.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 34

yudhyatāmeva teṣāṃ tu tadā vānararakṣasām .
ravirastaṃ gato rātriḥ pravṛttā prāṇahāriṇī .. 1..

anyonyaṃ baddhavairāṇāṃ ghorāṇāṃ jayamicchatām .
sampravṛttaṃ niśāyuddhaṃ tadā vāraṇarakṣasām .. 2..

rākṣaso.asīti harayo hariścāsīti rākṣasāḥ .
anyonyaṃ samare jaghnustasmiṃstamasi dāruṇe .. 3..

jahi dāraya caitīti kathaṃ vidravasīti ca .
evaṃ sutumulaḥ śabdastasmiṃstamasi śuśruve .. 4..

kālāḥ kāñcanasaṃnāhāstasmiṃstamasi rākṣasāḥ .
samprādṛśyanta śailendrā dīptauṣadhivanā iva .. 5..

tasmiṃstamasi duṣpāre rākṣasāḥ krodhamūrchitāḥ .
paripeturmahāvegā bhakṣayantaḥ plavaṅgamān .. 6..

te hayānkāñcanāpīḍandhvajāṃścāgniśikhopamān .
āplutya daśanaistīkṣṇairbhīmakopā vyadārayan .. 7..

kuñjarānkuñjarārohānpatākādhvajino rathān .
cakarṣuśca dadaṃśuśca daśanaiḥ krodhamūrchitāḥ .. 8..

lakṣmaṇaścāpi rāmaśca śarairāśīviṣomapaiḥ .
dṛśyādṛśyāni rakṣāṃsi pravarāṇi nijaghnatuḥ .. 9..

turaṅgakhuravidhvastaṃ rathanemisamuddhatam .
rurodha karṇanetrāṇiṇyudhyatāṃ dharaṇīrajaḥ .. 10..

vartamāne tathā ghore saṅgrāme lomaharṣaṇe .
rudhirodā mahāvegā nadyastatra prasusruvuḥ .. 11..

tato bherīmṛdaṅgānāṃ paṇavānāṃ ca nisvanaḥ .
śaṅkhaveṇusvanonmiśraḥ sambabhūvādbhutopamaḥ .. 12..

hatānāṃ stanamānānāṃ rākṣasānāṃ ca nisvanaḥ .
śastrāṇāṃ vānarāṇāṃ ca sambabhūvātidāruṇaḥ .. 13..

śastrapuṣpopahārā ca tatrāsīdyuddhamedinī .
durjñeyā durniveśā ca śoṇitāsravakardamā .. 14..

sā babhūva niśā ghorā harirākṣasahāriṇī .
kālarātrīva bhūtānāṃ sarveṣāṃ duratikramā .. 15..

tataste rākṣasāstatra tasmiṃstamasi dāruṇe .
rāmamevābhyadhāvanta saṃhṛṣṭā śaravṛṣṭibhiḥ .. 16..

teṣāmāpatatāṃ śabdaḥ kruddhānāmabhigarjatām .
udvarta iva saptānāṃ samudrāṇāmabhūtsvanaḥ .. 17..

teṣāṃ rāmaḥ śaraiḥ ṣaḍbhiḥ ṣaḍjaghāna niśācarān .
nimeṣāntaramātreṇa śitairagniśikhopamaiḥ .. 18..

yajñaśatruśca durdharṣo mahāpārśvamahodarau .
vajradaṃṣṭro mahākāyastau cobhau śukasāraṇau .. 19..

te tu rāmeṇa bāṇaughaḥ sarvamarmasu tāḍitāḥ .
yuddhādapasṛtāstatra sāvaśeṣāyuṣo.abhavan .. 20..

tataḥ kāñcanacitrāṅgaiḥ śarairagniśikhopamaiḥ .
diśaścakāra vimalāḥ pradiśaśca mahābalaḥ .. 21..

ye tvanye rākṣasā vīrā rāmasyābhimukhe sthitāḥ .
te.api naṣṭāḥ samāsādya pataṅgā iva pāvakam .. 22..

suvarṇapuṅkhairviśikhaiḥ sampatadbhiḥ sahasraśaḥ .
babhūva rajanī citrā khadyotairiva śāradī .. 23..

rākṣasānāṃ ca ninadairharīṇāṃ cāpi garjitaiḥ .
sā babhūva niśā ghorā bhūyo ghoratarā tadā .. 24..

tena śabdena mahatā pravṛddhena samantataḥ .
trikūṭaḥ kandarākīrṇaḥ pravyāharadivācalaḥ .. 25..

golāṅgūlā mahākāyāstamasā tulyavarcasaḥ .
sampariṣvajya bāhubhyāṃ bhakṣayanrajanīcarān .. 26..

aṅgadastu raṇe śatruṃ nihantuṃ samupasthitaḥ .
rāvaṇernijaghānāśu sārathiṃ ca hayānapi .. 27..

indrajittu rathaṃ tyaktvā hatāśvo hatasārathiḥ .
aṅgadena mahāmāyastatraivāntaradhīyata .. 28..

so.antardhāna gataḥ pāpo rāvaṇī raṇakarkaśaḥ .
brahmadattavaro vīro rāvaṇiḥ krodhamūrchitaḥ .
adṛśyo niśitānbāṇānmumocāśanivarcasaḥ .. 29..

sa rāmaṃ lakṣmaṇaṃ caiva ghorairnāgamayaiḥ śaraiḥ .
bibheda samare kruddhaḥ sarvagātreṣu rākṣasaḥ .. 30..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).