.. vālmīki rāmāyaṇa - yuddhakāṇḍa ..

sarga - 4

śrutvā hanūmato vākyaṃ yathāvadanupūrvaśaḥ .
tato.abravīnmahātejā rāmaḥ satyaparākramaḥ .. 1..

yāṃ nivedayase laṅkāṃ purīṃ bhīmasya rakṣasaḥ .
kṣipramenāṃ vadhiṣyāmi satyametadbravīmi te .. 2..

asminmuhūrte sugrīva prayāṇamabhirocaye .
yukto muhūrto vijayaḥ prāpto madhyaṃ divākaraḥ .. 3..

uttarā phalgunī hyadya śvastu hastena yokṣyate .
abhiprayāma sugrīva sarvānīkasamāvṛtāḥ .. 4..

nimittāni ca dhanyāni yāni prādurbhavanti me .
nihatya rāvaṇaṃ sītāmānayiṣyāmi jānakīm .. 5..

upariṣṭāddhi nayanaṃ sphuramāṇamidaṃ mama .
vijayaṃ samanuprāptaṃ śaṃsatīva manoratham .. 6..

agre yātu balasyāsya nīlo mārgamavekṣitum .
vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām .. 7..

phalamūlavatā nīla śītakānanavāriṇā .
pathā madhumatā cāśu senāṃ senāpate naya .. 8..

dūṣayeyurdurātmānaḥ pathi mūlaphalodakam .
rākṣasāḥ parirakṣethāstebhyastvaṃ nityamudyataḥ .. 9..

nimneṣu vanadurgeṣu vaneṣu ca vanaukasaḥ .
abhiplutyābhipaśyeyuḥ pareṣāṃ nihataṃ balam .. 10..

sāgaraughanibhaṃ bhīmamagrānīkaṃ mahābalāḥ .
kapisiṃhā prakarṣantu śataśo.atha sahasraśaḥ .. 11..

gajaśca girisaṅkāśo gavayaśca mahābalaḥ .
gavākṣaścāgrato yāntu gavāṃ dṛptā ivarṣabhāḥ .. 12..

yātu vānaravāhinyā vānaraḥ plavatāṃ patiḥ .
pālayandakṣiṇaṃ pārśvamṛṣabho vānararṣabhaḥ .. 13..

gandhahastīva durdharṣastarasvī gandhamādanaḥ .
yātu vānaravāhinyāḥ savyaṃ pārśvamadhiṣṭhitaḥ .. 14..

yāsyāmi balamadhye.ahaṃ balaughamabhiharṣayan .
adhiruhya hanūmantamairāvatamiveśvaraḥ .. 15..

aṅgadenaiṣa saṃyātu lakṣmaṇaścāntakopamaḥ .
sārvabhaumeṇa bhūteśo draviṇādhipatiryathā .. 16..

jāmbavāṃśca suṣeṇaśca vegadarśī ca vānaraḥ .
ṛkṣarājo mahāsattvaḥ kukṣiṃ rakṣantu te trayaḥ .. 17..

rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ .
vyādideśa mahāvīryānvānarānvānararṣabhaḥ .. 18..

te vānaragaṇāḥ sarve samutpatya yuyutsavaḥ .
guhābhyaḥ śikharebhyaśca āśu pupluvire tadā .. 19..

tato vānararājena lakṣmaṇena ca pūjitaḥ .
jagāma rāmo dharmātmā sasainyo dakṣiṇāṃ diśam .. 20..

