.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 39

ghoreṇa śarabandhena baddhau daśarathātmajau .
niśvasantau yathā nāgau śayānau rudhirokṣitau .. 1..

sarve te vānaraśreṣṭhāḥ sasugrīvā mahābalāḥ .
parivārya mahātmānau tasthuḥ śokapariplutāḥ .. 2..

etasminnantere rāmaḥ pratyabudhyata vīryavān .
sthiratvātsattvayogācca śaraiḥ sandānito.api san .. 3..

tato dṛṣṭvā sarudhiraṃ viṣaṇṇaṃ gāḍhamarpitam .
bhrātaraṃ dīnavadanaṃ paryadevayadāturaḥ .. 4..

kiṃ nu me sītayā kāryaṃ kiṃ kāryaṃ jīvitena vā .
śayānaṃ yo.adya paśyāmi bhrātaraṃ yudhi nirjitam .. 5..

śakyā sītā samā nārī prāptuṃ loke vicinvatā .
na lakṣmaṇasamo bhrātā sacivaḥ sāmparāyikaḥ .. 6..

parityakṣyāmyahaṃ prāṇānvānarāṇāṃ tu paśyatām .
yadi pañcatvamāpannaḥ sumitrānandavardhanaḥ .. 7..

kiṃ nu vakṣyāmi kausalyāṃ mātaraṃ kiṃ nu kaikayīm .
kathamambāṃ sumitrāñca putradarśanalālasām .. 8..

vivatsāṃ vepamānāṃ ca krośantīṃ kurarīm iva .
kathamāśvāsayiṣyāmi yadi yāsyāmi taṃ vinā .. 9..

kathaṃ vakṣyāmi śatrughnaṃ bharataṃ ca yaśasvinam .
mayā saha vanaṃ yāto vinā tenāgataḥ punaḥ .. 10..

upālambhaṃ na śakṣyāmi soḍhuṃ bata sumitrayā .
ihaiva dehaṃ tyakṣyāmi na hi jīvitumutsahe .. 11..

dhiṅmāṃ duṣkṛtakarmāṇamanāryaṃ yatkṛte hyasau .
lakṣmaṇaḥ patitaḥ śete śaratalpe gatāsuvat .. 12..

tvaṃ nityaṃ suviṣaṇṇaṃ māmāśvāsayasi lakṣmaṇa .
gatāsurnādya śaknoṣi māmārtamabhibhāṣitum .. 13..

yenādya bahavo yuddhe rākṣasā nihatāḥ kṣitau .
tasyāmeva kṣitau vīraḥ sa śete nihataḥ paraiḥ .. 14..

śayānaḥ śaratalpe.asminsvaśoṇitapariplutaḥ .
śarajālaiścito bhāti bhāskaro.astamiva vrajan .. 15..

bāṇābhihatamarmatvānna śaknotyabhivīkṣitum .
rujā cābruvato hyasya dṛṣṭirāgeṇa sūcyate .. 16..

yathaiva māṃ vanaṃ yāntamanuyāto mahādyutiḥ .
ahamapyanuyāsyāmi tathaivainaṃ yamakṣayam .. 17..

iṣṭabandhujano nityaṃ māṃ ca nityamanuvrataḥ .
imāmadya gato.avasthāṃ mamānāryasya durnayaiḥ .. 18..

suruṣṭenāpi vīreṇa lakṣmaṇenā na saṃsmare .
paruṣaṃ vipriyaṃ vāpi śrāvitaṃ na kadā cana .. 19..

visasarjaikavegena pañcabāṇaśatāni yaḥ .
iṣvastreṣvadhikastasmātkārtavīryācca lakṣmaṇaḥ .. 20..

astrairastrāṇi yo hanyācchakrasyāpi mahātmanaḥ .
so.ayamurvyāṃhataḥ śete mahārhaśayanocitaḥ .. 21..

tacca mithyā pralaptaṃ māṃ pradhakṣyati na saṃśayaḥ .
yanmayā na kṛto rājā rākṣasānāṃ vibhīṣaṇaḥ .. 22..

asminmuhūrte sugrīva pratiyātumito.arhasi .
matvā hīnaṃ mayā rājanrāvaṇo.abhidravedbalī .. 23..

aṅgadaṃ tu puraskṛtya sasainyaḥ sasuhṛjjanaḥ .
sāgaraṃ tara sugrīva punastenaiva setunā .. 24..

kṛtaṃ hanumatā kāryaṃ yadanyairduṣkaraṃ raṇe .
ṛkṣarājena tuṣyāmi golāṅgūlādhipena ca .. 25..

aṅgadena kṛtaṃ karma maindena dvividena ca .
yuddhaṃ kesariṇā saṅkhye ghoraṃ sampātinā kṛtam .. 26..

gavayena gavākṣeṇa śarabheṇa gajena ca .
anyaiśca haribhiryuddhaṃ madārthe tyaktajīvitaiḥ .. 27..

na cātikramituṃ śakyaṃ daivaṃ sugrīva mānuṣaiḥ .
yattu śakyaṃ vayasyena suhṛdā vā parantapa .
kṛtaṃ sugrīva tatsarvaṃ bhavatādharmabhīruṇā .. 28..

mitrakāryaṃ kṛtamidaṃ bhavadbhirvānararṣabhāḥ .
anujñātā mayā sarve yatheṣṭaṃ gantumarhatha .. 29..

śuśruvustasya te sarve vānarāḥ paridevitam .
vartayāṃ cakruraśrūṇi netraiḥ kṛṣṇetarekṣaṇāḥ .. 30..

tataḥ sarvāṇyanīkāni sthāpayitvā vibhīṣaṇaḥ .
ājagāma gadāpāṇistvarito yatra rāghavaḥ .. 31..

taṃ dṛṣṭvā tvaritaṃ yāntaṃ nīlāñjanacayopamam .
vānarā dudruvuḥ sarve manyamānāstu rāvaṇim .. 32..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).