.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 38

bhartāraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam .
vilalāpa bhṛśaṃ sītā karuṇaṃ śokakarśitā .. 1..

ūcurlakṣaṇikā ye māṃ putriṇyavidhaveti ca .
te.asya sarve hate rāme.ajñānino.anṛtavādinaḥ .. 2..

yajvano mahiṣīṃ ye māmūcuḥ patnīṃ ca satriṇaḥ .
te.adya sarve hate rāme.ajñānino.anṛtavādinaḥ .. 3..

vīrapārthivapatnī tvaṃ ye dhanyeti ca māṃ viduḥ .
te.adya sarve hate rāme.ajñānino.anṛtavādinaḥ .. 4..

ūcuḥ saṃśravaṇe ye māṃ dvijāḥ kārtāntikāḥ śubhām .
te.adya sarve hate rāme.ajñānino.anṛtavādinaḥ .. 5..

imāni khalu padmāni pādayoryaiḥ kila striyaḥ .
adhirājye.abhiṣicyante narendraiḥ patibhiḥ saha .. 6..

vaidhavyaṃ yānti yairnāryo.alakṣaṇairbhāgyadurlabhāḥ .
nātmanastāni paśyāmi paśyantī hatalakṣaṇā .. 7..

satyānīmāni padmāni strīṇāmuktvāni lakṣaṇe .
tānyadya nihate rāme vitathāni bhavanti me .. 8..

keśāḥ sūkṣmāḥ samā nīlā bhruvau cāsaṅgate mama .
vṛtte cālomaśe jaṅghe dantāścāviralā mama .. 9..

śaṅkhe netre karau pādau gulphāvūrū ca me citau .
anuvṛttā nakhāḥ snigdhāḥ samāścāṅgulayo mama .. 10..

stanau cāviralau pīnau mamemau magnacūcukau .
magnā cotsaṅginī nābhiḥ pārśvoraskaṃ ca me citam .. 11..

mama varṇo maṇinibho mṛdūnyaṅgaruhāṇi ca .
pratiṣṭhitāṃ dvadaśabhirmāmūcuḥ śubhalakṣaṇām .. 12..

samagrayavamacchidraṃ pāṇipādaṃ ca varṇavat .
mandasmitetyeva ca māṃ kanyālakṣaṇikā viduḥ .. 13..

adhirājye.abhiṣeko me brāhmaṇaiḥ patinā saha .
kṛtāntakuśalairuktaṃ tatsarvaṃ vitathīkṛtam .. 14..

śodhayitvā janasthānaṃ pravṛttimupalabhya ca .
tīrtvā sāgaramakṣobhyaṃ bhrātarau goṣpade hatau .. 15..

nanu vāruṇamāgneyamaindraṃ vāyavyameva ca .
astraṃ brahmaśiraścaiva rāghavau pratyapadyatām .. 16..

adṛśyamānena raṇe māyayā vāsavopamau .
mama nāthāvanāthāyā nihatau rāmalakṣmaṇau .. 17..

na hi dṛṣṭipathaṃ prāpya rāghavasya raṇe ripuḥ .
jīvanpratinivarteta yadyapi syānmanojavaḥ .. 18..

na kālasyātibhāro.asti kṛtāntaśca sudurjayaḥ .
yatra rāmaḥ saha bhrātrā śete yudhi nipāthitaḥ .. 19..

nāhaṃ śocāmi bhartāraṃ nihataṃ na ca lakṣmaṇam .
nātmānaṃ jananī cāpi yathā śvaśrūṃ tapasvinīm .. 20..

sā hi cintayate nityaṃ samāptavratamāgatam .
kadā drakṣyāmi sītāṃ ca rāmaṃ ca sahalakṣmaṇam .. 21..

paridevayamānāṃ tāṃ rākṣasī trijaṭābravīt .
mā viṣādaṃ kṛthā devi bhartāyaṃ tava jīvati .. 22..

kāraṇāni ca vakṣyāmi mahānti sadṛśāni ca .
yathemau jīvato devi bhrātarau rāmalakṣmaṇau .. 23..

na hi kopaparītāni harṣaparyutsukāni ca .
bhavanti yudhi yodhānāṃ mukhāni nihate patau .. 24..

idaṃ vimānaṃ vaidehi puṣpakaṃ nāma nāmataḥ .
divyaṃ tvāṃ dhārayennedaṃ yadyetau gajajīvitau .. 25..

hatavīrapradhānā hi hatotsāhā nirudyamā .
senā bhramati saṅkhyeṣu hatakarṇeva naurjale .. 26..

iyaṃ punarasambhrāntā nirudvignā tarasvinī .
senā rakṣati kākutsthau māyayā nirjitau raṇe .. 27..

sā tvaṃ bhava suvisrabdhā anumānaiḥ sukhodayaiḥ .
ahatau paśya kākutsthau snehādetadbravīmi te .. 28..

anṛtaṃ noktapūrvaṃ me na ca vakṣye kadā cana .
cāritrasukhaśīlatvātpraviṣṭāsi mano mama .. 29..

nemau śakyau raṇe jetuṃ sendrairapi surāsuraiḥ .
etayorānanaṃ dṛṣṭvā mayā cāveditaṃ tava .. 30..

idaṃ ca sumahaccihnaṃ śanaiḥ paśyasva maithili .
niḥsaṃjñāvapyubhāvetau naiva lakṣmīrviyujyate .. 31..

prāyeṇa gatasattvānāṃ puruṣāṇāṃ gatāyuṣām .
dṛśyamāneṣu vaktreṣu paraṃ bhavati vaikṛtam .. 32..

tyaja śokaṃ ca duḥkhaṃ ca mohaṃ ca janakātmaje .
rāmalakṣmaṇayorarthe nādya śakyamajīvitum .. 33..

śrutvā tu vacanaṃ tasyāḥ sītā surasutopamā .
kṛtāñjaliruvācedamevamastviti maithilī .. 34..

vimānaṃ puṣpakaṃ tattu samivartya manojavam .
dīnā trijaṭayā sītā laṅkāmeva praveśitā .. 35..

tatastrijaṭayā sārdhaṃ puṣpakādavaruhya sā .
aśokavanikāmeva rakṣasībhiḥ praveśitā .. 36..

praviśya sītā bahuvṛkṣaṣaṇḍāṃ
tāṃ rākṣasendrasya vihārabhūmim .
samprekṣya sañcintya ca rājaputrau
paraṃ viṣādaṃ samupājagāma .. 37..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).