇābhipālitaḥ .. 13..

ityevaṃ ghoṣayantaśca garjantaśca plavaṅgamāḥ .
abhyadhāvanta laṅkāyāḥ prākāraṃ kāmarūpiṇaḥ .. 14..

vīrabāhuḥ subāhuśca nalaśca vanagocaraḥ .
nipīḍyopaniviṣṭāste prākāraṃ hariyūthapāḥ .. 15..

etasminnantare cakruḥ skandhāvāraniveśanam .. 16..

pūrvadvāraṃ tu kumudaḥ koṭibhirdaśabhirvṛtaḥ .
āvṛtya balavāṃstasthau haribhirjitakāśibhiḥ .. 17..

dakṣiṇadvāramāgamya vīraḥ śatabaliḥ kapiḥ .
āvṛtya balavāṃstasthau viṃśatyā koṭibhirvṛtaḥ .. 18..

suṣeṇaḥ paścimadvāraṃ gatastārā pitā hariḥ .
āvṛtya balavāṃstasthau ṣaṣṭi koṭibhirāvṛtaḥ .. 19..

uttaradvāramāsādya rāmaḥ saumitriṇā saha .
āvṛtya balavāṃstasthau sugrīvaśca harīśvaraḥ .. 20..

golāṅgūlo mahākāyo gavākṣo bhīmadarśanaḥ .
vṛtaḥ koṭyā mahāvīryastasthau rāmasya pārvataḥ .. 21..

ṛṣkāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ .
vṛtaḥ koṭyā mahāvīryastasthau rāmasya pārśvataḥ .. 22..

saṃnaddhastu mahāvīryo gadāpāṇirvibhīṣaṇaḥ .
vṛto yastaistu sacivaistasthau tatra mahābalaḥ .. 23..

gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ .
samantātparighāvanto rarakṣurharivāhinīm .. 24..

tataḥ kopaparītātmā rāvaṇo rākṣaseśvaraḥ .
niryāṇaṃ sarvasainyānāṃ drutamājñāpayattadā .. 25..

niṣpatanti tataḥ sainyā hṛṣṭā rāvaṇacoditāḥ .
samaye pūryamāṇasya vegā iva mahodadheḥ .. 26..

etasminnantare ghoraḥ saṅgrāmaḥ samapadyata .
rakṣasāṃ vānarāṇāṃ ca yathā devāsure purā .. 27..

te gadābhiḥ pradīptābhiḥ śaktiśūlaparaśvadhaiḥ .
nijaghnurvānarānghorāḥ kathayantaḥ svavikramān .. 28..

tathā vṛkṣairmahākāyāḥ parvatāgraiśca vānarāḥ .
rākṣasāstāni rakṣāṃsi nakhairdantaiśca vegitāḥ .. 29..

rākṣasāstvapare bhīmāḥ prākārasthā mahīgatān .
bhiṇḍipālaiśca khaḍgaiśca śūlaiścaiva vyadārayan .. 30..

vānarāścāpi saṅkruddhāḥ prākārasthānmahīgatāḥ .
rākṣasānpātayāmāsuḥ samāplutya plavaṅgamāḥ .. 31..

sa samprahārastumulo māṃsaśoṇitakardamaḥ .
rakṣasāṃ vānarāṇāṃ ca sambabhūvādbhutopamāḥ .. 32..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).