.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 37

pratipraviṣṭe laṅkāṃ tu kṛtārthe rāvaṇātmaje .
rāghavaṃ parivāryārtā rarakṣurvānararṣabhāḥ .. 1..

hanūmānaṅgado nīlaḥ suṣeṇaḥ kumudo nalaḥ .
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ .. 2..

jāmbavānṛṣabhaḥ sundo rambhaḥ śatabaliḥ pṛthuḥ .
vyūḍhānīkāśca yattāśca drumānādāya sarvataḥ .. 3..

vīkṣamāṇā diśaḥ sarvāstiryagūrdhvaṃ ca vānarāḥ .
tṛṇeṣvapi ca ceṣṭatsu rākṣasā iti menire .. 4..

rāvaṇaścāpi saṃhṛṣṭo visṛjyendrajitaṃ sutam .
ājuhāva tataḥ sītā rakṣaṇī rākṣasīstadā .. 5..

rākṣasyastrijaṭā cāpi śāsanāttamupasthitāḥ .
tā uvāca tato hṛṣṭo rākṣasī rākṣaseśvaraḥ .. 6..

hatāvindrajitākhyāta vaidehyā rāmalakṣmaṇau .
puṣpakaṃ ca samāropya darśayadhvaṃ hatau raṇe .. 7..

yadāśrayādavaṣṭabdho neyaṃ māmupatiṣṭhati .
so.asyā bhartā saha bhrātrā nirasto raṇamūrdhani .. 8..

nirviśaṅkā nirudvignā nirapekṣā ca maithilī .
māmupasthāsyate sītā sarvābharaṇabhūṣitā .. 9..

adya kālavaśaṃ prāptaṃ raṇe rāmaṃ salakṣmaṇam .
avekṣya vinivṛttāśā nānyāṃ gatimapaśyatī .. 10..

tasya tadvacanaṃ śrutvā rāvaṇasya durātmanaḥ .
rākṣasyastāstathetyuktvā prajagmuryatra puṣpakam .. 11..

tataḥ puṣpakamādaya rākṣasyo rāvaṇājñayā .
aśokavanikāsthāṃ tāṃ maithilīṃ samupānayan .. 12..

tāmādāya tu rākṣasyo bhartṛśokaparāyaṇām .
sītāmāropayāmāsurvimānaṃ puṣpakaṃ tadā .. 13..

tataḥ puṣpakamāropya sītāṃ trijaṭayā saha .
rāvaṇo.akārayallaṅkāṃ patākādhvajamālinīm .. 14..

prāghoṣayata hṛṣṭaśca laṅkāyāṃ rākṣaseśvaraḥ .
rāghavo lakṣmaṇaścaiva hatāvindrajitā raṇe .. 15..

vimānenāpi sītā tu gatvā trijaṭayā saha .
dadarśa vānarāṇāṃ tu sarvaṃ sinyaṃ nipātitam .. 16..

prahṛṣṭamanasaścāpi dadarśa piśitāśanān .
vānarāṃścāpi duḥkhārtānrāmalakṣmaṇapārśvataḥ .. 17..

tataḥ sītā dadarśobhau śayānau śatatalpayoḥ .
lakṣmaṇaṃ caiva rāmaṃ ca visaṃjñau śarapīḍitau .. 18..

vidhvastakavacau vīrau vipraviddhaśarāsanau .
sāyakaiśchinnasarvāṅgau śarastambhamayau kṣitau .. 19..

tau dṛṣṭvā bhrātarau tatra vīrau sā puruṣarṣabhau .
duḥkhārtā subhṛśaṃ sītā karuṇaṃ vilalāpa ha .. 20..

sā bāṣpaśokābhihatā samīkṣya
tau bhrātarau devasamaprabhāvau .
vitarkayantī nidhanaṃ tayoḥ sā
duḥkhānvitā vākyamidaṃ jagāda .. 21..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).