.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 33

yudhyatāṃ tu tatasteṣāṃ vānarāṇāṃ mahātmanām .
rakṣasāṃ sambabhūvātha balakopaḥ sudāruṇaḥ .. 1..

te hayaiḥ kāñcanāpīḍairdhvajaiścāgniśikhopamaiḥ .
rathaiścādityasaṅkāśaiḥ kavacaiśca manoramaiḥ .. 2..

niryayū rākṣasavyāghrā nādayanto diśo daśa .
rākṣasā bhīmakarmāṇo rāvaṇasya jayaiṣiṇaḥ .. 3..

vānarāṇāmapi camūrmahatī jayamiccatām .
abhyadhāvata tāṃ senāṃ rakṣasāṃ kāmarūpiṇām .. 4..

etasminnantare teṣāmanyonyamabhidhāvatām .
rakṣasāṃ vānarāṇāṃ ca dvandvayuddhamavartata .. 5..

aṅgadenendrajitsārdhaṃ vāliputreṇa rākṣasaḥ .
ayudhyata mahātejāstryambakeṇa yathāndhakaḥ .. 6..

prajaṅghena ca sampātirnityaṃ durmarṣaṇo raṇe .
jambūmālinamārabdho hanūmānapi vānaraḥ .. 7..

saṅgataḥ sumahākrodho rākṣaso rāvaṇānujaḥ .
samare tīkṣṇavegena mitraghnena vibhīṣaṇaḥ .. 8..

tapanena gajaḥ sārdhaṃ rākṣasena mahābalaḥ .
nikumbhena mahātejā nīlo.api samayudhyata .. 9..

vānarendrastu sugrīvaḥ praghasena samāgataḥ .
saṅgataḥ samare śrīmānvirūpākṣeṇa lakṣmaṇaḥ .. 10..

agniketuśca durdharṣo raśmiketuśca rākṣasaḥ .
suptaghno yajñakopaśca rāmeṇa saha saṅgatāḥ .. 11..

vajramuṣṭistu maindena dvividenāśaniprabhaḥ .
rākṣasābhyāṃ sughorābhyāṃ kapimukhyau samāgatau .. 12..

vīraḥ pratapano ghoro rākṣaso raṇadurdharaḥ .
samare tīkṣṇavegena nalena samayudhyata .. 13..

dharmasya putro balavānsuṣeṇa iti viśrutaḥ .
sa vidyunmālinā sārdhamayudhyata mahākapiḥ .. 14..

vānarāścāpare bhīmā rākṣasairaparaiḥ saha .
dvandvaṃ samīyurbahudhā yuddhāya bahubhiḥ saha .. 15..

tatrāsītsumahadyuddhaṃ tumulaṃ lomaharṣaṇam .
rakṣasāṃ vānarāṇāṃ ca vīrāṇāṃ jayamicchatām .. 16..

harirākṣasadehebhyaḥ prasṛtāḥ keśaśāḍvalāḥ .
śarīrasaṅghāṭavahāḥ prasusruḥ śoṇitāpagāḥ .. 17..

ājaghānendrajitkruddho vajreṇeva śatakratuḥ .
aṅgadaṃ gadayā vīraṃ śatrusainyavidāraṇam .. 18..

tasya kāñcanacitrāṅgaṃ rathaṃ sāśvaṃ sasārathim .
jaghāna samare śrīmānaṅgado vegavānkapiḥ .. 19..

sampātistu tribhirbāṇaiḥ prajaṅghena samāhataḥ .
nijaghānāśvakarṇena prajaṅghaṃ raṇamūrdhani .. 20..

jambūmālī rathasthastu rathaśaktyā mahābalaḥ .
bibheda samare kruddho hanūmantaṃ stanāntare .. 21..

tasya taṃ rathamāsthāya hanūmānmārutātmajaḥ .
pramamātha talenāśu saha tenaiva rakṣasā .. 22..

bhinnagātraḥ śaraistīkṣṇaiḥ kṣiprahastena rakṣasā .
prajaghānādriśṛṅgeṇa tapanaṃ muṣṭinā gajaḥ .. 23..

grasantamiva sainyāni praghasaṃ vānarādhipaḥ .
sugrīvaḥ saptaparṇena nirbibheda jaghāna ca .. 24..