śataiḥ śatasahasraiśca koṭībhirayutairapi .
vāraṇābhiśca haribhiryayau parivṛtastadā .. 21..

taṃ yāntamanuyāti sma mahatī harivāhinī .. 22..

hṛṣṭāḥ pramuditāḥ sarve sugrīveṇābhipālitāḥ .
āplavantaḥ plavantaśca garjantaśca plavaṅgamāḥ .
kṣvelanto ninadantaśca jagmurvai dakṣiṇāṃ diśam .. 23..

bhakṣayantaḥ sugandhīni madhūni ca phalāni ca .
udvahanto mahāvṛkṣānmañjarīpuñjadhāriṇaḥ .. 24..

anyonyaṃ sahasā dṛṣṭā nirvahanti kṣipanti ca .
patantaścotpatantyanye pātayantyapare parān .. 25..

rāvaṇo no nihantavyaḥ sarve ca rajanīcarāḥ .
iti garjanti harayo rāghavasya samīpataḥ .. 26..

purastādṛṣabhho vīro nīlaḥ kumuda eva ca .
pathānaṃ śodhayanti sma vānarairbahubhiḥ saha .. 27..

madhye tu rājā sugrīvo rāmo lakṣmaṇa eva ca .
bahubhirbalibhirbhīmairvṛtāḥ śatrunibarhaṇaḥ .. 28..

hariḥ śatabalirvīraḥ koṭībhirdaśabhirvṛtaḥ .
sarvāmeko hyavaṣṭabhya rarakṣa harivāhinīm .. 29..

koṭīśataparīvāraḥ kesarī panaso gajaḥ .
arkaścātibalaḥ pārśvamekaṃ tasyābhirakṣati .. 30..

suṣeṇo jāmbavāṃścaiva ṛkṣairbahubhirāvṛtaḥ .
sugrīvaṃ purataḥ kṛtvā jaghanaṃ saṃrarakṣatuḥ .. 31..

teṣāṃ senāpatirvīro nīlo vānarapuṅgavaḥ .
sampatanpatatāṃ śreṣṭhastadbalaṃ paryapālayat .. 32..

darīmikhaḥ prajaṅghaśca jambho.atha rabhasaḥ kapiḥ .
sarvataśca yayurvīrāstvarayantaḥ plavaṅgamān .. 33..

evaṃ te hariśārdūlā gacchanto baladarpitāḥ .
apaśyaṃste giriśreṣṭhaṃ sahyaṃ drumalatāyutam .. 34..

sāgaraughanibhaṃ bhīmaṃ tadvānarabalaṃ mahat .
niḥsasarpa mahāghoṣaṃ bhīmavega ivārṇavaḥ .. 35..

tasya dāśaratheḥ pārśve śūrāste kapikuñjarāḥ .
tūrṇamāpupluvuḥ sarve sadaśvā iva coditāḥ .. 36..

kapibhyāmuhyamānau tau śuśubhate nararṣabhau .
mahadbhyāmiva saṃspṛṣṭau grāhābhyāṃ candrabhāskarau .. 37..

tamaṅgadagato rāmaṃ lakṣmaṇaḥ śubhayā girā .
uvāca pratipūrṇārthaḥ smṛtimānpratibhānavān .. 38..

hṛtāmavāpya vaidehīṃ kṣipraṃ hatvā ca rāvaṇam .
samṛddhārthaḥ samṛddhārthāmayodhyāṃ pratiyāsyasi .. 39..

mahānti ca nimittāni divi bhūmau ca rāghava .
śubhānti tava paśyāmi sarvāṇyevārthasiddhaye .. 40..

anu vāti śubho vāyuḥ senāṃ mṛduhitaḥ sukhaḥ .
pūrṇavalgusvarāśceme pravadanti mṛgadvijāḥ .. 41..

prasannāśca diśaḥ sarvā vimalaśca divākaraḥ .
uśanā ca prasannārciranu tvāṃ bhārgavo gataḥ .. 42..

brahmarāśirviśuddhaśca śuddhāśca paramarṣayaḥ .
arciṣmantaḥ prakāśante dhruvaṃ sarve pradakṣiṇam .. 43..

triśaṅkurvimalo bhāti rājarṣiḥ sapurohitaḥ .
pitāmahavaro.asmākamiṣkvākūṇāṃ mahātmanām .. 44..

