.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 35

sa tasya gatimanvicchanrājaputraḥ pratāpavān .
dideśātibalo rāmo daśavānarayūthapān .. 1..

dvau suṣeṇasya dāyādau nīlaṃ ca plavagarṣabham .
aṅgadaṃ vāliputraṃ ca śarabhaṃ ca tarasvinam .. 2..

vinataṃ jāmbavantaṃ ca sānuprasthaṃ mahābalam .
ṛṣabhaṃ carṣabhaskandhamādideśa parantapaḥ .. 3..

te samprahṛṣṭā harayo bhīmānudyamya pādapān .
ākāśaṃ viviśuḥ sarve mārgāmāṇā diśo daśa .. 4..

teṣāṃ vegavatāṃ vegamiṣubhirvegavattaraiḥ .
astravitparamāstreṇa vārayāmāsa rāvaṇiḥ .. 5..

taṃ bhīmavegā harayo nārācaiḥ kṣatavikṣatāḥ .
andhakāre na dadṛśurmeghaiḥ sūryamivāvṛtam .. 6..

rāmalakṣmaṇayoreva sarvamarmabhidaḥ śarān .
bhṛśamāveśayāmāsa rāvaṇiḥ samitiñjayaḥ .. 7..

nirantaraśarīrau tu bhrātarau rāmalakṣmaṇau .
kruddhenendrajotā vīrau pannagaiḥ śaratāṃ gataiḥ .. 8..

tayoḥ kṣatajamārgeṇa susrāva rudhiraṃ bahu .
tāvubhau ca prakāśete puṣpitāviva kiṃśukau .. 9..

tataḥ paryantaraktākṣo bhinnāñjanacayopamaḥ .
rāvaṇirbhrātarau vākyamantardhānagato.abravīt .. 10..

yudhyamānamanālakṣyaṃ śakro.api tridaśeśvaraḥ .
draṣṭumāsādituṃ vāpi na śaktaḥ kiṃ punaryuvām .. 11..

prāvṛtāviṣujālena rāghavau kaṅkapatriṇā .
eṣa roṣaparītātmā nayāmi yamasādanam .. 12..

evamuktvā tu dharmajñau bhrātarau rāmalakṣmaṇau .
nirbibheda śitairbāṇaiḥ prajaharṣa nanāda ca .. 13..

bhinnāñjanacayaśyāmo visphārya vipulaṃ dhanuḥ .
bhūyo bhūyaḥ śarānghorānvisasarja mahāmṛdhe .. 14..

tato marmasu marmajño majjayanniśitāñśarān .
rāmalakṣmaṇayorvīro nanāda ca muhurmuhuḥ .. 15..

baddhau tu śarabandhena tāvubhau raṇamūrdhani .
nimeṣāntaramātreṇa na śekaturudīkṣitum .. 16..

tato vibhinnasarvāṅgau śaraśalyācitāvubhau .
dhvajāviva mahendrasya rajjumuktau prakampitau .. 17..

tau sampracalitau vīrau marmabhedena karśitau .
nipetaturmaheṣvāsau jagatyāṃ jagatīpatī .. 18..

tau vīraśayane vīrau śayānau rudhirokṣitau .
śaraveṣṭitasarvāṅgāvārtau paramapīḍitau .. 19..

na hyaviddhaṃ tayorgātraṃ babhūvāṅgulamantaram .
nānirbhinnaṃ na cāstabdhamā karāgrādajihmagaiḥ .. 20..

tau tu krūreṇa nihatau rakṣasā kāmarūpiṇā .
asṛksusruvatustīvraṃ jalaṃ prasravaṇāviva .. 21..

papāta prathamaṃ rāmo viddho marmasu mārgaṇaiḥ .
krodhādindrajitā yena purā śakro vinirjitaḥ .. 22..

nāracairardhanārācairbhallairañjalikairapi .
vivyādha vatsadantaiśca siṃhadaṃṣṭraiḥ kṣuraistathā .. 23..

sa vīraśayane śiśye vijyamādāya kārmukam .
bhinnamuṣṭiparīṇāhaṃ triṇataṃ rukmabhūṣitam .. 24..

bāṇapātāntare rāmaṃ patitaṃ puruṣarṣabham .
sa tatra lakṣmaṇo dṛṣṭvā nirāśo jīvite.abhavat .. 25..

baddhau tu vīrau patitau śayānau
tau vānarāḥ samparivārya tasthuḥ .
samāgatā vāyusutapramukhyā
viṣadamārtāḥ paramaṃ ca jagmuḥ .. 26..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).