prapīḍya śaravarṣeṇa rākṣasaṃ bhīmadarśanam .
nijaghāna virūpākṣaṃ śareṇaikena lakṣmaṇaḥ .. 25..

agniketuśca durdharṣo raśmiketuśca rākṣasaḥ .
suptighno yajñakopaśca rāmaṃ nirbibhiduḥ śaraiḥ .. 26..

teṣāṃ caturṇāṃ rāmastu śirāṃsi samare śaraiḥ .
kruddhaścaturbhiściccheda ghorairagniśikhopamaiḥ .. 27..

vajramuṣṭistu maindena muṣṭinā nihato raṇe .
papāta sarathaḥ sāśvaḥ purāṭṭa iva bhūtale .. 28..

vajrāśanisamasparśo dvivido.apyaśaniprabham .
jaghāna giriśṛṅgeṇa miṣatāṃ sarvarakṣasām .. 29..

dvividaṃ vānarendraṃ tu drumayodhinamāhave .
śarairaśanisaṅkāśaiḥ sa vivyādhāśaniprabhaḥ .. 30..

sa śarairatividdhāṅgo dvividaḥ krodhamūrchitaḥ .
sālena sarathaṃ sāśvaṃ nijaghānāśaniprabham .. 31..

nikumbhastu raṇe nīlaṃ nīlāñjanacayaprabham .
nirbibheda śaraistīkṣṇaiḥ karairmeghamivāṃśumān .. 32..

punaḥ śaraśatenātha kṣiprahasto niśācaraḥ .
bibheda samare nīlaṃ nikumbhaḥ prajahāsa ca .. 33..

tasyaiva rathacakreṇa nīlo viṣṇurivāhave .
śiraściccheda samare nikumbhasya ca sāratheḥ .. 34..

vidyunmālī rathasthastu śaraiḥ kāñcanabhūṣaṇaiḥ .
suṣeṇaṃ tāḍayāmāsa nanāda ca muhurmuhuḥ .. 35..

taṃ rathasthamatho dṛṣṭvā suṣeṇo vānarottamaḥ .
giriśṛṅgeṇa mahatā rathamāśu nyapātayat .. 36..

lāghavena tu saṃyukto vidyunmālī niśācaraḥ .
apakramya rathāttūrṇaṃ gadāpāṇiḥ kṣitau sthitaḥ .. 37..

tataḥ krodhasamāviṣṭaḥ suṣeṇo haripuṅgavaḥ .
śilāṃ sumahatīṃ gṛhya niśācaramabhidravat .. 38..

tamāpatantaṃ gadayā vidyunmālī niśācaraḥ .
vakṣasyabhijagnānāśu suṣeṇaṃ harisattamam .. 39..

gadāprahāraṃ taṃ ghoramacintyaplavagottamaḥ .
tāṃ śilāṃ pātayāmāsa tasyorasi mahāmṛdhe .. 40..

śilāprahārābhihato vidyunmālī niśācaraḥ .
niṣpiṣṭahṛdayo bhūmau gatāsurnipapāta ha .. 41..

evaṃ tairvānaraiḥ śūraiḥ śūrāste rajanīcarāḥ .
dvandve vimṛditāstatra daityā iva divaukasaiḥ .. 42..

bhallaiḥ khaḍgairgadābhiśca śaktitomara paṭṭasaiḥ .
apaviddhaśca bhinnaśca rathaiḥ sāṅgrāmikairhayaiḥ .. 43..

nihataiḥ kuñjarairmattaistathā vānararākṣasaiḥ .
cakrākṣayugadaṇḍaiśca bhagnairdharaṇisaṃśritaiḥ .
babhūvāyodhanaṃ ghoraṃ gomāyugaṇasevitam .. 44..

kabandhāni samutpeturdikṣu vānararakṣasām .
vimarde tumule tasmindevāsuraraṇopame .. 45..

vidāryamāṇā haripuṅgavaistadā
niśācarāḥ śoṇitadigdhagātrāḥ .
punaḥ suyuddhaṃ tarasā samāśritā
divākarasyāstamayābhikāṅkṣiṇaḥ .. 46..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).