vimale ca prakāśete viśākhe nirupadrave .
nakṣatraṃ paramasmākamikṣvākūṇāṃ mahātmanām .. 45..

nairṛtaṃ nairṛtānāṃ ca nakṣatramabhipīḍyate .
mūlaṃ mūlavatā spṛṣṭaṃ dhūpyate dhūmaketunā .. 46..

saraṃ caitadvināśāya rākṣasānām upasthitam .
kāle kālagṛhītānāṃ nakatraṃ grahapīḍitam .. 47..

prasannāḥ surasāścāpo vanāni phalavanti ca .
pravāntyabhyadhikaṃ gandhā yathartukusumā drumāḥ .. 48..

vyūḍhāni kapisainyāni prakāśante.adhikaṃ prabho .
devānāmiva sainyāni saṅgrāme tārakāmaye .. 49..

evamārya samīkṣyaitānprīto bhavitumarhasi .
iti bhrātaramāśvāsya hṛṣṭaḥ saumitrirabravīt .. 50..

athāvṛtya mahīṃ kṛtsnāṃ jagāma mahatī camūḥ .
ṛkṣavānaraśārdūlairnakhadaṃṣṭrāyudhairvṛtā .. 51..

karāgraiścaraṇāgraiśca vānarairuddhataṃ rajaḥ .
bhaumamantardadhe lokaṃ nivārya savituḥ prabhām .. 52..

sā sma yāti divārātraṃ mahatī harivāhinī .
hṛṣṭapramuditā senā sugrīveṇābhirakṣitā .. 53..

vanarāstvaritaṃ yānti sarve yuddhābhinandanaḥ .
mumokṣayiṣavaḥ sītāṃ muhūrtaṃ kvāpi nāsata .. 54..

tataḥ pādapasambādhaṃ nānāmṛgasamākulam .
sahyaparvatamāsedurmalayaṃ ca mahī dharam .. 55..

kānanāni vicitrāṇi nadīprasravaṇāni ca .
paśyannapi yayau rāmaḥ sahyasya malayasya ca .. 56..

campakāṃstilakāṃścūtānaśokānsinduvārakān .
karavīrāṃśca timiśānbhañjanti sma plavaṅgamāḥ .. 57..

phalānyamṛtagandhīni mūlāni kusumāni ca .
bubhujurvānarāstatra pādapānāṃ balotkaṭāḥ .. 58..

droṇamātrapramāṇāni lambamānāni vānarāḥ .
yayuḥ pibanto hṛṣṭāste madhūni madhupiṅgalāḥ .. 59..

pādapānavabhañjanto vikarṣantastathā latāḥ .
vidhamanto girivarānprayayuḥ plavagarṣabhāḥ .. 60..

vṛkṣebhyo.anye tu kapayo nardanto madhudarpitāḥ .
anye vṛkṣānprapadyante prapatantyapi cāpare .. 61..

babhūva vasudhā taistu sampūrṇā haripuṅgavaiḥ .
yathā kamalakedāraiḥ pakvairiva vasundharā .. 62..

mahendramatha samprāpya rāmo rājīvalocanaḥ .
adhyārohanmahābāhuḥ śikharaṃ drumabhūṣitam .. 63..

tataḥ śikharamāruhya rāmo daśarathātmajaḥ .
kūrmamīnasamākīrṇamapaśyatsalilāśayam .. 64..

te sahyaṃ samatikramya malayaṃ ca mahāgirim .
āsedurānupūrvyeṇa samudraṃ bhīmaniḥsvanam .. 65..

avaruhya jagāmāśu velāvanamanuttamam .
rāmo ramayatāṃ śreṣṭhaḥ sasugrīvaḥ salakṣmaṇaḥ .. 66..

atha dhautopalatalāṃ toyaughaiḥ sahasotthitaiḥ .
velāmāsādya vipulāṃ rāmo vacanamabravīt .. 67..

