.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 36

tato dyāṃ pṛthivīṃ caiva vīkṣamāṇā vanaukasaḥ .
dadṛśuḥ santatau bāṇairbhrātarau rāmalakṣmaṇau .. 1..

vṛṣṭvevoparate deve kṛtakarmaṇi rākṣase .
ājagāmātha taṃ deśaṃ sasugrīvo vibhīṣaṇaḥ .. 2..

nīladvividamaindāśca suṣeṇasumukhāṅgadāḥ .
tūrṇaṃ hanumatā sārdhamanvaśocanta rāghavau .. 3..

niśceṣṭau mandaniḥśvāsau śoṇitaughapariplutau .
śarajālācitau stabdhau śayānau śaratalpayoḥ .. 4..

niḥśvasantau yathā sarpau niśceṣṭau mandavikramau .
rudhirasrāvadigdhāṅgau tāpanīyāviva dhvajau .. 5..

tau vīraśayane vīrau śayānau mandaceṣṭitau .
yūthapaistaiḥ parivṛtau bāṣpavyākulalocanaiḥ .. 6..

rāghavau patitau dṛṣṭvā śarajālasamāvṛtau .
babhūvurvyathitāḥ sarve vānarāḥ savibhīṣaṇāḥ .. 7..

antarikṣaṃ nirīkṣanto diśaḥ sarvāśca vānarāḥ .
na cainaṃ māyayā channaṃ dadṛśū rāvaṇiṃ raṇe .. 8..

taṃ tu māyāpraticchinnaṃ māyayaiva vibhīṣaṇaḥ .
vīkṣamāṇo dadarśātha bhrātuḥ putramavasthitam .. 9..

tamapratima karmāṇamapratidvandvamāhave .
dadarśāntarhitaṃ vīraṃ varadānādvibhīṣaṇaḥ .. 10..

indrajittvātmanaḥ karma tau śayānau samīkṣya ca .
uvāca paramaprīto harṣayansarvanairṛtān .. 11..

dūṣaṇasya ca hantārau kharasya ca mahābalau .
sāditau māmakairbāṇairbhrātarau rāmalakṣmaṇau .. 12..

nemau mokṣayituṃ śakyāvetasmādiṣubandhanāt .
sarvairapi samāgamya sarṣisaṅghaiḥ surāsuraiḥ .. 13..

yatkṛte cintayānasya śokārtasya piturmama .
aspṛṣṭvā śayanaṃ gātraistriyāmā yāti śarvatī .. 14..

kṛtsneyaṃ yatkṛte laṅkā nadī varṣāsvivākulā .
so.ayaṃ mūlaharo.anarthaḥ sarveṣāṃ nihato mayā .. 15..

rāmasya lakṣmaṇasyaiva sarveṣāṃ ca vanaukasām .
vikramā niṣphalāḥ sarve yathā śaradi toyadāḥ .. 16..

evamuktvā tu tānsarvānrākṣasānparipārśvagān .
yūthapānapi tānsarvāṃstāḍayāmāsa rāvaṇiḥ .. 17..

tānardayitvā bāṇaughaistrāsayitvā ca vānarān .
prajahāsa mahābāhurvacanaṃ cedamabravīt .. 18..

śarabandhena ghoreṇa mayā baddhau camūmukhe .
sahitau bhrātarāvetau niśāmayata rākṣasāḥ .. 19..

evamuktāstu te sarve rākṣasāḥ kūṭayodhinaḥ .
paraṃ vismayamājagmuḥ karmaṇā tena toṣitāḥ .. 20..

vineduśca mahānādānsarve te jaladopamāḥ .
hato rāma iti jñātvā rāvaṇiṃ samapūjayan .. 21..

niṣpandau tu tadā dṛṣṭvā tāvubhau rāmalakṣmaṇau .
vasudhāyāṃ nirucchvāsau hatāvityanvamanyata .. 22..

harṣeṇa tu samāviṣṭa indrajitsamitiñjayaḥ .
praviveśa purīṃ laṅkāṃ harṣayansarvanairṛtān .. 23..

rāmalakṣmaṇayordṛṣṭvā śarīre sāyakaiś cite .
sarvāṇi cāṅgopāṅgāni sugrīvaṃ bhayamāviśat .. 24..

tamuvāca paritrastaṃ vānarendraṃ vibhīṣaṇaḥ .
sabāṣpavadanaṃ dīnaṃ śokavyākulalocanam .. 25..

alaṃ trāsena sugrīva bāṣpavego nigṛhyatām .
evaṃ prāyāṇi yuddhāni vijayo nāsti naiṣṭhikaḥ .. 26..

saśeṣabhāgyatāsmākaṃ yadi vīra bhaviṣyati .
mohametau prahāsyete bhrātarau rāmalakṣmaṇau .. 27..

paryavasthāpayātmānamanāthaṃ māṃ ca vānara .
satyadharmānuraktānāṃ nāsti mṛtyukṛtaṃ bhayam .. 28..

evamuktvā tatastasya jalaklinnena pāṇinā .
sugrīvasya śubhe netre pramamārja vibhīṣaṇaḥ .. 29..

pramṛjya vadanaṃ tasya kapirājasya dhīmataḥ .
abravītkālasamprātamasambhrāntamidaṃ vacaḥ .. 30..

na kālaḥ kapirājendra vaiklavyamanuvartitum .
atisneho.apyakāle.asminmaraṇāyopapadyate .. 31..

tasmādutsṛjya vaiklavyaṃ sarvakāryavināśanam .
hitaṃ rāmapurogāṇāṃ sainyānāmanucintyatām .. 32..

atha vā rakṣyatāṃ rāmo yāvatsaṃjñā viparyayaḥ .
labdhasaṃjñau tu kākutsthau bhayaṃ no vyapaneṣyataḥ .. 33..

naitatkiṃ cana rāmasya na ca rāmo mumūrṣati .
na hyenaṃ hāsyate lakṣmīrdurlabhā yā gatāyuṣām .. 34..

tasmādāśvāsayātmānaṃ balaṃ cāśvāsaya svakam .
yāvatsarvāṇi sainyāni punaḥ saṃsthāpayāmyaham .. 35..

ete hyutphullanayanāstrāsādāgatasādhvasāḥ .
karṇe karṇe prakathitā harayo haripuṅgava .. 36..

māṃ tu dṛṣṭvā pradhāvantamanīkaṃ sampraharṣitum .
tyajantu harayastrāsaṃ bhuktapūrvām iva srajam .. 37..

samāśvāsya tu sugrīvaṃ rākṣasendro vibhīṣaṇaḥ .
vidrutaṃ vānarānīkaṃ tatsamāśvāsayatpunaḥ .. 38..

indrajittu mahāmāyaḥ sarvasainyasamāvṛtaḥ .
viveśa nagarīṃ laṅkāṃ pitaraṃ cābhyupāgamat .. 39..

tatra rāvaṇamāsīnamabhivādya kṛtāñjaliḥ .
ācacakṣe priyaṃ pitre nihatau rāmalakṣmaṇau .. 40..

utpapāta tato hṛṣṭaḥ putraṃ ca pariṣasvaje .
rāvaṇo rakṣasāṃ madhye śrutvā śatrū nipātitau .. 41..

upāghrāya sa mūrdhnyenaṃ papraccha prītamānasaḥ .
pṛcchate ca yathāvṛttaṃ pitre sarvaṃ nyavedayat .. 42..

sa harṣavegānugatāntarātmā
śrutvā vacastasya mahārathasya .
jahau jvaraṃ dāśaratheḥ samutthitaṃ
prahṛṣya vācābhinananda putram .. 43..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).