ete vayamanuprāptāḥ sugrīva varuṇālayam .
ihedānīṃ vicintā sā yā na pūrvaṃ samutthitā .. 68..

ataḥ paramatīro.ayaṃ sāgaraḥ saritāṃ pati .
na cāyamanupāyena śakyastaritumarṇavaḥ .. 69..

tadihaiva niveśo.astu mantraḥ prastūyatām iha .
yathedaṃ vānarabalaṃ paraṃ pāramavāpnuyāt .. 70..

itīva sa mahābāhuḥ sītāharaṇakarśitaḥ .
rāmaḥ sāgaramāsādya vāsamājñāpayattadā .. 71..

samprāpto mantrakālo naḥ sāgarasyeha laṅghane .
svāṃ svāṃ senāṃ samutsṛjya mā ca kaś citkuto vrajet .
gacchantu vānarāḥ śūrā jñeyaṃ channaṃ bhayaṃ ca naḥ .. 72..

rāmasya vacanaṃ śrutvā sugrīvaḥ sahalakṣmaṇaḥ .
senāṃ nyaveśayattīre sāgarasya drumāyute .. 73..

virarāja samīpasthaṃ sāgarasya tu tadbalam .
madhupāṇḍujalaḥ śrīmāndvitīya iva sāgaraḥ .. 74..

velāvanamupāgamya tataste haripuṅgavāḥ .
viniviṣṭāḥ paraṃ pāraṃ kāṅkṣamāṇā mahodadheḥ .. 75..

sā mahārṇavamāsādya hṛṣṭā vānaravāhinī .
vāyuvegasamādhūtaṃ paśyamānā mahārṇavam .. 76..

dūrapāramasambādhaṃ rakṣogaṇaniṣevitam .
paśyanto varuṇāvāsaṃ niṣedurhariyūthapāḥ .. 77..

caṇḍanakragrahaṃ ghoraṃ kṣapādau divasakṣaye .
candrodaye samādhūtaṃ praticandrasamākulam .. 78..

caṇḍānilamahāgrāhaiḥ kīrṇaṃ timitimiṅgilaiḥ .
dīptabhogairivākrīrṇaṃ bhujaṅgairvaruṇālayam .. 79..

avagāḍhaṃ mahāsattairnānāśailasamākulam .
durgaṃ drugamamārgaṃ tamagādhamasurālayam .. 80..

makarairnāgabhogaiśca vigāḍhā vātalohitāḥ .
utpetuśca nipetuśca pravṛddhā jalarāśayaḥ .. 81..

agnicūrṇamivāviddhaṃ bhāskarāmbumanoragam .
surāriviṣayaṃ ghoraṃ pātālaviṣamaṃ sadā .. 82..

sāgaraṃ cāmbaraprakhyamambaraṃ sāgaropamam .
sāgaraṃ cāmbaraṃ ceti nirviśeṣamadṛśyata .. 83..

sampṛktaṃ nabhasā hyambhaḥ sampṛktaṃ ca nabho.ambhasā .
tādṛgrūpe sma dṛśyete tārā ratnasamākule .. 84..

samutpatitameghasya vīcci mālākulasya ca .
viśeṣo na dvayorāsītsāgarasyāmbarasya ca .. 85..

anyonyairāhatāḥ saktāḥ sasvanurbhīmaniḥsvanāḥ .
ūrmayaḥ sindhurājasya mahābherya ivāhave .. 86..

ratnaughajalasaṃnādaṃ viṣaktamiva vāyunā .
utpatantamiva kruddhaṃ yādogaṇasamākulam .. 87..

dadṛśuste mahātmāno vātāhatajalāśayam .
aniloddhūtamākāśe pravalgatamivormibhiḥ .
bhrāntormijalasaṃnādaṃ pralolamiva sāgaram .. 88..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).